समाचारं

हैरिस् एकं वास्तविकं रेडनेक् डिप्टीम् उद्धृतवान्?वाल्जः कः अस्ति |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे स्थानीयसमये मंगलवासरे (६ अगस्त) प्रातःकाले अमेरिकी-उपराष्ट्रपतिः डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यनेन घोषितं यत् सा मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज् इत्यस्य कृते स्वस्य धावनसाथीरूपेण निर्वाचनं कर्तुं निश्चयं कृतवती अस्ति
"एकः राज्यपालः, (फुटबॉल) प्रशिक्षकः, शिक्षकः, दिग्गजः च इति नाम्ना सः स्वसदृशानां कार्यरतपरिवारानाम् कृते परिश्रमं कृतवान् X इति सामाजिकमाध्यमेषु X इत्यत्र विज्ञप्तौ उक्तवान् यत्, "अस्माकं दलस्य सदस्यतां प्राप्तुं वयं उत्साहिताः स्मः। अधुना गच्छामः कार्यम्‌!"
वाल्ज् एकस्मिन् ट्वीट् मध्ये प्रतिक्रियाम् अददात् यत् "अहं सर्वं दास्यामि। तत् सम्पादयामः।"
मंगलवासरे सायंकाले हैरिस्, वाल्ज् च फिलाडेल्फिया, पेन्सिल्वेनिया-नगरे एकस्मिन् सभायां सार्वजनिकरूपेण उपस्थितौ, अस्मिन् सप्ताहे द्वयोः कृते पञ्चदिवसीयस्य, सप्तनगरस्य स्विंग्-राज्यस्य भ्रमणस्य आरम्भं कृतवन्तौ।
विश्लेषकाः अवदन् यत् हैरिस् इत्यनेन "रेडनेक् एलेजी" इत्यस्य लेखकं ट्रम्पस्य उपनिदेशकं वैन्स् इत्यस्मै चुनौतीं दातुं अभिप्रायेन सच्चा "रेडनेक्" इति चयनं कृतम् ।
किमर्थम् वाल्ट्ज्
६० वर्षीयः वाल्ज् मिनेसोटा-नगरस्य ४१तमः गवर्नर् अस्ति । सूत्रेषु ज्ञातं यत् १६ दिवसानां बहुवारं प्रदर्शनसाक्षात्कारस्य अनन्तरं वाल्ज्, यः स्वस्य "सामान्य" नागरिकप्रतिमायाः कृते प्रसिद्धः अस्ति, सः अन्ततः पेन्सिल्वेनिया-राज्यस्य गवर्नर् जोश शापिरो इत्यस्य पराजयं कृतवान्, यः पूर्वं सर्वाधिकं लोकप्रियः उम्मीदवारः इति गण्यते स्म
मिनेसोटा, यत्र वाल्ज् स्थितम् अस्ति, तत्र पारम्परिकार्थे "नीलराज्यम्" अस्ति तथा च अमेरिकादेशस्य प्रसिद्धं कृषिराज्यम् अस्ति, यत्र अन्ययोः प्रमुखयोः स्विंग् राज्ययोः सीमा अस्ति, विस्कॉन्सिन, मिशिगन च राजनैतिकविश्लेषकाः वदन्ति यत् वाल्ज् ग्रामीणमध्यपश्चिमे श्वेतवर्णीयपुरुषमतदातानां कृते आह्वानं करोति तथा च राज्यपालत्वेन तस्य काश्चन नीतयः, यथा निःशुल्कविद्यालयभोजनं, कर्मचारिणां कृते विस्तारिता वेतनयुक्ता अवकाशः च प्रगतिशीलानाम् अपि लोकप्रियाः सन्ति।
हैरिस् इत्यस्याः उपचयनस्य प्रक्रियायाः परिचिताः अन्तःस्थजनाः अवदन् यत् वाल्ज् इत्यस्य प्रशासनिक-अनुभवस्य, गवर्नर्-रूपेण व्यक्तिगत-पुनरावृत्तिः च अतिरिक्तं, अभियानदलस्य मतं यत् वाल्ज् ट्रम्पस्य सम्मुखीकरणार्थं "प्रभावी संचारकः" अस्ति पूर्वं वाल्ज् ट्रम्पं रिपब्लिकन् च "विचित्रम्" इति उक्तवान्, एषा भावना हैरिस्-दलेन तत्क्षणमेव स्वीकृता, एषः सन्देशः डेमोक्रेटिक-मतदातानां मध्ये शीघ्रमेव समर्थनं प्राप्तवान्
बहुविध-डेमोक्रेटिक-रणनीत्याः अवदन् यत् वाल्ज् हैरिस्-महोदयाय मतदातानां कृते स्वसन्देशं प्रसारयितुं साहाय्यं कर्तुं शक्नोति।
"सः अतीव गतिशीलः अस्ति, सः एकः उग्रः किन्तु प्रसन्नः योद्धा अस्ति" इति मारिया कार्डोना, डेमोक्रेटिक-रणनीतिज्ञः, डेमोक्रेटिक-राष्ट्रीय-समितेः सदस्यः च अवदत्, यस्याः मतं यत् वाल्ज् डेमोक्रेटिक-शिबिरात् विच्छिन्नानां श्रमिकवर्गस्य मतदातानां कृते दूतः भवितुम् अर्हति "प्रत्यक्षतया, तस्य विषये किमपि अस्ति यत् बहुमतदातृभ्यः वदति। डेमोक्रेट्-दलस्य सदस्याः तान् मतदातान् २०१६ तमे वर्षे ट्रम्पेन सह हारितवन्तः, बाइडेन् च तान् मतदातान् पुनः जितुम् समर्थः अभवत्, गवर्नर् वाल्ज् अपि तथैव कर्तुं शक्नोति। , अपि च अधिकं" इति कार्डोना अवदत् .
