समाचारं

आस्ट्रेलियादेशस्य विद्वान् : अमेरिकादेशः चीनदेशं समानभागीदारत्वेन न व्यवहरति चेत् विजयं प्राप्तुं न शक्नोति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:21
अगस्तमासस्य ४ दिनाङ्के सुप्रसिद्धः आस्ट्रेलियादेशस्य रणनीतिकविद्वान् ह्यु व्हाइट् न्यूजीलैण्ड्-देशस्य मीडिया-माध्यमेन सह साक्षात्कारे अमेरिका-यूके-ऑस्ट्रेलिया-त्रिपक्षीयसुरक्षासाझेदारी AUKUS इति विषये चर्चां कृतवान्
अमेरिका-देशस्य, यूनाइटेड् किङ्ग्डम्-देशस्य च "प्रथमस्तम्भस्य" अतिरिक्तं यत् आस्ट्रेलिया-देशाय परमाणु-सञ्चालित-आक्रमण-पनडुब्बी-प्रदानं करोति, तदतिरिक्तं ए.आइ "द्वितीयस्तम्भे" इति ।
व्हाइट् इत्यस्य मतं यत् ओर्कसस्य बहु सामरिकं महत्त्वं नास्ति तथा च तस्य उद्देश्यं भवति यत् आस्ट्रेलियादेशं वास्तविकसङ्घर्षेषु अमेरिकादेशस्य समर्थनं कर्तुं बाध्यं कर्तुं चीनस्य आव्हानानां निवारणे अमेरिकादेशस्य समर्थनस्य कथनम् अस्ति। व्हाइट् इत्यनेन स्पष्टतया उक्तं यत् यदि अमेरिका चीनेन सह मिलितुं मार्गं अन्वेष्टुं शक्नोति तर्हि अमेरिकादेशः चीनेन सह स्पर्धां करोति चेदपि तस्य लाभं प्राप्स्यति चीनदेशस्य विरुद्धं अमेरिकादेशः विजयं प्राप्तुं न शक्नोति।
एतत् प्रथमवारं न यत् व्हाइट् स्वस्य रुखं प्रकटितवान् गतवर्षे सः "चीन-अमेरिका-सङ्घर्षस्य" अनुकरणं कृतवान्, तस्य विश्वासः च आसीत् यत् अमेरिका-देशः चीन-देशेन सह युद्धे आस्ट्रेलिया-समर्थनेन विना वा विजयं प्राप्तुं न शक्नोति इति।
चीनस्य विदेशमन्त्रालयेन ओर्कस् इत्यस्य विषये बहुवारं बोधितं यत् शिबिरसङ्घर्षे संलग्नता, अनन्यलघुवृत्तानां संयोजनं च तत्कालीनप्रवृत्तेः विरुद्धं भवति, क्षेत्रीयदेशानां साधारणइच्छया सह न सङ्गतम्। चीनदेशः अपि विश्वस्य क्षेत्रे च बहवः शान्तिप्रेमीदेशाः इव ओर्कसस्य विषये गम्भीराः चिन्ताः प्रबलचिन्ताश्च सन्ति, तथा च आशास्ति यत् प्रासंगिकाः पक्षाः परस्परविश्वासं, क्षेत्रीयशान्तिं स्थिरतां च वर्धयितुं अधिकं कार्यं करिष्यन्ति इति।
सम्पादकः लियू किङ्ग्यांग
सम्पादक : जियांग चेन
प्रतिवेदन/प्रतिक्रिया