समाचारं

यूके-देशे विशालाः दङ्गाः, पुलिस-बलं पतनस्य मार्गे अस्ति, प्रधानमन्त्री स्टारमरः कठोररूपेण प्रतिक्रियां ददाति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूके-देशे छूरेण आक्रमणस्य कारणेन बृहत्-प्रमाणेन दङ्गाः प्रवृत्ताः येषु ५ दिनाङ्के सायं यावत् यूके-देशस्य बेल्फास्ट्, डार्लिंग्टन, प्लाइमाउथ् इत्यादिषु भागेषु हिंसकाः दङ्गाः अभवन्, यत्र दङ्गान् मोलोटोव्-काक्टेल्-इत्येतत् क्षिपन्ति स्म at police and looting Shops, पुलिसकाराः दहन्ति।
दङ्गानां प्रतिक्रियारूपेण ब्रिटिशप्रधानमन्त्री स्टारमरः ६ दिनाङ्के लण्डन्नगरे अवदत् यत् दङ्गानां निवारणाय सर्वाणि आवश्यकानि कार्याणि क्रियन्ते इति ।
स्थले एव
दङ्गाकाराः मोलोटोव-काक्टेल्-इत्येतत् क्षिप्तवन्तः, भण्डारं लुण्ठितवन्तः, पुलिस-स्थानकानि च दग्धवन्तः
ब्रिस्टल्-स्टोक्-नगरात् लिवरपूल्, म्यान्चेस्टर-बेल्फास्ट्-नगरं यावत् आन्दोलनकारिणः पुलिसैः सह हिंसकरूपेण संघर्षं कृतवन्तः उत्तरे इङ्ग्लैण्ड्-देशस्य सुण्डर्लैण्ड्-नगरे एकस्य पुलिस-स्थानकस्य भवने अग्निः प्रज्वलितः, मध्यलण्डन्-नगरस्य ब्रिटिश-प्रधानमन्त्री अपि अस्य अधिकारीणः समीपे मोलोटोव्-काक्टेल्-इत्येतत् क्षिप्तम् निवासस्थानं, बहुषु स्थानेषु च पुलिसबलाः "पतनस्य मार्गे सन्ति" इति । एतेषां दङ्गानां लक्ष्यं कृत्वा सम्पूर्णे यूके-देशे मुस्लिम-आप्रवासी-समुदायस्य निवासिनः चिन्तिताः सन्ति ।
तृतीयचतुर्थे दिने यूके-देशस्य ३० तः अधिकेषु नगरेषु नगरेषु च विरोधान्दोलनानि अभवन् ।
ब्रिटिश-"डेली-मेल"-पत्रिकायाः ​​चतुर्थे दिनाङ्के उक्तं यत् लिवरपूल्, म्यान्चेस्टर, लीड्स्, स्टोक्, हल् इत्यादिषु, उत्तर-आयरलैण्ड्-राजधानी-बेल्फास्ट्-नगरे च दङ्गाः विशेषतया गम्भीराः सन्ति लिवरपूल्-नगरे गुण्डानां समूहः नगरस्य केन्द्रे स्थितेषु सुपरमार्केट्-मोबाईल-फोन-भण्डारेषु त्वरितम् आगतवान् म्यान्चेस्टर-नगरे नगरस्य केन्द्रे एकः सुपरमार्केट् दङ्गाकारैः "आह्वानेन" बन्दः भवितुम् बाध्यः अभवत् । बेल्फास्ट्-नगरे दङ्गाकारैः दुकानानि लुण्ठितानि, ततः अग्निना दग्धानि च । अनेके निर्दोषाः नागरिकाः विशेषतः जातीय-अल्पसंख्याकाः गुण्डैः आक्रमिताः । हल्-नगरे एकः एशिया-देशीयः पुरुषः दङ्गानां समीपे वाहनचालनं कुर्वन् गुण्डैः आक्रमितः, तस्य कारस्य खिडकयः भग्नाः, तं ताडयन्ति च । म्यान्चेस्टरनगरे कृष्णवर्णीयः पुरुषः जनसमूहेन आक्रमितः ।
