समाचारं

अस्मिन् उत्तरकोरिया-समारोहे किम जोङ्ग-उन्-पुत्री अग्रपङ्क्तौ न उपविष्टा

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्तरकोरिया-माध्यमानां समाचारानुसारं बाढ-आपदा-राहत-कार्यं नियोक्तुं उत्तर-उत्तर-कोरिया-देशं व्यक्तिगतरूपेण गत्वा उत्तर-कोरिया-देशस्य सर्वोच्च-नेता किम जोङ्ग-उन् अगस्त-मासस्य ४ दिनाङ्के प्योङ्गयाङ्ग-नगरे नूतनस्य सामरिक-बैलिस्टिक-क्षेपणास्त्र-प्रणाल्याः हस्तान्तरण-समारोहे भागं गृहीतवान् उत्तरकोरियादेशस्य आधिकारिकप्रतिवेदनेषु एतत् नूतनस्य क्षेपणास्त्रप्रक्षेपणवाहनस्य बृहत्तमं हस्तान्तरणम् अस्ति यत् दक्षिणकोरियादेशस्य मीडियाभिः अद्यैव "किम यो-जोङ्गस्य" इत्यादीनां विषयाणां प्रचारः कृतः ततः परं किम जोङ्ग-उन्, तस्य भगिन्याः, तस्य पुत्री च प्रथमं सामूहिकं उपस्थितिः अस्ति स्थितिः"।
अगस्तमासस्य ४ दिनाङ्के किम जोङ्ग-उन् नूतन-रणनीतिक-बैलिस्टिक-शस्त्र-प्रणाल्याः हस्तान्तरण-समारोहे उपस्थितः भूत्वा दक्षिणभागे यः अस्ति सः किम-जोङ्ग-उन्-पुत्री अस्ति ।फोटो/रॉड न्यूज
कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः किमजोङ्ग-उन्-पुत्र्याः समारोहे उपस्थितस्य छायाचित्रं विशेषतया न प्रकाशितम्, परन्तु उत्तरकोरिया-देशस्य केन्द्रीय-दूरदर्शनेन प्रसारितानां दृश्यानां मध्ये ज्ञातं यत् किम-जोङ्ग-उन्-उन्-पुत्री च रूस-राष्ट्रपतिना व्लादिमीर्-पुटिन्-इत्यनेन प्रस्तुते अलस्-लिमोसिने-याने एकत्र आगतवन्तौ,... हस्तेन हस्तेन आयोजनस्थलं प्रविष्टवान्। यदा किम जोङ्ग उन् क्षेपणास्त्रप्रक्षेपणवाहनस्य पुरतः जनसेनायाः अधिकारिणां व्याख्यानं शृणोति स्म तदा किम जोङ्ग उन् इत्यस्य पुत्री नीलवर्णीयवेषधारिणी तस्य पार्श्वे आसीत्, उत्तरकोरियादेशस्य विदेशमन्त्री चोए सोन्- इत्यनेन सह वार्तालापं कुर्वती हसन्ती च छायाचित्रं गृहीतवती हुइ । किम जोङ्ग-उन् इत्यस्य भगिनी किम यो-जोङ्ग् अपि अस्मिन् कार्यक्रमे उपस्थिता, प्रणामं कृत्वा स्मितं कृत्वा किम जोङ्ग-उन् इत्यस्य पुत्रीं मार्गदर्शनं कृतवती, किम जोङ्ग-उन् इत्यस्य अनुसरणं कृत्वा समीक्षा-स्थानम् अगच्छत् परन्तु पूर्वस्य केषाञ्चन सार्वजनिककार्यक्रमानाम् विपरीतम् अस्मिन् समये किम जोङ्ग-उन्-पुत्री स्वपित्रा सह समीक्षा-स्थानस्य प्रथमपङ्क्तौ न उपविष्टवती, अपितु किम यो-जोङ्ग्, चोए सोन्-हुइ च सह द्वितीयपङ्क्तौ उपविष्टवती
अगस्तमासस्य ४ दिनाङ्के नूतनस्य सामरिक-बैलिस्टिक-क्षेपणास्त्र-शस्त्र-प्रणाल्याः हस्तान्तरण-समारोहस्य अनन्तरं किम जोङ्ग-उन्-उन्-पुत्री च मिलित्वा आयोजनस्थलं त्यक्तवान् ।उत्तरकोरियादेशस्य मध्यदूरदर्शनस्य प्रतिवेदनस्य चित्रम्/स्क्रीनशॉट्
