समाचारं

हैरिस् इत्यस्य धावनसहचरः, किमर्थं सः ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये अमेरिकी-उपराष्ट्रपतिः २०२४ तमे वर्षे च डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारः कमला हैरिस् सामाजिकमाध्यमेषु घोषितवती यत् सा मिनेसोटा-राज्यपालं टिम-वाल्ज्-इत्येतत् स्वस्य रनिंग मेट्-रूपेण चयनं कृतवती .
हैरिस् इत्यनेन उक्तं यत् वाल्ज् इत्यनेन राज्यपालः, प्रशिक्षकः, शिक्षकः, दिग्गजः च इति रूपेण स्वसदृशेषु कार्यरतपरिवारेषु बहु योगदानं कृतम् अस्ति। तस्य अस्माकं दलस्य सदस्यत्वेन वयं उत्साहिताः स्मः इति हैरिस् अवदत् ।
६० वर्षीयः वाल्ज् इत्यस्य जीवनवृत्तान्तः अतीव समृद्धः अस्ति । हैरिस् इत्यनेन स्वस्य धावनसहचरस्य घोषणायाः अनन्तरं वाल्ज् इत्यनेन सामाजिकमाध्यमेषु अपि प्रतिक्रिया दत्ता यत् "अहं सर्वं ददामि" इति ।
पेन्सिल्वेनियाविश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापिका रोजर्स् स्मिथः बीजिंगन्यूजस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् वाल्ज् डेमोक्रेटिकपक्षस्य प्रगतिशीलपक्षे अतीव लोकप्रियः अस्ति, हैरिस् अपि दर्शयितुं शक्नोति यत् सा प्रगतिशीलः बाय इति तं स्वस्य धावनसहचरत्वेन चयनं कृत्वा। तदतिरिक्तं वाल्ज् इत्यस्य चयनेन हैरिस् इत्यस्य व्यापकसमर्थनं प्राप्तुं साहाय्यं कर्तुं शक्यते ।
अगस्तमासस्य ६ दिनाङ्के सायंकाले हैरिस् वाल्ज् च पेन्सिल्वेनिया-देशस्य फिलाडेल्फिया-नगरे प्रथमवारं एकत्र अभियानसभायां भागं गृहीतवन्तौ । तस्मिन् एव दिने डेमोक्रेटिकराष्ट्रीयसमित्या घोषितं यत् हैरिस्, वाल्ज् च आधिकारिकतया नामाङ्कनं स्वीकृत्य २०२४ तमे वर्षे डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य च उम्मीदवारौ अभवताम् प्रायः त्रयः मासाः अनन्तरं रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य तस्य रनिंग मेट् जे.डी.
चीनदेशे अध्यापितवान्, सैन्यसेवायाः २४ वर्षाणाम् अनुभवः च अस्ति
वाल्ज् हैरिस् इत्यस्य रनिंग मेट् भवितुं कोऽपि आश्चर्यं नास्ति। यदा अमेरिकीराष्ट्रपतिः बाइडेन् दौडतः निवृत्तः अभवत् तथा च हैरिस् डेमोक्रेटिकपक्षस्य मुख्यः उम्मीदवारः अभवत् तदा वाल्ज् हैरिस् इत्यस्य रनिंग मेट् भवितुं लोकप्रियानाम् उम्मीदवारानाम् एकः इति गण्यते
यथा हैरिस् उक्तवान्, वाल्ज् इत्यस्य जीवनस्य अतीव समृद्धः जीवनवृत्तः अस्ति । वाल्ट्ज् इत्यस्य जन्म १९६४ तमे वर्षे एप्रिलमासे नेब्रास्का-नगरस्य एकस्मिन् लघुनगरे अभवत् । महाविद्यालयात् स्नातकपदवीं प्राप्त्वा वाल्ट्ज् हार्वर्डविश्वविद्यालयस्य "विश्वशिक्षणम्" इति कार्यक्रमे भागं गृहीत्वा चीनदेशस्य एकस्मिन् उच्चविद्यालये एकवर्षं यावत् अध्यापितवान् ।