ब्रिटिशप्रधानमन्त्रिणः आधिकारिकनिवासस्थानस्य १० क्रमाङ्कस्य डाउनिङ्ग् स्ट्रीट् इत्यस्य समीपे अपि हिंसकाः दङ्गाः अभवन् । ३१ जुलै दिनाङ्के सायंकाले सहस्राणि आन्दोलनकारिणः डाउनिंग् स्ट्रीट् इत्यस्य समीपे "वयं स्वदेशं पुनः ग्रहीतुं इच्छामः", "आप्रवासनपोताः न सन्ति" इत्यादीनि नाराणि कृत्वा प्रदर्शनं कृतवन्तः, केचन जनाः पुलिसैः स्थापितान् वेष्टनानि अधः धक्कायन् मार्गं कृतवन्तः towards the Prime Minister's official residence and चर्चिलस्य प्रतिमायां मोलोटोव-काक्टेल्, आतिशबाजी इत्यादीनि क्षिप्ताः, ततः घटनास्थले पुलिसैः सह हिंसकाः संघर्षाः अभवन्
प्रतिक्रिया
दङ्गानां निवारणाय सर्वाणि आवश्यकानि कार्याणि क्रियन्ते, ५०० तः अधिकाः कारागारस्य रिक्तस्थानानि च सज्जीकृतानि भविष्यन्ति
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये ब्रिटिशप्रधानमन्त्री स्टारमरः मन्त्रिमण्डलस्य सत्रे अवदत् यत् प्रचलति हिंसा इदानीं विरोधः नास्ति, अपितु "हिंसकः दङ्गा" अस्ति तथा च हिंसककार्येषु संलग्नाः शीघ्रमेव "कानूनीपरिणामानां" सामनां करिष्यन्ति इति ." व्यापकप्रतिबन्धाः।"
बीबीसी-पत्रिकायाः ​​अनुसारं स्टारमरः मन्त्रिमण्डलस्य सदस्यान् अवदत् यत् सः इङ्ग्लैण्ड्-देशस्य मर्सीसाइड्-नगरस्य साउथ्पोर्ट्-नगरे निरीक्षणस्य समये स्थानीय-पुलिस-सङ्गठनेन सह भाषितवान्, यत्र इष्टका-आक्रमणस्य परदिने अधिकारिणः दङ्गानां प्रतिक्रियां दत्तवन्तः "एतत् अन्तिमं वस्तु यत् कोऽपि द्रष्टुम् इच्छति" इति स्टारमरः अवदत् "एतत् विरोधः नास्ति, एषः हिंसकः विकारः अस्ति, अपराधिकक्रियाकलापवत् व्यवहारः करणीयः" इति ।
बीबीसी-पत्रिकायाः ​​समाचारः अस्ति यत् स्टारमरः अपि अवदत् यत्, "अस्मिन् देशे ९९.९% जनाः इच्छन्ति यत् तेषां परिसराणि सुरक्षितानि भवेयुः, ते च स्वसमुदायेषु सुरक्षिततां अनुभवितुम् इच्छन्ति। वयं अशान्तिं निवारयितुं सर्वाणि आवश्यकानि कार्याणि करिष्यामः।
ब्रिटिशन्यायमन्त्री हाइडी अलेक्जेण्डर् तस्मिन् एव दिने अवदत् यत् हिंसायां सम्बद्धानां जनानां कारागारं गन्तुं शक्यते इति सुनिश्चित्य ब्रिटिशसर्वकारः ५०० तः अधिकानि कारागारस्य रिक्तस्थानानि सज्जीकरिष्यति।
ब्रिटिश-क्राउन-अभियोजकसेवायाः लोक-अभियोजननिदेशकः स्टीफन् पार्किन्सनः अवदत् यत् तस्मिन् दिने यावत् दङ्गानां सन्दर्भे गृहीतानाम् प्रायः ४०० जनानां मध्ये प्रायः १०० जनानां विरुद्धं आरोपः कृतः अस्ति, येषां विषये अधिका गम्भीराः परिस्थितयः सन्ति तेषां विरुद्धं आतङ्कवाद-अपराधस्य आरोपः भवितुं शक्नोति .
