समाचारं

हैरिस् इत्यस्य रनिंग मेट् वाल्ज् इत्यस्य रहस्यं प्रकाशयन् : ६० वर्षीयः “अमेरिकन मामा” यः सम्प्रति गवर्नर् अस्ति सः ग्राम्यक्षेत्रे जातः, सः छात्रस्य प्रहसनस्य कारणेन अकस्मात् राजनीतिं प्रविष्टवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी उपराष्ट्रपतिः हैरिस् आधिकारिकतया डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं अगस्तमासस्य ६ दिनाङ्के ताडितवान् ।सा मिनेसोटा-राज्यस्य गवर्नर् वाल्ज् इत्यस्य रनिंग मेट्-रूपेण स्वस्य चयनस्य घोषणां कृतवती, एकत्र अभियाने च भागं गृहीतवती किमर्थं सः कृष्णाश्वः इति हैरिस् इत्यस्य उपनिदेशकः अभवत् ?

विश्लेषकाः वदन्ति यत् ६० वर्षीयः वाल्ज् उच्चविद्यालयस्य शिक्षकः अस्ति तथा च सः ग्राम्यक्षेत्रात् आगतः अस्ति तथा च सः जनसौहृदं प्रतिबिम्बं जनयितुं शक्नोति नवीनपीढीयाः सः ग्राम्यक्षेत्रेषु श्वेतवर्णीयानाम् मतं अपि जितुम् अर्हति .

ग्राम्यक्षेत्रेषु जातः

पिता फुफ्फुसस्य कर्करोगेण मृतः

मम माता ऋणं परिशोधयितुं १० वर्षाणि यावत् कार्यं कृतवती

वाल्ट्ज् इत्यस्य जन्म १९६४ तमे वर्षे एप्रिल-मासस्य ६ दिनाङ्के अमेरिकादेशस्य नेब्रास्का-राज्यस्य वेस्ट्-पॉइण्ट्-नगरे अभवत्, यत् केवलं ३५०० जनाः एव सन्ति । वोल्ज् यत्र वर्धितः तत् स्थानं लघुतरः ग्रामः अस्ति, बट्टे-नगरं केवलं ४०० जनाः सन्ति ।

१९८२ तमे वर्षे वाल्ज् बट्टे उच्चविद्यालयात् स्नातकपदवीं प्राप्तवान् । एकदा सः स्वस्य परिचयं एतादृशं कृतवान् यत् "अहं केवलं ४०० जनानां सह ग्राम्यनगरात् आगच्छामि। एकस्मिन् वर्गे २४ छात्राः सन्ति, तेषु १२ मम मातुलभ्रातरः सन्ति। एतत् एवम् प्रकारस्य लघुस्थानम् अस्ति।

वाल्ट्जस्य परिवारः धनिकः नास्ति तस्य पिता वियतनामयुद्धस्य दिग्गजः अस्ति यः सैन्यसेवायाः अनन्तरं स्थानीयविद्यालयस्य प्राचार्यः अभवत् तस्य माता गृहिणी अस्ति, जीवनं च तुल्यकालिकरूपेण कठिनम् अस्ति यदा वाल्ट्ज् १९ वर्षीयः आसीत् तदा तस्य पिता फुफ्फुसस्य कर्करोगेण मृतः, परिवारः अपि बहु ऋणग्रस्तः आसीत् । तस्य मातुः कार्यं अन्वेष्टुं बहिः गन्तुं अन्यः विकल्पः नासीत्, चिकित्सालयस्य ऋणं परिशोधयितुं १० वर्षाणि यावत् समयः अभवत् । साक्षात्कारेषु सः प्रायः स्मरति स्म यत् समाजकल्याणं कथं तस्य परिवारस्य पोषणं निरन्तरं करोति स्म, महाविद्यालयस्य माध्यमेन दिग्गजानां लाभः कथं तस्य समर्थनं करोति इति च ।

पितुः मृत्युः अपि वाल्ट्ज् इत्यस्य स्वास्थ्यसेवासुधारस्य प्रतिबद्धतां कर्तुं प्रेरितवान् सः एकदा अवदत् यत् "मम मातुः मम पितुः जीवनस्य अन्तिमसप्ताहस्य चिकित्साव्ययः १० वर्षेभ्यः परं दातव्यः आसीत् । एतादृशः न भवेत्!