चीनदेशेन सह वाल्ट्जस्य सम्बन्धः तत्रैव न स्थगयति । १९९४ तमे वर्षे वाल्ट्ज् इत्यनेन "एजुकेशनल् ट्रैवल एडवेञ्चर्स्" इति कम्पनी स्थापिता, या प्रतिवर्षं छात्रान् अध्ययनं कर्तुं चीनदेशं गन्तुं च संगठयति । २००३ तमवर्षपर्यन्तं एषा क्रियाकलापः अचलत् ।
चीनदेशे अध्यापनं कृत्वा वाल्ज् उच्चविद्यालयस्य शिक्षकत्वेन नेब्रास्कानगरं प्रत्यागतवान् । तत्र वाल्ट्ज् स्वपत्न्या ग्वेन् इत्यनेन सह मिलित्वा १९९४ तमे वर्षे विवाहं कृत्वा १९९६ तमे वर्षे ग्वेन् इत्यस्य गृहराज्यं मिनेसोटा-नगरं गतः । तदनन्तरं वाल्ज् उच्चविद्यालये प्रशिक्षणं निरन्तरं कृतवान् तथा च विद्यालयस्य फुटबॉलदलस्य प्रशिक्षकत्वेन अपि कार्यं कृतवान्, प्रथमवारं राज्यविजेतृत्वं च विद्यालयदलस्य नेतृत्वं कृतवान्
ज्ञातव्यं यत् वाल्ज् १७ वर्षे एव नेशनल् गार्ड्-सङ्घस्य सदस्यः अभवत्, २४ वर्षाणि यावत् नेशनल् गार्ड्-सङ्घस्य सेवां च कृतवान् । अस्मिन् काले सः यूरोपे मिशनकार्यं कृतवान् ।
२००६ तमे वर्षे ४२ वर्षीयः वाल्ज् आधिकारिकतया राजनीतिषु प्रवेशं कृत्वा तस्मिन् वर्षे काङ्ग्रेसनिर्वाचने भागं गृहीतवान् । अप्रत्याशितरूपेण सः मिनेसोटा-नगरस्य प्रथमस्य काङ्ग्रेस-मण्डलस्य प्रतिनिधिसभायाः सदस्यत्वेन सफलतया निर्वाचितः, षड्-कार्यकालस्य रिपब्लिकन-काङ्ग्रेस-सदस्यस्य केइर्-कोर्टनाइट्-इत्यस्य पराजयं कृत्वा ततः परं वाल्ज् पञ्चवारं पुनः निर्वाचने विजयं प्राप्तवान् । २०१८ तमे वर्षे वाल्ज् मिनेसोटा-राज्यस्य गवर्नर्-पदस्य उम्मीदवारीं घोषितवान्, ततः सः सफलतया निर्वाचितः । २०२२ तमे वर्षे वाल्ज् पुनः निर्वाचितः भविष्यति ।
आँकडा-नक्शा : २०२४ तमे वर्षे जूनमासस्य २४ दिनाङ्के अमेरिकादेशस्य मिनेसोटा-नगरस्य गवर्नर् वाल्ज् मिनियापोलिस-नगरे एकस्मिन् कार्यक्रमे भागं गृहीतवान् ।सिन्हुआ समाचार एजेन्सी
यथा भवन्तः पश्यन्ति, वाल्ज् इत्यस्य अभियानं प्रायः अपराजितम् आसीत् । परन्तु मिनेसोटा-राज्यस्य राज्यपालत्वेन सः गम्भीराणां आव्हानानां सामनां कृतवान् । २०२० तमस्य वर्षस्य मे-मासे जार्ज फ्लोयड् इति आफ्रिका-अमेरिका-देशस्य पुरुषः पुलिसैः जानुभ्यां न्यस्तः सन् मृतः, येन "ब्लैक् लाइव्स् मेटर" इति विरोधः आरब्धः यः सम्पूर्णे अमेरिकादेशे प्रसृतः वाल्ज् इत्यस्य प्रारम्भिकप्रतिक्रियायाः किञ्चित् आलोचना अभवत्, परन्तु तदनन्तरं सः पुलिसव्यवस्थायां सुधारस्य श्रृङ्खलां प्रवर्तयति स्म, यत्र पुलिस-अधिकारिणः "चोकहोल्ड्"-इत्यस्य उपयोगं कर्तुं न अर्हन्ति, यावत् तेषां कृते प्रमुख-धमकीयाः सामना न भवति
