समाचारं

ट्रम्पस्य महती घोषणा : आगामिसप्ताहे मस्केन तस्य साक्षात्कारः भविष्यति! एतौ केषां स्फुलिङ्गानाम् निर्माणं करिष्यतः ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 7 अगस्त (सम्पादक झोउ ज़ीयी) अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः डोनाल्ड ट्रम्पः अवदत् यत् आगामिसोमवासरे (12 अगस्त) स्थानीयसमये सायं एलोन मस्क इत्यनेन साक्षात्कारः भविष्यति। मस्कस्य कम्पनीषु टेस्ला, स्पेसएक्स्, सोशल मीडिया एक्स इत्यादयः सन्ति ।

ट्रम्पः स्वस्य सामाजिकमाध्यमेषु Truth Social इति पत्रिकायां लिखितवान् यत्, "सोमवासरे रात्रौ एलोन् मस्क इत्यनेन सह महत्त्वपूर्णं वार्तालापं करिष्यामि - विवरणं आगमिष्यति!"

साक्षात्कारः कुत्र भविष्यति इति अस्पष्टम्।

ज्ञातसूचनानुसारम् अस्मिन् वर्षे मेमासे मस्कस्य सामाजिकमाध्यमकम्पनी X Platform इत्यनेन अमेरिकीनिर्वाचनात् पूर्वं पूर्वराष्ट्रपतिना ट्रम्पेन सह लाइव्-वीडियो-सम्मेलनं कर्तुं योजना कृता इति ज्ञातम् पश्चात् मस्कः वार्ताम् अग्रे प्रेषितवान्, "एतत् रोचकं भविष्यति" इति उत्तरं दत्तवान्, यत् ट्रम्पः X मञ्चे लाइव प्रसारणं कर्तुं शक्नोति इति सूचितवान् ।

बहुवर्षेभ्यः ट्रम्पः ट्विट्टरे (अधुना X Platform इति नामकरणं कृतम्) शीर्षस्थः उपयोक्ता आसीत्, यावत् मञ्चेन २०२१ तमे वर्षे तस्य खाते प्रतिबन्धः करणीयः इति घोषितम् यतः सः स्वस्य समर्थकान् U.S.

मस्क इत्यनेन ४४ अरब डॉलरं दत्त्वा ट्विट्टर् इत्यस्य अधिग्रहणस्य अनन्तरं प्रतिबन्धः हृतः । गतवर्षस्य अगस्तमासस्य २४ दिनाङ्के ट्रम्पः सार्धद्वयवर्षेभ्यः अधिकेभ्यः अनन्तरं स्वस्य X प्लेटफॉर्म खाते पुनः प्रवेशं कृत्वा स्वस्य मुखस्य फोटो स्थापितवान्, "कदापि आत्मसमर्पणं न करिष्यामि" इति धमकीम् अयच्छत्।

यद्यपि X मञ्चः ट्रम्पस्य कृते उद्घाटितः अस्ति तथापि ट्रम्पः अद्यापि Truth Social इत्यत्र नित्यं स्थातुं चयनं करोति। Truth Social इत्यस्य स्वामित्वं सार्वजनिकरूपेण व्यापारितस्य Trump Media इत्यस्य अस्ति, यस्य बहुमतं भागधारकः पूर्वराष्ट्रपतिः अस्ति ।

अतः यदि ट्रम्पेन पूर्वानुमानं कृतं वार्तालापं X मञ्चे लाइव प्रसारितं भवति तर्हि तस्य अर्थः भविष्यति यत् ट्रम्पः एकवर्षेण अनन्तरं पुनः X मञ्चे दृश्यते इति।

मस्कः ट्रम्पस्य समर्थनं करोति

गतमासे पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभायां ट्रम्पस्य दक्षिणकर्णं गोलिकाभिः विदारितवती किन्तु तस्य मृत्युः न अभवत् ।

घटनायाः प्रायः अर्धघण्टायाः अनन्तरं मस्कः ट्रम्पस्य उम्मीदवारीयाः समर्थनस्य घोषणां कृतवान्, सामाजिकमाध्यममञ्चस्य नेताभिः सह भङ्गं कृत्वा ये दीर्घकालं यावत् तटस्थतायाः दावान् कुर्वन्ति।

मस्कः अमेरिका पीएसी इति राजनैतिककार्यसमितिम् अपि निर्मितवान्, वित्तपोषणं च कृतवान् यत् ट्रम्पस्य अभियानस्य समर्थनं कृतवती । मस्कः अपि व्यक्तिगतरूपेण ट्रम्पं प्रति महत् दानं करिष्यति इति कथ्यते यद्यपि एषा राशिः "प्रतिमासं ४५ मिलियन डॉलर" इति अफवाः इव अधिका नास्ति तथापि ट्रम्पस्य अधरे स्थापयितुं पर्याप्तम्, तथा च एषा राशिः अल्पा न भवितुमर्हति।

मस्कस्य "उत्साहस्य" प्रतिक्रियारूपेण ट्रम्पः प्रायः प्रचारकाले मस्कस्य प्रमुखमित्रत्वेन उल्लेखं करोति स्म ।

ट्रम्पः गतसप्ताहस्य समाप्तेः जॉर्जियादेशे प्रचारसभायां जनसमूहं प्रति अवदत्,, यतः "एलोनः मां एतावत् प्रबलतया समर्थितवान् यत् मम विकल्पः नासीत्।"

परन्तु अधुना मस्केन निर्मितः अमेरिका पीएसी उत्तरकैरोलिना-महान्यायिककार्यालयस्य, मिशिगन-राज्यसचिवस्य च ध्यानं आकर्षयति

रविवासरे (अगस्तमासस्य ४ दिनाङ्के) मिशिगन-राज्यसचिवस्य कार्यालयस्य प्रवक्ता एकस्मिन् वक्तव्ये अवदत् यत् अमेरिका-पीएसी-समित्याः मिशिगन-नगरे अन्वेषणं क्रियते यतोहि तस्याः मतदाता-सूचना-सङ्ग्रहः राज्यस्य कानूनस्य उल्लङ्घनं कृतवान् भवितुम् अर्हति

सोमवासरे (अगस्तमासस्य ५ दिनाङ्के) उत्तरकैरोलिनानिर्वाचनआयोगेन उक्तं यत्, एषा संस्था वेबसाइट् उपयोक्तृभ्यः व्यक्तिगतदत्तांशं संग्रहयति, प्रतिज्ञानुसारं मतदानार्थं पञ्जीकरणार्थं उपयोक्तृभ्यः सहायतां न करोति इति शिकायतां प्राप्य अमेरिका पीएसी इत्यस्य अन्वेषणं प्रारब्धम्।

(झोउ जियी, वित्तीय एसोसिएटेड प्रेस)