टीवी-दृश्येषु इदमपि ज्ञातं यत् सैन्यध्वजस्य प्रस्तुतिः, प्रक्षेपणवाहनस्य निर्माणस्य समीक्षा, सैन्यसमूहस्य, सम्मानरक्षकस्य च प्रदर्शनम् इत्यादीनां पारम्परिककार्यक्रमानाम् अतिरिक्तं अयं समारोहः अद्वितीयः आसीत्, तत्र लाइव-बैण्ड्-प्रदर्शनं, ड्रोन्-प्रकाश-प्रदर्शनं च अन्तर्भवति स्म , आतिशबाजीप्रदर्शनम् इत्यादयः, येन तत् फैशनप्रदर्शनम् इव दृश्यते । परन्तु घटनास्थले यत् सजीवं वातावरणं वर्तते तत् अस्य समारोहस्य गम्भीरताम् उत्तरकोरियादेशस्य सैन्यशक्तेः विकासाय तस्य महत्त्वं च गोपयितुं न शक्नोति। क्षेपणास्त्रप्रक्षेपणमञ्चानां विविधतायां सुधारः, क्षेपणास्त्र-एककानां वास्तविक-युद्ध-जीवितत्वं वर्धयितुं, अमेरिकी-सैन्येन "एकवारं परमाणु-प्रहारस्य" सम्मुखे प्रति-आक्रमणस्य वास्तविक-संभावना च भवितुं उत्तरकोरिया-देशस्य शस्त्र-विकासस्य शीर्ष-प्राथमिकताः सन्ति अद्यतनवर्षेषु।
अगस्तमासस्य ४ दिनाङ्के प्योङ्गयाङ्ग-नगरे नूतनस्य सामरिक-बैलिस्टिक-क्षेपणास्त्र-प्रणाल्याः हस्तान्तरण-समारोहः आयोजितः ।फोटो/रॉड न्यूज
तेषु क्षेपणास्त्रप्रक्षेपणवाहनं एकदा बहिः जगति उत्तरकोरियादेशस्य "अटककण्ठप्रकल्पः" इति गण्यते स्म । २०२० तः २०२२ पर्यन्तं उत्तरकोरियादेशस्य "ह्वासोङ्ग-१७" इति क्षेपणास्त्रप्रक्षेपणवाहनं चतुर्वारं सैन्यपरेडेषु दृश्यते स्म, परन्तु प्रत्येकं वारं केवलं चत्वारि एव दृश्यन्ते स्म । परमाणुशस्त्रविशेषज्ञस्य अमेरिकीचिन्तनसमूहस्य जेम्स् मार्टिन् अप्रसारसंशोधनकेन्द्रस्य विश्वासः अस्ति यत् एतेन उत्तरकोरियादेशस्य भारीभारयुक्तप्रक्षेपणवाहनानां निर्माणक्षमतायाः अभावः प्रतिबिम्बितः अस्ति।
ततः परं किम जोङ्ग-उन् इत्यनेन सामरिकशस्त्र-रैक-आगारानाम्, सामरिक-क्षेपणास्त्र-प्रक्षेपक-आगारानाम् च बहुवारं निरीक्षणं कृतम्, तथा च स्पष्टतया आग्रहः कृतः यत् "उत्तरकोरिया-शैल्याः उच्चगुणवत्ता-प्रक्षेपक-रैक्-निर्माणस्य संघर्षः सर्वैः प्रयत्नैः क्रियते, अशर्ततया उत्पादनं च सम्पन्नं भवतु" इति चीनस्य साम्यवादीदलस्य अष्टमराष्ट्रीयकाङ्ग्रेसेन योजनानुसारं निर्धारितानि लक्ष्याणि।" २०२३ तमस्य वर्षस्य फेब्रुवरीमासे उत्तरकोरियादेशेन सैन्यपरेडस्य समये एकस्मिन् समये १० अधिकानि "ह्वासोङ्ग-१७" इति क्षेपणास्त्रप्रक्षेपणवाहनानि प्रदर्शितानि, येन बहिः जगत् उद्घोषयति स्म यत् उत्तरकोरियादेशस्य सामरिकपरमाणुशस्त्रवाहनानां संख्या "द्विगुणीकरणस्य" लक्ष्यं प्राप्तवती इति । .