२०२२ तमे वर्षे पुनः निर्वाचनं जित्वा डेमोक्रेट्-दलस्य सदस्याः मिनेसोटा-विधानमण्डलस्य द्वयोः सदनयोः नियन्त्रणं कुर्वन्ति, येन वाल्ज्-महोदयः अधिक-डेमोक्रेटिक-लक्षणैः सह विधानस्य श्रृङ्खलां प्रवर्तयितुं शक्नोति, यत्र गर्भपात-अधिकारस्य रक्षणं, मनोरञ्जन-गांजा-वैधानिकीकरणं, बन्दुक-अधिकारस्य प्रतिबन्धः, सर्वेषां कृते निःशुल्क-विद्यालय-भोजनं च प्रदातुं शक्यते बालकाः इत्यादयः । केचन माध्यमाः सूचितवन्तः यत् यदि डेमोक्रेट्-दलस्य सदस्याः द्रष्टुम् इच्छन्ति यत् पूर्णतया स्वपक्षेण शासितं भवितुं कीदृशं भविष्यति तर्हि मिनेसोटा-नगरस्य उदाहरणम् अस्ति ।
ट्रम्पं 'विचित्रम्' इति उक्तवान् प्रथमः डेमोक्रेटः।
वाल्ज् मिनेसोटा-नगरस्य अतीव लोकप्रियः राजनेता अस्ति, परन्तु सः राष्ट्रियस्तरेन सुप्रसिद्धः नास्ति । वस्तुतः अस्मिन् एव महत्त्वपूर्णे मोक्षबिन्दौ यदा बाइडेन् दौडं त्यक्त्वा हैरिस् "कार्यं स्वीकृतवान्" तदा वाल्ज् राष्ट्रियं ध्यानं प्राप्तवान् ।
एकतः वाल्ज् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् इत्यस्य सक्रियरूपेण समर्थनं करोति । बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः केवलं घण्टाभिः अनन्तरं वाल्ज् इत्यनेन हैरिस् इत्यनेन सह दूरभाषेण वार्तालापः कृतः इति समाचाराः प्राप्ताः । अपरपक्षे वाल्ज् इत्यस्य साक्षात्कारः अमेरिकनमाध्यमेन बहुवारं कृतः, ट्रम्प-वैन्स्-योः "विचित्र" इति विषये तस्य टिप्पणीभिः अपि अनेकवारं उष्णचर्चा अभवत्
केचन माध्यमाः सूचितवन्तः यत् वाल्ज् प्रथमः डेमोक्रेट् आसीत् यः ट्रम्पं रिपब्लिकन् च "विचित्रम्" इति आह्वयत् । तस्य वक्तव्यस्य समर्थनं हैरिस् इत्यनेन अपि कृतम्, यया अपि स्वस्य अभियानकाले ट्रम्पस्य अन्येषां रिपब्लिकनपक्षस्य च वर्णनार्थं "विचित्रम्" इति प्रयोगः आरब्धः । केचन मन्यन्ते यत् "विचित्रम्" इति लेबलं रिपब्लिकनपक्षस्य कृते आघातः अस्ति । ट्रम्पः स्वयमेव तस्य लेबलस्य प्रतिक्रियां दत्तवान् यत् "कश्चित् मां कदापि विचित्रः इति न उक्तवान्। मम बहु गुणाः सन्ति, परन्तु अहं विचित्रः नास्मि" इति।
परन्तु वस्तुतः वाल्ज् प्रतियोगिनां विना नास्ति । अन्तिमेषु दिनेषु अनेके अमेरिकीमाध्यमेषु सूचितं यत् सामान्यनिर्वाचने पेन्सिल्वेनिया-देशस्य आलोचनात्मकतायाः कारणात् राज्यस्य गवर्नर् जोश शापिरो अपि हैरिस् इत्यस्य पसन्दः भवितुम् अतीव सम्भावना वर्तते। परन्तु अन्ततः हैरिस् शापिरो इत्यस्य अपेक्षया वाल्ज् इत्यस्य चयनं कृतवान् ।
"हैरिस् इत्यनेन शापिरो इत्यस्य अपेक्षया वाल्ज् इत्यस्य चयनस्य मुख्यकारणं यत् यद्यपि शापिरो हैरिस् इत्यस्य पेन्सिल्वेनिया-विजयस्य सहायतां कर्तुं शक्नोति तथापि सः राष्ट्रियस्तरस्य विभाजनकारी विकल्पः अभवत् इति रोजर्स् स्मिथः न्यू बीजिंग न्यूज इत्यस्य संवाददात्रे अवदत्।