शिकागो विश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः विलियम हावेल् इत्यनेन उक्तं यत् वाल्ज् इत्यस्य "लोकप्रिय आशावादस्य" प्रतिबिम्बं प्रगतिशीलपृष्ठभूमिः च रिपब्लिकन-अभियानस्य वर्तमानस्थितेः तीक्ष्णविपरीताः सन्ति, यतः रिपब्लिकन्-पक्षः "अमेरिकादेशः अस्ति" इति विषये वदति स्म शिलातले पतन्” इति ।
बिल क्लिण्टन-हिलारी क्लिण्टन-अभियानयोः कार्यं कृतवान् डेमोक्रेटिक-पक्षस्य दिग्गजः रणनीतिज्ञः किकी मेक्लीन् इत्ययं कथयति यत् उपराष्ट्रपतिपदस्य उम्मीदवारस्य कार्यं राष्ट्रपतिपदस्य उम्मीदवारानाम् सन्देशस्य प्रसारणे सहायतां कर्तुं विजये च तेषां भागीदारः भवितुम् अस्ति। "भवता तेषां जनानां निर्णये विश्वासः करणीयः ये भवतः निकटतमपरामर्शदातारः भविष्यन्ति" इति मेक्लेन् अवदत् "भवता तेषां अभिलेखाः पश्यितव्याः, तान् ज्ञातव्याः, तान् ज्ञातव्याः च, सा च (हैरिस्) स्पष्टतया कृतवती अस्ति तत्‌।"
ट्रम्पः - धन्यवादः
रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः मंगलवासरे हैरिस् इत्यनेन वाल्ज् इत्यस्य रनिंग मेट् इति चयनस्य विषये संक्षिप्तं वक्तव्यं प्रकाशितवान्, परन्तु वाल्ज् इत्यस्य नाम न उल्लेखितवान्।
हैरिस् इत्यनेन वाल्ज् इत्यस्य चयनस्य घोषणायाः किञ्चित्कालानन्तरं ट्रम्पः स्वस्य सामाजिकमाध्यममञ्चे ट्रुथ् सोशल इत्यत्र बृहत् अक्षरैः "धन्यवादः" इति ट्वीट् कृतवान् ।
प्रायः पञ्चघण्टानन्तरं ट्रम्पः अन्यत् वक्तव्यं प्रकाशितवान् यत् "अमेरिका-इतिहासस्य कट्टरपंथी वामपक्षीययुगलम् अस्ति एतत् ट्रम्पः अवदत् यत् "एवं कदापि न अभवत्, पुनः कदापि एतादृशं किमपि न भविष्यति" इति
बहुविध रिपब्लिकन-अन्तःस्थैः प्रकटितं यत् मंगलवासरस्य प्रातःपर्यन्तं तेषां विश्वासः आसीत् यत् हैरिस् शापिरो इत्यस्य चयनं करिष्यति यतोहि "शापिरो हैरिस् इत्यस्य कृते पेन्सिल्वेनिया-विजयं सुलभं करिष्यति," येन ट्रम्पस्य विजयः भविष्यति The road gets harder.
"सः (शापिरो) पेन्सिल्वेनिया-देशे अस्माकं निर्वाचनं यथार्थतया आहतं करिष्यति इति एकः रिपब्लिकन-रणनीतिज्ञः अवदत्, न केवलं सामान्यनिर्वाचनं, अपितु पेन्सिल्वेनिया-देशस्य सदनस्य त्रीणि आसनानि अपि।
सिनेट्-दौडं सम्बद्धः अन्यः रिपब्लिकन्-रणनीतिज्ञः अवदत् यत् - "बाइडेन्-निर्वाचनात् बहिः गमनात् परं एषः प्रथमः अवसरः अस्ति यः अस्माभिः जप्तः अस्ति सः अपि अवदत् यत् ते मन्यन्ते यत् शापिरो निर्वाचनं "शीघ्रं समाप्तं करिष्यति" इति यत् डेमोक्रेटिकपक्षः एतादृशं अवसरं त्यक्तवान् इति।
सदनस्य बहुमतस्य सचेतकप्रतिनिधिः एमर, आर-मिनेसोटा, उक्तवान् यत् हैरिस् इत्यस्य वाल्ज् इत्यस्य चयनं "आश्चर्यजनकम्" परन्तु रिपब्लिकन्-दलस्य कृते "महानः विकल्पः" अस्ति ।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया