समाचारं

अमेरिकीन्यायविभागः एकं पाकिस्तानीम् इरान्-देशेन ट्रम्प-आदि-अमेरिका-राजनेतानां हत्यायै हत्यारान् नियोक्तुं आदेशं दत्तवान् इति आरोपं कृत्वा गृह्णाति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Text/Observer.com Xiong Chaoran] अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये अमेरिकीन्यायविभागेन एकं वक्तव्यं प्रकाशितं यत् इरान्-देशेन सह कथितरूपेण सम्बद्धः एकः पाकिस्तानी-पुरुषः विभिन्नराजनैतिकगुटानां वर्तमान-पूर्व-अमेरिका-सरकारयोः हत्यायाः आर्केस्ट्रा-कृते इति आरोपः अस्ति अधिकारिणः। यद्यपि वक्तव्ये कोऽपि विशिष्टः नाम न उक्तः तथापि एनबीसी, सीबीएस इत्यादीनां अमेरिकीमाध्यमानां अन्वेषणेन परिचितानाम् अनेकस्रोतानां उद्धृत्य अधिकं सूचितं यत् लक्ष्येषु पूर्वः अमेरिकीराष्ट्रपतिः ट्रम्पः अपि अन्तर्भवति

समाचारानुसारं ४६ वर्षीयः आसिफ मर्चन्ट् इति शङ्कितः भाडेन हत्यायाः आरोपस्य सामनां करोति । अभियोजकाः अवदन् यत् मर्चन्ट् इत्यनेन एकं गुप्तचरं एफबीआई-एजेण्टं हिट् मेन् इति भ्रान्त्या कृत्वा एकस्य राजनैतिकव्यक्तिविरुद्धं जटिलसाजिशस्य चर्चां कर्तुं ५,००० डॉलरं दत्तम्।

एफबीआई-निदेशकः क्रिस्टोफर रे इत्यनेन विज्ञप्तौ उक्तं यत्, अद्यतन-अभियोगपत्रेषु उजागरितं खतरनाकं भाडे-हत्या-साजिशं, यत् कथितं यत् इरान्-देशेन सह निकटसम्बन्धयुक्तेन पाकिस्तानी-संस्थायाः योजना आसीत्, तत् पूर्णतया ईरानी-देशस्य आसीत्

समाचारानुसारं पेन्सिल्वेनिया-नगरे जुलै-मासस्य १३ दिनाङ्के स्थानीयसमये प्रचारसभायां ट्रम्पस्य गोलीकाण्डः अभवत् । अमेरिकादेशात् निर्गन्तुं प्रयतमानोऽपि पूर्वदिने (जुलाई-मासस्य १२) दिनाङ्कः व्यापारी गृहीतः । परन्तु मर्चन्ट् इत्यस्य षड्यंत्रं ट्रम्पस्य गोलीकाण्डेन सह किमपि प्रकारेण सम्बद्धम् इति कोऽपि संकेतः नास्ति इति अधिकारिणः मन्यन्ते। तस्मिन् वधप्रयासे बन्दुकधारी एकः नागरिकः च मारिताः ।

"कानूनप्रवर्तनेन अन्येषां आक्रमणानां पूर्वं कथितं षड्यंत्रं विफलं कृतम्। अस्माकं प्रचलति अन्वेषणेन अस्य प्रतिवादीं (व्यापारिणं) बटलर काउण्टी, पेन्सिल्वेनियायां गोलीकाण्डेन सह सम्बद्धं कोऽपि प्रमाणः न प्राप्तः।

एनबीसी, सीबीएस इत्येतयोः द्वयोः अपि सूचितं यत् एफबीआई-निदेशकः रे सहितः अमेरिकी-गुप्तचर-कानून-प्रवर्तन-अधिकारिणः इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य लक्ष्यीकरणार्थं "ईरान-देशः ट्रम्प-हत्यायाः साजिशं रचयति" इति वार्ता अस्ति ट्रम्पप्रशासनकाले "कुड्स् फोर्स्" इत्यस्य नेतारस्य सोलेमानी इत्यस्य वधस्य प्रतिकाररूपेण ।