२०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य फिलाडेल्फियानगरे अमेरिकी-उपराष्ट्रपतिः हैरिस् तस्याः सहभागी मिनेसोटा-राज्यपालः वाल्ज् च प्रचारसभायां भागं गृहीतवन्तौ । चित्र/IC फोटो
शापिरो अमेरिकादेशस्य लोकप्रियतमानां राज्यपालानाम् एकः अस्ति, यस्य अनुमोदनरेटिंग् ६०% अस्ति । परन्तु इजरायल्-देशस्य दृढतया समर्थनं कुर्वन् प्यालेस्टिनी-समर्थक-आन्दोलनकारिणां आलोचनायाः मध्यं डेमोक्रेटिक-पक्षस्य मध्ये तस्य विवादास्पद-टिप्पण्याः कारणात् अनेके उदारमतिनः शापिरो-पक्षस्य डेमोक्रेटिक-पक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारस्य विरोधं कुर्वन्ति
तदपेक्षया स्मिथस्य मतं यत् डेमोक्रेटिकपक्षस्य प्रगतिशीलपक्षे वाल्ज् अधिकं लोकप्रियः अस्ति, तथा च हैरिस् तं स्वस्य धावनसहचरत्वेन चयनं कृत्वा सा प्रगतिशीलः इति अपि दर्शयितुं शक्नोति इति अतः अधिकं महत्त्वपूर्णं यत्, वाल्ज् हैरिस् "मध्य अमेरिका" इत्यस्य उपरि विजयं प्राप्तुं साहाय्यं कर्तुं शक्नोति, यस्य क्षेत्रस्य बृहत् जनसंख्या अस्ति यस्य वैचारिकप्रवृत्तिः प्रबलः नास्ति तथा च एकं सकारात्मकं, आशावादीं नेतारं इच्छति यः यथार्थतया देशस्य नेतृत्वं कर्तुं एकीकृत्य प्रयतते
वाल्ज् इत्यस्य समर्थकाः मन्यन्ते यत् तस्य “Midwestern dad” vibe अस्ति यत् सः अतीव relatable करोति । "वाल्ज् अतीव लोकप्रियः डेमोक्रेट् अस्ति, सः उष्णः, मिलनसारः च दृश्यते, अहं मन्ये सः उत्तमः अभियानकः भवितुम् अर्हति" इति स्मिथः अवदत् "हैरिस् कृते बहुजनाः तां चयनं करिष्यन्ति यतोहि सा वाल्ट्ज् तस्याः अधिकं समर्थकः अस्ति।
स्वस्य रनिंग मेट् चयनं कृत्वा, हैरिस् वाल्ज् च पञ्चदिवसीयं अभियानं प्रारभते यत् ते पेन्सिल्वेनियातः आरभन्ते, ततः विस्कॉन्सिन, मिशिगन, उत्तर कैरोलिना, जॉर्जिया च गमिष्यन्ति क्रियाकलापाः राज्येषु, एरिजोना तथा नेवादा ।
केचन विश्लेषकाः मन्यन्ते यत् मध्यपश्चिमस्य एकस्मिन् लघुनगरे जन्म प्राप्य अभिगम्यः वाल्ज् मध्यपश्चिमस्य जनानां समर्थनं प्राप्तुं हैरिस् इत्यस्य साहाय्यं करिष्यति इति अपेक्षा अस्ति, ये वाल्ज् इत्यनेन सह अधिकसुलभतया प्रतिध्वनितुं शक्नुवन्ति। तदतिरिक्तं केचन जनाः मन्यन्ते यत् वाल्ज् वैन्स् इत्यस्य शक्तिशाली प्रतिद्वन्द्वी भवितुम् अर्हति, तस्मात् अन्तिमे "निर्णायकयुद्धे" हैरिस् इत्यस्य विजयस्य दरं वर्धयितुं साहाय्यं करोति ।
बीजिंग न्यूजस्य संवाददाता ज़ी लियन्
संपादक झांग लेई प्रूफरीडिंग यांग ली
प्रतिवेदन/प्रतिक्रिया