समाचारं

स्वपुत्रीं चीनदेशं गन्तुं नीत्वा विवादः उत्पन्नः इति इटलीदेशस्य प्रधानमन्त्री प्रतिक्रियाम् अददात्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य अन्ते इटलीदेशस्य प्रधानमन्त्री मेलोनी स्वपुत्रीं चीनदेशं गन्तुं नीतवती, येन बहु विवादः उत्पन्नः । अस्मिन् विषये मेलोनी अद्यतनसाक्षात्कारे अवदत् यत् प्रत्येका माता स्वसन्ततिं कथं अधिकतया शिक्षितुं जानाति। यदि सा प्रधानमन्त्रिणः मातुः च भूमिकाद्वयं सङ्गतम् इति सिद्धं कर्तुं शक्नोति तर्हि अन्ये मातृत्वेन तेषां कार्ये विलम्बं करिष्यति इति बहानेन महिलानां प्रचारं न कर्तुं न शक्ष्यन्ति।

तदतिरिक्तं मेलोनी इत्यनेन अपि उक्तं यत् तस्याः पुत्रीयाः चीनीयसहपाठिका अस्ति, सा सुहृद् अस्ति, चीनदेशे स्वमित्रं मिलित्वा सा अतीव प्रसन्ना अस्ति ।

इटलीदेशस्य मीडिया "today.it", "La Repubblica" तथा रायटर् इत्येतयोः समाचारानुसारं अगस्तमासस्य ६ दिनाङ्के मेलोनी स्वपुत्रीं गिनेव्रां चीनदेशं गन्तुं नीतवती २०२२ तमे वर्षे कार्यभारं स्वीकृत्य चीनदेशस्य एषा प्रथमा यात्रा आसीत्। मेलोनी जीवनशैलीपत्रिकायाः ​​चि इत्यस्मै अवदत् यत् "अहं विमानात् अवतरन्तः हस्तौ गृहीत्वा गिनेव्रा सह चीनदेशम् आगतः, तस्मात् बहु चर्चा उत्पन्ना। प्रामाणिकतया अहं न अवगच्छामि यत् किमर्थम्।

सा अवलोकितवती यत् केचन समीक्षकाः मन्यन्ते यत् सा स्वपुत्रीं गृहे एव स्थापयितव्या अथवा मित्रं तस्याः परिचर्या कर्तुं याचयितुम् अर्हति स्म, परन्तु "अहं मन्ये प्रत्येका माता स्वबालस्य कृते किं श्रेयस्करं जानाति, तस्मात् स्वतन्त्रा भवितुम् अर्हति" इति

तस्मिन् एव काले सा अवदत् यत् एषः विषयः एकः सांस्कृतिकः आव्हानः अस्ति यस्य सम्मुखीभवति सर्वा महिलाः। "अहं मन्ये यदि अहं प्रधानमन्त्रित्वेन एषा भूमिका मातृत्वस्य भूमिकायाः ​​सङ्गतिं प्रदर्शयितुं शक्नोमि तर्हि अन्ये मातृत्वं कार्यात् दूरं करिष्यति इति बहाने महिलानां प्रचारं कर्तुं न अङ्गीकुर्वन्ति।

समाचारानुसारं मेलोनी २०२३ तमे वर्षे गिनेवरा-पित्रा सह विच्छेदं कृतवती ।सा अवदत् यत् प्रत्येकं माता स्वसन्ततिनां कृते सम्यक् विकल्पं कर्तव्यम् इति ।

मेलोनी इत्यनेन अपि साक्षात्कारे उक्तं यत् गिनेव्रा चीनदेशं रोचते। कक्षायां गिनेवरा इत्यस्याः एकः अतीव उत्तमः चीनदेशीयः महिला सहपाठी आसीत्, सा अधुना एव अवकाशार्थं चीनदेशं प्रत्यागतवती।

मेलोनी इत्यनेन उक्तं यत् चीनदेशात् प्रत्यागत्य तस्याः पुत्री स्वयमेव एकं टिप्पणं लिखितवती यत् "सा मां अवदत् यत् प्रत्येकं समये सा मोमबत्तयः निष्कास्य इच्छां करोति तदा सा मया सह अधिकं समयं व्यतीतुं आशास्ति, येन अहं बहु अपराधबोधं अनुभवामि" इति

रायटर्स् इत्यनेन दर्शितं यत् वर्षद्वयात् पूर्वं इटलीदेशस्य प्रधानमन्त्री अभवत् मेलोनी देशे महिलाराजनेतृणां सीमां भङ्गं कृतवती, परन्तु सा नारीवादी इति न प्रसिद्धा। सा पूर्वं संसदे, बोर्डेषु च महिलानां कोटानां विरोधं कृतवती अस्ति, यत् महिलानां पदोन्नतिः योग्यतायाः माध्यमेन कर्तव्या इति ।

तदतिरिक्तं "ची" इत्यनेन सह साक्षात्कारे मेलोनी इत्यनेन अपि दर्शितं यत् अद्यत्वे इटलीदेशः विश्वे अधिकं स्थिरः, अधिकसम्मानितः च अस्ति, तस्य आर्थिकवृद्धिः अन्येषां प्रमुखानां यूरोपीयदेशानां अपेक्षया अधिका अस्ति, तस्य रोजगारस्य दरः अभिलेखात्मकः उच्चतमः अस्ति, तथा च तस्य महङ्गानि जी-७ देशेषु सर्वाधिकं भवति । इटलीदेशे गतवर्षस्य तुलने अवैधप्रवासीनां संख्या ६०% न्यूनीभूता अस्ति । "अस्माभिः न्यायिकसुधारः, विभेदितस्वायत्ततासुधारः इत्यादयः चिरप्रतीक्षिताः सुधाराः आरब्धाः।"

सा अवदत् यत् प्रधानमन्त्रित्वस्य वर्षद्वये प्राप्तैः परिणामैः सा सन्तुष्टा अस्ति "एतेन मम अग्रे गन्तुं अधिकं दृढनिश्चयः भवति" इति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।