एकः कानूनप्रवर्तकः अधिकारी प्रकटितवान् यत् मर्चन्ट् इत्यस्य साजिशः प्रथमवारं अस्मिन् वर्षे एप्रिलमासे आविष्कृतः, यत् अमेरिकीगुप्तसेवायाः ट्रम्पस्य परितः सुरक्षां वर्धयितुं कारणेषु अन्यतमम् आसीत्। न्यायालयस्य दस्तावेजानुसारं मर्चन्ट् अस्मिन् वर्षे एप्रिलमासे टेक्सास्-नगरं गत्वा तस्य योजनायाः कार्यान्वयनार्थं तस्य साहाय्यं कर्तुं शक्नोति इति चिन्तितस्य व्यक्तिस्य सम्पर्कं कृतवान्, परन्तु सः व्यक्तिः तस्य सूचनां कानूनप्रवर्तनं कृतवान्, ततः एफबीआय-संस्थायाः तत्क्षणमेव स्टिंग्-कार्यक्रमः आरब्धः

योजनायाः चर्चां कुर्वन् मर्चन्ट् स्वहस्तेन "बन्दूक" प्रस्तावम् अकरोत् इति कथ्यते, यत् अवसरः वधसम्बद्धः इति सूचितवान्, सम्पर्कं च स्वस्य सम्भाव्यशूटरस्य च मध्ये मिलनस्य व्यवस्थां कर्तुं पृष्टवान् जूनमासपर्यन्तं सम्पर्केन मर्चन्ट् इत्यस्य बन्दुकधारकत्वेन अभिनयं कृत्वा एफबीआई-एजेण्ट्-द्वयेन सह सम्पर्कस्य व्यवस्था कृता ।

कथानकं अनामिकस्य लक्ष्यस्य गृहात् सञ्चिकाः अथवा USB ड्राइव् चोरणं, विक्षेपरूपेण कार्यं कर्तुं विरोधस्य योजनां कृत्वा "राजनेतारं वा सर्वकारीयं अधिकारीं वा मारयितुं" च अन्तर्भवति स्म इति न्यायालयस्य दस्तावेजाः दर्शयन्ति "ये जनाः लक्षिताः भविष्यन्ति ते ते एव पाकिस्तानं विश्वं (मुस्लिमजगत्) च आहतं कुर्वन्ति। ते सामान्याः जनाः न सन्ति" इति मर्चन्ट् कथितम्।

अन्ततः कानूनप्रवर्तकाः मर्चन्ट् इत्यस्य १२ जुलै दिनाङ्के टेक्सास्-नगरे तस्य निवासस्थाने गृहीतवन्तः यतः सः अमेरिकादेशात् बहिः गन्तुं योजनां करोति स्म । अन्वेषणकाले कानूनप्रवर्तकानाम् अधिकारिभिः तस्य बटुके हस्तलिखितं टिप्पणमपि प्राप्तम् यस्मिन् षड्यंत्रसम्बद्धाः विविधाः कोडितवर्णाः सन्ति

अमेरिकी महान्यायवादी मेरिक् गार्लैण्ड् अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये अवदत् यत् “अमेरिकनन्यायविभागः बहुवर्षेभ्यः सोलेमानी इत्यस्य वधस्य अमेरिकीसरकारस्य अधिकारिणां प्रतिकारार्थं इराणस्य बेईमानस्य अदम्यप्रयासानां च सक्रियरूपेण निवारणं कुर्वन् अस्ति अमेरिकनविरुद्धं इराणस्य घातकं षड्यंत्रं कर्तुं योजनां कुर्वन्तः ये जनाः बाधितुं उत्तरदायित्वं च ददति अथकतया।"

गार्लाण्ड् इत्यनेन उल्लेखितम् यत् अमेरिकनजनाः ट्रम्पस्य हत्यायाः प्रयासस्य पश्चात् सार्वजनिकाधिकारिभ्यः धमकीनां गम्भीरतायाः विषये अधिकं अवगताः सन्ति, परन्तु सः अपि अवदत् यत् अन्वेषकाः एतादृशं प्रमाणं न प्राप्तवन्तः यत् "अद्य अभियोगपत्रं विमोचितम् "कथितप्रतिवादीनां मध्ये कोऽपि सम्बन्धः नास्ति तथा च पेन्सिल्वेनिया-देशस्य बटलर्-मण्डले पूर्वराष्ट्रपतिस्य १३ जुलै-दिनाङ्के हत्यायाः प्रयासः” इति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।