समाचारं

इजरायलस्य प्रधानमन्त्री युद्धविरामवार्तालापेषु प्रगतिः इति वदति, परन्तु बाइडेन् "शपथं" इति वदति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य मीडिया-समाचारस्य अनुसारं इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-महोदयः गतसप्ताहे गाजा-पट्टिकायां युद्धविराम-वार्तालापस्य विषये चर्चां कुर्वन् अमेरिकी-राष्ट्रपतिना बाइडेन्-इत्यनेन क्रोधेन भर्त्सितः।

इजरायलस्य चैनल् १२ टीवी-स्थानकं तृतीये दिनाङ्के एतां वार्ताम् अङ्गीकृतवान् ।नेतन्याहू इत्यनेन प्रथमे दिनाङ्के बाइडेन् इत्यनेन सह दूरभाषः कृतः, सः अवदत् यत् "युद्धविरामवार्तायां प्रगतिः भवति" इति ।, (इजरायलः) प्रतिनिधिमण्डलं प्रेषितवान् अस्ति।"बाइडेन् च अपशब्देन प्रतिवदति स्म यत् "मया सह बकवासं त्यजतु" इति।
अगस्तमासस्य ४ दिनाङ्के गाजानगरस्य बमविस्फोटितविद्यालये जनाः मृतानां घातितानां च अन्वेषणं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)
इजरायल-प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) मध्ये युद्धविरामस्य, गाजा-पट्टिकायां निरोधितानां मुक्तिविषये च वार्तायां अमेरिका-मिस्र-कतार-देशयोः दलालीयां मासान् यावत् किमपि सफलतां विना प्रचलति यदा वार्तायां गतिरोधः अभवत् तदा गाजा-पट्टिकायां इजरायल-सैन्यस्य आक्रमणं अनिवृत्तं वर्तते । अपि च इरान्-देशे ३१ जुलै-दिनाङ्के हमास-नेता हनीयेह-सङ्घस्य हत्या अभवत् । हमास-देशः, इरान्-देशः च इजरायल्-देशस्य हत्यायाः दोषं दत्तवन्तौ ।
वार्तायां परिचिताः बहुविधाः स्रोताः इजरायलस्य चैनल् १२ दूरदर्शनस्थानकं प्रति अवदन् यत् नेतन्याहू इत्यस्य वर्तमानस्थितेः आधारेण वार्तायां वास्तविकप्रगतिः कर्तुं न शक्यते। इजरायल् "मात्रं गतिं गत्वा समयं व्यययति।"
मीडियाद्वारा उजागरितानां वार्तानां प्रतिक्रियारूपेण इजरायलस्य प्रधानमन्त्रिकार्यालयेन प्रतिक्रिया दत्ता यत् अनामिकस्रोतैः लीक् कृता मिथ्यासूचना नेतन्याहू युद्धविरामसम्झौतेः ढाञ्चे सहमतः अभवत्, परन्तु हमासः बहूनां परिवर्तनानां प्रस्तावम् अयच्छत्, येन सम्झौते बाधा अभवत्।प्रधानमन्त्रिकार्यालयेन अपि नेतन्याहू इत्यस्य स्थितिः पुनः उक्तवती यत् सः आशास्ति यत् अमेरिका इजरायलस्य आन्तरिककार्येषु हस्तक्षेपं न करिष्यति।

स्रोतःसिन्हुआ समाचार एजेन्सी

प्रतिवेदन/प्रतिक्रिया