समाचारं

पेरिस ओलम्पिक खेल!"ई-मैन" मो जिआदी

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पेरिस्, अगस्त ६ (रिपोर्टर् वेई हुआ तथा जू डोंगयुआन्) यदि मो जियाडी इत्यस्य परीक्षणं लोकप्रियस्य एमबीटीआई इत्यस्य उपयोगेन क्रियते स्म तर्हि सा एकः समुचितः "ई व्यक्तिः (बहिर्मुखस्य उल्लेखं कुर्वन्)" भविष्यति। षष्ठे दिनाङ्के पेरिस् ओलम्पिकक्रीडायां महिलानां ४०० मीटर् बाधादौडसेमीफाइनल्-क्रीडायां पराजितस्य अनन्तरं मो जियाडी मिश्रितखननक्षेत्रे संवाददातृभिः सह गपशपं कृतवती तस्याः दृष्टौ क्रीडा समाप्ता अपि अद्यापि सन्तोषजनकयात्रा एव ।
अगस्तमासस्य ५ दिनाङ्के क्रीडायाः अनन्तरं चीनदेशस्य खिलाडी मो जिआडीयः । तस्मिन् एव दिने पेरिस् ओलम्पिकक्रीडायाः महिलानां ४०० मीटर् बाधादौडपुनर्क्रीडायाः आयोजनं स्टेड् डी फ्रान्स् इत्यत्र अभवत् ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लु जिओवेई अधिकांशक्रीडकानां विपरीतम् ये निर्वाचनस्य अनन्तरं किञ्चित् पश्चातापं अनुभवन्ति, मो जिआडीयः स्मितं कृत्वा संवाददातृणां प्रति अगच्छत् । बहवः जनाः ये प्रायः संवाददातृणां प्रश्नान् पृच्छन्ति इति प्रतीक्षन्ते तेषां विपरीतम्, मो जिआडी वार्तालापस्य उपक्रमं करिष्यति, यथा सा स्वस्य पत्रकारसम्मेलनस्य आतिथ्यं करोति।
"अधः धावन् प्रथमं यत् अनुभूतवान् तत् आसीत् यत् अहं प्रसन्नः अस्मि! हा! मम ओलम्पिकयात्रा समाप्तवती!" "द्वितीयः बिन्दुः अस्ति यत् भवता किमर्थं उत्तमं प्रदर्शनं न कृतम् इति सारांशः।"
अस्मिन् ओलम्पिकक्रीडायां मो जिआडी त्रीणि वाराः धावितवान्, यत्र पुनरुत्थानक्रीडायां ५४.७५ सेकेण्ड् इति नूतनं व्यक्तिगतं सर्वोत्तमसमयं स्थापयित्वा सेमीफाइनल्-पर्यन्तं गतः सेमीफाइनल्-क्रीडायाः तृतीयसमूहस्य द्वितीयलेन्-मध्ये उपस्थितः मो जियाडी अन्ततः ५५.६३ सेकेण्ड्-पर्यन्तं धावित्वा उन्नतिं त्यक्तवान् ।
अगस्तमासस्य ६ दिनाङ्के चीनदेशस्य खिलाडी मो जियाडी स्पर्धां कुर्वन् आसीत् ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लु जिओवेई"क्रीडने अहं बहु उत्तमं अनुभवामि, केवलं तस्य आनन्दं प्राप्तुं च इच्छामि। परन्तु अहं श्वः पूर्वदिने इव उत्तमं प्रदर्शनं न कृतवान्, अतः अग्रे मम अभावः भवेत्। अहं गतकेषुचित् कालेषु त्रीणि शॉट् गृहीतवान् दिवसाः, परन्तु तेषु द्वौ तावत् स्थिरौ न आस्ताम् , अतः अहं चिन्तयिष्यामि यत् अहं पुनः गच्छन् किमर्थं स्थिरं कर्तुं न शक्यते।" मो जिआदी अवदत्।