उच्चविद्यालयस्य अनन्तरं वाल्ज् अमेरिकीसेनायाः राष्ट्रियरक्षकदलस्य सदस्यः अभवत्, ततः २४ वर्षाणाम् अनन्तरं सार्जन्ट् मेजररूपेण निवृत्तः अभवत्, यः अद्यपर्यन्तं काङ्ग्रेस-पक्षे सेवां कृतवान् सर्वोच्चपदवीधारकः सैनिकः

चीनदेशे अध्यापनम्

चीनदेशे मधुमासः

एकवर्षं यावत् फोशान् उच्चविद्यालये शिक्षकरूपेण कार्यं कृतवान्

१९८९ तमे वर्षे वाल्ज् चद्रोन् राज्यमहाविद्यालयात् सामाजिकविज्ञानस्य उपाधिं प्राप्तवान् । तस्मिन् वर्षे महाविद्यालयात् एव स्नातकपदवीं प्राप्तवान् वाल्ट्ज् हार्वर्डविश्वविद्यालये एकस्मिन् परियोजनायां भागं गृहीत्वा चीनदेशे एकवर्षं यावत् अध्यापितवान् । तस्मिन् वर्षे सः न्यूनातिन्यूनं षड्वारं मकाऊ-नगरं गत्वा बीजिंग-नगरं प्रति ४० घण्टानां रेलयानं कृतवान् ।

वाल्ट्ज् अद्यापि किञ्चित् मण्डारिनभाषां, कैन्टोनीजभाषां च वदति । तस्मिन् समये सः ग्वाङ्गडोङ्ग-प्रान्तस्य फोशान्-नगरस्य प्रथमक्रमाङ्कस्य मध्यविद्यालये अध्यापयति स्म, चीनीय-उच्चविद्यालयस्य छात्राणां कृते अमेरिकन-इतिहासः, संस्कृतिः, आङ्ग्लभाषा च अध्यापयति स्म । तस्य चीनीयछात्राः तस्य उपनाम "बृहत् नासिका" "विदेशीयशैतान" इति दत्तवन्तः, परन्तु सः अवदत् यत् तस्मिन् समये चीनदेशं गच्छन्तः विदेशिनः दुर्लभाः इति कारणतः एतयोः उपनामयोः मध्ये कोऽपि दुर्भावनापूर्णः नास्ति

अमेरिकी प्रतिनिधिसभायाः २००७ तमे वर्षे वित्तीयविवरणानां अनुसारं वाल्ज् मकाऊ-पॉलिटेक्निक-विश्वविद्यालये आगन्तुक-शोधकर्तृत्वेन अपि कार्यं कृतवान् तथा च अमेरिकन-उच्च-विद्यालये चीन-देशस्य शैक्षिकयात्रायाः आयोजनार्थं "एजुकेशनल् ट्रैवल-एडवेञ्चर्-कम्पनी, लिमिटेड्" इति कम्पनीं स्थापितवान् विद्यालयस्य छात्राः प्रतिवर्षं भवन्ति स्म । सः तस्य पत्न्या सह १९९४ तमे वर्षे विवाहं कृत्वा मधुमासस्य कृते चीनदेशं चिनोति स्म ।

राजनीतिषु आकस्मिकप्रवेशः

यतः छात्राः प्रहसनं कृत्वा राजनीतिं प्रविष्टवन्तः,

अप्रत्याशितरूपेण ग्रामीणकाङ्ग्रेसस्य आसनं प्राप्तवान्

उच्चविद्यालयस्य शिक्षकः वाल्ट्जः राजनीतिक्षेत्रे प्रवेशं किमर्थं चितवान् ? समाचारानुसारं तस्य राजनीतिप्रवेशस्य पृष्ठतः कथा सीधा हॉलीवुड्-चलच्चित्रात् बहिः एव दृश्यते । तस्य प्रैङ्क्स्टर-प्रेमिणः छात्रान् विना सः राजनीतिषु न प्रविष्टः स्यात् ।