उत्तरकोरियादेशस्य २५० सामरिकक्षेपणास्त्रप्रक्षेपणवाहनानां एकवारं वितरणस्य विषये योन्हाप् न्यूज एजेन्सी इत्यनेन विश्लेषितं यत् एतानि प्रक्षेपणवाहनानि अल्पदूरस्य बैलिस्टिकक्षेपणास्त्रस्य "ह्वासोङ्ग-११डी" इत्यस्य वाहकाः भवितुम् अर्हन्ति, तेषां मध्ये सैन्यसीमारेखायाः समीपे नियोजिताः भविष्यन्ति उत्तरं दक्षिणकोरिया च। केसीएनए-प्रतिवेदने अपि स्पष्टीकृतं यत् शस्त्रस्य प्राप्तकर्ता "गणराज्यस्य सीमायां अग्रपङ्क्तिसैनिकाः" सन्ति । समारोहे एतत् अपि ज्ञातं यत् उत्तरकोरियादेशेन बहुविधाः नूतनाः क्षेपणास्त्र-एककाः स्थापिताः, किम जोङ्ग-उन्-उन्-उन्-उन्-उन्-उन्-इत्यनेन स्वयमेव यूनिट्-सेनापतयः सैन्यध्वजाः प्रदत्ताः उत्तरकोरियादेशस्य मध्यदूरदर्शनस्य दृश्येषु प्रासंगिकसैन्यध्वजानां शॉट् कोडितः अस्ति ।
समारोहे स्वभाषणे किम जोङ्ग-उन् उक्तवान् यत् यस्मिन् काले सम्पूर्णः उत्तरकोरियादेशः जलप्रलयस्य, आपदा-राहतस्य च विरुद्धं युद्धं कर्तुं उत्तिष्ठति, तस्मिन् समये हस्तान्तरण-समारोहस्य आयोजनं उत्तरकोरिया-देशस्य "राष्ट्रीय-रक्षा-बलस्य निरन्तरं सुदृढीकरणस्य दृढ-इच्छाम्, यत् कस्यापि परिस्थितौ जनानां रक्षणाय, सार्वभौमत्वस्य रक्षणाय च मौलिकं गारण्टी अस्ति।" ". सः उत्तरकोरियादेशः अल्पतमसमये एव स्वशत्रुभ्यः सर्वाणि परमाणुधमकीनि नियन्त्रयितुं यथाशक्ति प्रयतते, आत्मरक्षार्थं च अधिकं पूर्णं उच्चस्तरीयं च परमाणुबलस्य मुद्रां निर्मास्यति इति सः बोधितवान्।
२०२४ तमे वर्षे मेमासे किम जोङ्ग-उन् तस्य पुत्री च प्योङ्गयाङ्ग-नगरस्य किआन्वेइ-वीथिस्य समाप्तिसमारोहे भागं गृहीतवन्तौ ।फोटो/रॉड न्यूज
विश्लेषकाः मन्यन्ते यत् सामरिकपरमाणुशस्त्राणां द्विगुणीकरणयोजनां साक्षात्कृत्य कोरियाद्वीपसमूहस्य तनावपूर्णस्थितेः सम्मुखे दक्षिणकोरिया-अमेरिका-देशस्य च सैन्य-अभ्यासाः सैन्यसीमारेखायाः समीपे एव सन्ति इति स्थितिः च उत्तरकोरिया-देशः निर्माणपरिणामान् प्रदर्शितवान् of its tactical weapons launch platform on a large scale, यत् "दक्षिणकोरिया-अमेरिका-देशयोः मध्ये प्रतिरोधस्य "निवारक-समीपस्य" प्रतिक्रियायाः सन्तुलनस्य एकः उपायः अस्ति
परन्तु किम जोङ्ग-उन् अपि स्थितिं शमयितुं स्थानं त्यजति। सः अवदत् यत् महता बलेन एव सत्या शान्तिः भवितुम् अर्हति। उत्तरकोरियादेशस्य कृते संवादः, सम्मुखीकरणं च विकल्पौ स्तः, परन्तु सम्मुखीकरणाय सः सज्जः भवेत् । "संवादः स्पर्धा वा भवतु, दृढसैन्यबलस्य निर्माणं दायित्वं अधिकारं च यत् सार्वभौमदेशः क्षणं यावत् त्यक्तुं वा पदमपि स्वीकुर्वितुं वा न शक्नोति।
संवाददाता : काओ रान्
प्रतिवेदन/प्रतिक्रिया