ग्रेटर म्यान्चेस्टर-नगरस्य बोल्टन-नगरे दङ्गानां समये आपराधिकक्षतिं कृतवान् एकः पुरुषः अगस्तमासस्य ६ दिनाङ्के मासद्वयस्य कारावासं प्राप्तवान् । १८ वर्षीयः जेम्स् नेल्सनः प्रथमः व्यक्तिः यः दङ्गानां भूमिकां कृत्वा कारागारं गतः इति मन्यते ।
निमित्तम्‌
१७ वर्षीयः पुरुषः छूरेण आक्रमणेन ३ बालकान् मारितवान्
ब्रिटिश "गार्डियन", स्काई न्यूज इत्यादिमाध्यमानां समाचारानुसारं वायव्य इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्, मर्सीसाइड् इत्यत्र जुलै २९ दिनाङ्के छूरेण आक्रमणं जातम्।एकः १७ वर्षीयः पुरुषः संदिग्धः प्राथमिकविद्यालयस्य छात्राणां नृत्यं भग्नवान् वर्गाक्रमणस्य परिणामेण त्रयः बालकाः मृताः, अन्येषां बहवः चोटाः च अभवन् । अस्य घटनायाः अनन्तरं लण्डन्, म्यान्चेस्टर इत्यादिषु यूके-देशस्य क्षेत्रेषु विरोधान्दोलनानि प्रारब्धानि, हिंसकदङ्गासु परिणतानि च ।
२९ जुलै दिनाङ्के साउथ्पोर्ट्-नगरस्य बालनृत्यवर्गे १७ वर्षीयः पुरुषः भित्त्वा हत्यां कृतवान्, यत्र ६ तः ९ वयसः त्रयः बालकाः मृताः, पञ्च बालकाः, द्वौ प्रौढौ च सह न्यूनातिन्यूनम् अष्टौ घातिताः च गम्भीररूपेण घातितः अभवत् ।
पुलिसैः पुष्टिः कृता यत् संदिग्धस्य जन्म यूके-देशे अभवत्, ततः पूर्वं अन्तर्जाल-माध्यमेन प्रसारितः संदिग्धः इस्लामिक-प्रवासी इति सिद्धान्तः स्पष्टीकृतः बीबीसी-संस्थायाः अनुसारं शङ्कितः वेल्स-राजधानी-कार्डिफ्-नगरे जन्म प्राप्नोत्, तस्य मातापितरौ रवाण्डा-देशस्य सन्ति ।
ब्रिटिशपुलिसः शङ्कितेः नाम न प्रकाशितवान् यतः सः १८ वर्षाणाम् अधः आसीत् ।
एसोसिएटेड् प्रेस इत्यनेन प्रकटितानि आँकडानि दर्शयन्ति यत् अन्तिमेषु वर्षेषु समासे यूके-देशे प्रायः ४०% हत्याः प्रतिवर्षं छूराणां प्रयोगं कुर्वन्ति । छूरी-आक्रमणस्य अनन्तरं ब्रिटिश-जनमतेन अधिकानि छूरी-नियन्त्रण-नीतीनि कार्यान्वितुं सर्वकारेण आह्वानं कृतम् ।
अपस्ट्रीम न्यूज व्यापक सीसीटीवी न्यूज, चीन न्यूज नेटवर्क, ग्लोबल नेटवर्क, इत्यादि।
प्रतिवेदन/प्रतिक्रिया