२००४ तमे वर्षे अगस्तमासे उच्चविद्यालयस्य शिक्षकः वाल्ज् छात्रान् डेमोक्रेटिकपक्षस्य क्रियाकलापानाम् अनुभवाय नेतवान् । अमेरिकीराष्ट्रपतिनिर्वाचनस्य वर्षम् आसीत्, तदानीन्तनस्य राष्ट्रपतिस्य जार्ज डब्ल्यू बुशस्य प्रचारस्थलस्य अनुभवाय सः छात्रान् नीतवान् । परन्तु सः यत् न जानाति स्म तत् अस्ति यत् छात्राः पुनः निर्वाचनराष्ट्रपतिस्य उपहासं कर्तुं षड्यन्त्रं कुर्वन्ति स्म यत् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य जॉन् केरी इत्यस्य स्वेटरस्य अधः टी-शर्टं धारयन्ति स्म। यदा ते घटनास्थले आगतवन्तः तदा तस्य छात्राः एकस्मिन् एव समये स्वेटरं उद्धृत्य जॉन् केरी-टी-शर्टं प्रकाशितवन्तः फलतः स्थले स्थितैः अमेरिकी-गुप्तसेवा-कर्मचारिभिः ते स्थलात् बहिः निष्कासिताः

छात्राणां निष्कासनं दृष्ट्वा वाल्ज् क्रुद्धः अभवत्, परदिने सः केरी-प्रचारदलस्य प्रचार-अधिकारीरूपेण कार्यं कर्तुं पञ्जीकरणं कर्तुं मिनेसोटा-डेमोक्रेटिक-पक्षस्य कार्यालयं गतः तस्य वर्षस्य अन्ते केरी पराजितः, परन्तु वाल्ज् स्वयमेव पदं प्राप्तुं निश्चितः आसीत् । अस्मिन् समये सः पूर्वमेव ४० वर्षेषु आसीत् यद्यपि सः २० वर्षाणाम् अधिकं कालात् सार्वजनिकविद्यालयेषु शिक्षकः, फुटबॉल-प्रशिक्षकः च आसीत् तथापि सः राजनैतिकशौकिया आसीत् ।

२००६ तमे वर्षे छात्राणां अध्यापनस्य बहुवर्षस्य कारणात् वाल्ज् अप्रत्याशितरूपेण रिपब्लिकन्-पक्षेण १२ वर्षाणि यावत् कब्जाकृतं ग्रामीणकाङ्ग्रेस-सीटं जित्वा आश्चर्यजनकं अपराजितं अभिलेखं स्थापितवान् ततः परं सः काङ्ग्रेस-पक्षे षट् कार्यकालं यावत् कार्यं कृतवान्, डेमोक्रेट्-पक्षस्य शनैः शनैः आसनानि हारयित्वा अपि विजयस्य क्रमं निर्वाहितवान् ।

"मम एकं प्रियं वस्तु अस्ति यदा अहं मिनेसोटानगरे अस्मि तदा कश्चन मम समीपम् आगत्य वदति यत् 'वाल्ज् मम भूगोलवर्गं पाठितवान्' अथवा 'सः मम जीवनं परिवर्तयति' इति वदति, तथैव सः अभियानं कृतवान्।

२०१८ तमे वर्षे वाल्ज् मिनेसोटा-राज्यस्य गवर्नर् इति निर्वाचितः, चतुर्वर्षेभ्यः अनन्तरं पुनः निर्वाचितः ।

