समाचारं

हाङ्गकाङ्ग-माध्यमाः : फेल्प्स् पान झान्ले इत्यस्य उपरि "आरोपं" कर्तुं नकारयति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अमेरिकनः पौराणिकः तैरकः फेल्प्स् इत्यनेन उक्तं यत् पान झान्ले इत्यस्य उपरि 'आरोपः' करणं दोषपूर्णं भविष्यति।" .

अमेरिकी-तैरण-नक्षत्रः पूर्वः माइकल फेल्प्स्

गतसप्ताहे पेरिस् ओलम्पिकक्रीडायां पुरुषाणां १०० मीटर् फ्रीस्टाइल् स्पर्धायां पान झान्ले विजयं प्राप्य ४६.४० सेकेण्ड् इति नूतनं विश्वविक्रमं कृतवान् । साउथ् चाइना मॉर्निङ्ग् पोस्ट् इति पत्रिकायाः ​​उल्लेखः अस्ति यत् फेल्प्स् इति जनासु अन्यतमः अस्ति ये एतस्याः उपलब्धेः विषये प्रश्नं कृतवन्तः । एकदा सः एनबीसी-कार्यक्रमे अवदत् यत् पान झान्ले इत्यस्य प्रदर्शनं तस्य कृते "अश्रुतम्" "अबोधनीयम्" च अस्ति । परन्तु पान झान्ले पुनः ५ दिनाङ्के पुरुषाणां ४x१०० मीटर् मेडली रिले अन्तिमपक्षे स्वस्य असाधारणं सामर्थ्यं दर्शितवान् सः अन्तिमे चरणे ४५.९२ सेकेण्ड् समयं तरित्वा दलस्य चॅम्पियनशिपं विपर्ययितुं साहाय्यं कृतवान्

समाचारानुसारं ५ दिनाङ्के एकस्मिन् साक्षात्कारे फेल्प्स् पान झान्ले इत्यस्य प्रदर्शनस्य विषये कथयन् अवदत् यत् “इदं इव अस्ति यत् तस्मिन् वर्षे मम समयः ४:०३ आसीत् (सः २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां ४०० मीटर्-पर्यन्तं समयं ४:०३.८४ इति निर्धारितवान्) medley world record - Editor's note), परन्तु भवान् उक्तवान् यत् अहं वञ्चितवान्, स्थितिः समाना एव (Pan You's) अतीव अविश्वसनीयः परिणामः अस्ति, तथा च तथ्यं ज्ञातुं पूर्वं वयं कस्यचित् दोषं दातुं न शक्नुमः।" Erps said: "You can'. t do that to a person.अहं जानामि यत् तेषां देशे सूक्ष्मदर्शकः अस्ति तथा च एतेषु केचन क्रीडकाः समीक्षाधीनाः सन्ति... येषां कृते कदापि सकारात्मकं परीक्षणं न कृतम्, तेषां कृते भवन्तः तान् दोषयितुम् न शक्नुवन्ति।

परन्तु चीनीयतैरकानाम् डोपिंग-प्रसङ्गे अमेरिकी-माध्यमानां पूर्व-प्रचारं फेल्प्स्-इत्यनेन प्रश्नः न कृतः । न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​५ दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं सः घोषितवान् यत् कोऽपि डोपिंग् इति दृश्यते चेत् तस्य आजीवनं प्रतिबन्धः करणीयः इति ।

अधुना अमेरिकीमाध्यमाः संस्थाः च चीनीयतैरकानाम् डोपिंग-दूषणस्य प्रचारं कुर्वन्ति, तथैव घरेलु-क्रीडकाः डोपिंग-प्रदूषणस्य सकारात्मकाः इति शङ्कायाः ​​दृष्टिम् अन्धं कुर्वन्ति ग्लोबल टाइम्स् इति पत्रिकायाः ​​अद्यैव प्रकाशितं यत् अमेरिकी-ओलम्पिक-क्रीडायाः उदयमानः तारकः एलिजान् नाइटन् अस्मिन् वर्षे मार्चमासे स्टेरॉयड् (ट्रेन्बोलोन्) इत्यस्य सकारात्मकं ज्ञातवान्, परन्तु तदपि प्रतिबन्धात् हृतः, अन्ततः पेरिस् ओलम्पिक-क्रीडायां अमेरिका-देशस्य प्रतिनिधित्वं कृतवान् चीनस्य डोपिंगविरोधी केन्द्रेण ६ दिनाङ्के टिप्पणी कृता यत् नाइटन्-प्रकरणात् एतत् द्रष्टुं शक्यते : अमेरिकी-डोपिंग-विरोधी एजेन्सी निष्पक्षतां शुद्धतां च निर्वाहयितुम् वकालतम् करोति, परन्तु तस्य वास्तविकः व्यवहारः तस्य विरुद्धं भवति चीन-डोपिंग-विरोधी केन्द्रं स्ववक्तव्ये पुनः अमेरिका-देशं दृढतया आग्रहं करोति यत् सः कृत्रिमरूपेण मिथ्या-कथानां निर्माणं, पैन-राजनीतिकीकृत-संज्ञानात्मक-हेरफेरं च त्यक्त्वा, प्रभावी विश्व-डोपिंग-विरोधी-व्यवस्थां शासन-व्यवस्थां च बाधितुं, क्षतिं च त्यजतु, तथा च तथा- "कानूनी साधनम्" इति उच्यते "धमकीषु दबावेषु च "दीर्घबाहुक्षेत्रस्य" दुरुपयोगं च कुर्वन्ति ।

स्रोतः - ग्लोबल टाइम्स्

प्रतिवेदन/प्रतिक्रिया