"ईस्टरक्रीडायाः समये अहं पूर्वमेव स्वयमेव भग्नः आसम्। एतत् मम प्रथमवारं ओलम्पिकमञ्चे स्थितम्, अद्यापि अहम् अतीव उत्साहितः अस्मि। परिणामैः अहं तावत् सन्तुष्टः न भवेयम्, परन्तु अहम् अस्याः यात्रायाः विषये अतीव सन्तुष्टः अस्मि तथा च अतीव प्रसन्नः” इति ।
यद्यपि मो जियादी वार्तालापं कुर्वन् निश्चिन्ता बालिका इव दृश्यते तथापि प्रशिक्षणकाले क्षेत्रे च सा सावधाना बालिका अपि अस्ति । सा अवदत्- "अहं स्वामिनः लयं, भावः च ज्ञातुं अन्तर्जालमाध्यमेन भिडियो पश्यन् आस्मि, यथा ते कथं शीघ्रं सुचारुतया च बाधाः पारयन्ति। तेषां सह स्थले एव स्पर्धां कृत्वा अहं तेषां स्थितिं मानसिकदृष्टिकोणं च ज्ञातुं शक्नोमि। क्रीडा, यथा ते उष्णतां प्राप्तवन्तः इति च” इति ।
अगस्तमासस्य ६ दिनाङ्के चीनदेशस्य खिलाडी मो जिआडी (दक्षिणे) डच्-क्रीडकः बोल् च क्रीडायाः अनन्तरं ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लु जिओवेई सेमीफाइनल्-क्रीडायां मो जियाडी डच्-तारक-बोल्-आदिभिः सह एकस्मिन् एव समूहे आसीत्, तस्य तुलनायां पतला-मो जियाडी-इत्यस्य आकारेण लाभः नासीत्, परन्तु सा अवदत् यत् सा स्वस्य कौशलस्य उपयोगं कृत्वा एतस्य अभावस्य पूर्तिं करिष्यति इति "यदा अहं क्षेत्रं प्रविष्टवान् तदा अहं पश्चात् पश्यन् चिन्तितवान् यत् वाह, ते सर्वे एतावन्तः लम्बाः अतीव दमनकारीः च सन्ति। तथापि सर्वेषां स्वकीयाः लयः लक्षणाः च सन्ति, अतः अहं न मन्ये यत् एषा समस्या।
"यत् एकाग्रं तत् सारम् अस्ति!"
चीनीय-ट्रैक-एण्ड्-फील्ड्-दले महिलानां ४०० मीटर्-बाधा-क्रीडायाः प्रबलः स्पर्धा नास्ति, परन्तु मो जिआडी इत्यस्याः स्वस्य अनुभवस्य आधारेण भविष्यस्य महती अपेक्षाः सन्ति
"यदा अहं पूर्वं एतस्य आयोजनस्य अभ्यासं कृतवान् तदा मया चिन्तितम् यत् ४०० मीटर् अत्यन्तं दीर्घः अस्ति, परन्तु पश्चात् अहं ज्ञातवान् यत् एतत् अत्यन्तं आकर्षकम् अस्ति। ये जनाः एतस्य आयोजनस्य अभ्यासं कर्तुं शक्नुवन्ति ते अतीव उत्तमाः सन्ति। अस्मिन् समये वयं १२ वर्षाणां अनन्तरं पुनः ओलम्पिकं प्रति आगच्छामः। इदानीं यदा देशे विदेशे च परिणामाः सुधरन्ति तदा अहं मन्ये चीनीयदलः उत्तमः उत्तमः भविष्यति भविष्ये ओलम्पिकमञ्चे अधिकानि चीनीय-ट्रैक-एण्ड्-फील्ड्-महिला-अवरोध-क्रीडकान् द्रष्टुं शक्नोमि |”.
प्रतिवेदन/प्रतिक्रिया