दिग्गज

तस्य सहचरैः "देशद्रोही" इति उच्यते

इराक्-देशे सैन्यस्य नेतृत्वं कर्तुं पूर्वं निवृत्तिम् अङ्गीकुर्वन्तु

१७ वर्षे वाल्ट्ज् अमेरिकीसेनायाः राष्ट्रियरक्षकदलस्य सदस्यतां प्राप्य २४ वर्षाणि यावत् १२५ तमे फील्ड् आर्टिलरी-दलस्य सेवां कृतवान्, कमाण्ड् सार्जन्ट् मेजर-पदे पदोन्नतः च अभवत् २००५ तमे वर्षे इराक्-देशे सैन्यं नियोक्तुं आदेशं प्राप्य कतिपयेषु मासेषु सः निवृत्तः अभवत्, अनन्तरं सः राजनीतिं प्रति गतवान्, २००६ तमे वर्षे मिनेसोटा-प्रतिनिधिसभायाः सदस्यत्वेन निर्वाचितः ।

परन्तु ६३ वर्षीयः सेवानिवृत्तः कमाण्ड् मास्टर सार्जन्ट् बेह्रेण्ड्स् अग्रे आगतः यत् वाल्ज् वस्तुतः "कायरः" "देशद्रोही" च आसीत् .

२००५ तमे वर्षे बेहरेण्ड्स् वाल्ज् इत्यस्य उत्तराधिकारिणः कमाण्ड् सार्जन्ट् मेजररूपेण कार्यं कृतवान्, इराक्-देशे नियोजितानां मिनेसोटा-राष्ट्रिय-रक्षक-सैनिकानाम् नेतृत्वं च कृतवान् । "मया तत्क्षणमेव कार्यं कर्तव्यम्, सैनिकानाम् अवलोकनं करणीयम्, तेभ्यः वक्तव्यं च यत् वयं युद्धं करिष्यामः" इति सः स्वस्य ५०० सैनिकानाम् विषये अवदत् । मम पदस्थस्य कस्यचित् कृते त्यागः कायरतायाः लक्षणं स्यात् । यदा त्वां देशः आह्वयति तदा युद्धं कर्तव्यं न तु पलायनम् । वाल्ट्ज् इत्यस्य देशस्य सेवायाः अवसरः प्राप्तः, परन्तु सः पलायितः । एषः व्यक्तिः न यः अहं उपराष्ट्रपतिपदार्थं प्रत्याययिष्यामि। " " .

"अमेरिकन मामा"।

पृथिव्यां अधः ऋजुः च

ट्रम्पं डिप्टी वैन्स् च "विचित्रम्" इति वर्णयति।

वाल्ज् अमेरिकादेशे सुप्रसिद्धः नास्ति, सत्यं वक्तुं शक्यते यत् हैरिस् अपि स्वयमेव तस्य परिचितः नास्ति । ग्राम्यश्वेतवर्णीयमतदातानां कृते "लघुनगरीयमध्यपश्चिमदेशीयः" इति आकर्षणस्य, सरलस्य, मैत्रीपूर्णस्य च शैल्याः कारणात् हैरिस् तं स्वस्य उपरूपेण चिनोति स्म वाल्ज् अमेरिकादेशस्य मध्यपश्चिमे अतीव लोकप्रियः अस्ति सः नेब्रास्कानगरस्य अस्ति तथा च तस्य ग्राम्यपृष्ठभूमिः अस्ति यत् सः अधिकान् श्वेतवर्णीयानाम् श्रमिकवर्गस्य मतदातान् डेमोक्रेटिकपक्षे आकर्षयिष्यति तथा च "नीलभित्तिः" राज्येषु डेमोक्रेटिकपक्षस्य मतं सुदृढं करिष्यति।

अन्येषां अमेरिकनराजनेतानां विपरीतम् वाल्ज् प्रायः जीन्स-टी-शर्ट्, बेसबॉल-टोपी च धारयति यतः सः नेटिजनैः "अमेरिकन-माका" इति उच्यते यतः सः समीपस्थः अस्ति, अन्यैः सह सर्वदा शीघ्रं मित्रतां कर्तुं शक्नोति हैरिस् इत्यस्य कृते स्वस्य अभियाने वाल्ज् इत्ययं सामान्यान् अमेरिकनजनानाम् आकर्षणं कर्तुं आशां कुर्वन् दृश्यते ये राजनैतिकप्रवचनात् बहिः त्यक्ताः इति अनुभवन्ति ।

अन्तिमेषु दिनेषु वाल्ज् इत्यनेन बहुधा ट्रम्पं तस्य उप-वैन्सं च मीडिया-माध्यमेषु "विचित्रम्" इति वर्णितम्, येन अन्तर्जाल-माध्यमेषु तस्य लोकप्रियता उच्छ्रितवती अस्ति तस्य सुलभतया अवगन्तुं युक्ता अभियानभाषा मध्यपश्चिमस्य नीलकालरस्य च श्रमिकाणां मध्ये सहजतया प्रतिध्वनितुं शक्नोति।

हैरिस्-निर्वाचनस्य समर्थनार्थं टीवी-माध्यमेन वाल्ज्-महोदयस्य वचनं क्रमेण ट्रम्प-वैन्स्-योः संयोजनस्य विरुद्धं डेमोक्रेटिक-पक्षस्य आक्रमण-नारा अभवत् यत् "ते द्वौ जनाः अतीव विचित्रौ स्तः। केवलं तेषां वचनं शृणुत। किं तेषां भाषणं विचित्रं नास्ति? ? ते इच्छन्ति साधारण-अमेरिकन-जनानाम् आन्तरिक-कार्येषु सम्मिलितुं, ते च न जानन्ति यत् अमेरिकन-जनाः किं इच्छन्ति, ते भवतः पुस्तकानि हर्तुं इच्छन्ति, अपि च भवतः शारीरिकपरीक्षां कुर्वन् भवतः चिकित्सालये प्रवेशं कर्तुम् इच्छन्ति।

एकमासपूर्वं वाल्ज् मिनेसोटा-नगरात् बहिः प्रायः अज्ञातः आसीत्, परन्तु सः अधुना डेमोक्रेटिक-पक्षस्य मध्ये एकः तारकः अस्ति । तस्य पूर्वं राष्ट्रियस्तरस्य सक्रियराजनैतिकपृष्ठभूमिः नास्ति, परन्तु सः पृथिव्याः, प्रत्यक्षराजनैतिकव्यञ्जनस्य च कृते प्रसिद्धः अस्ति, तस्य मध्यमपङ्क्तिः च अनेकेषां डेमोक्रेट्-दलस्य स्वागतं करोति २०१९ तमस्य वर्षस्य जनवरीमासे मिनेसोटा-राज्यस्य गवर्नर्-पदं स्वीकृत्य सः निःशुल्कविद्यालयभोजनस्य प्रावधानस्य समर्थनं, श्रमिकाणां कृते वेतनप्राप्तावकाशस्य विस्तारः इत्यादीनां नीतीनां सक्रियरूपेण प्रचारं कृतवान्, येन सः व्यापकरूपेण समर्थितः अभवत्

अमेरिकी सर्वोच्चन्यायालयेन २०२२ तमे वर्षे रो बनाम वेड् इति प्रकरणं पलटितस्य अनन्तरं वाल्ज् इत्यनेन २०२३ तमे वर्षे "प्रजननचयनसंरक्षणकानूनम्" हस्ताक्षरितम्, यस्मिन् गर्भपातस्य अधिकारः राज्यस्य कानूने समावेशितः अस्मिन् निर्वाचने गर्भपातस्य अधिकारः अत्यन्तं महत्त्वपूर्णेषु विषयेषु अन्यतमः भविष्यति तथा च हैरिस् इत्यस्य अग्रिमस्य अभियानस्य मुख्यं केन्द्रबिन्दुः इति अपि गण्यते यत् अस्मिन् क्षेत्रे हैरिस् इत्यस्य सहायतां कर्तुं शक्नोति।

हुआशांग दैनिक दाफेंग न्यूज संवाददाता गुओ जी सम्पादक ली झी