समाचारं

सऊदी-सैबिक् चीनदेशे स्वस्य थर्मोप्लास्टिक-इञ्जिनीयरिङ्ग-प्लास्टिक-उत्पादनक्षमतां विस्तारयितुं फुजियान्-नगरे नूतनं कारखानम् निर्मास्यति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 7 अगस्त (सम्पादक ली लिन/इण्टरन सम्पादक चेन युजिया)सऊदी-मूल-उद्योग-निगमः (SABIC) अद्यैव घोषितवान् यत् सः फूजियन्-सर्वकारेण सह निवेश-सम्झौते हस्ताक्षरं कृतवान् अस्ति तथा च फुजियान्-नगरे थर्मोप्लास्टिक-इञ्जिनीयरिङ्ग-प्लास्टिक-कारखानस्य निर्माणस्य योजनां कृतवान् अस्ति

नवीनं कारखानम् गुलेइगाङ्ग आर्थिकविकासक्षेत्रे, झाङ्गझौनगरे, फुजियान् प्रान्ते निर्मितं भविष्यति, तथा च विद्युत्, उपभोक्तृविद्युत्, वाहन, तथा च उदयमानोद्योगाः इत्यादिषु उन्नतसामग्रीणां माङ्गं पूर्तयितुं दानेदारपॉलीकार्बोनेट् तथा CYCOLOY रालमिश्रणस्य उत्पादनं प्रति केन्द्रितं भविष्यति यथा सौर ऊर्जा, विद्युत्करणं, तथा 5G . एताः सामग्रीः वर्धितानां कार्यप्रदर्शनलक्षणैः सह विभिन्नानां उद्योगानां कृते नवीनं उच्चगुणवत्तायुक्तं च समाधानं प्रदास्यन्ति।

तदतिरिक्तं, नूतनसंयंत्रस्य चीनदेशे SABIC इत्यस्य विद्यमानयोः संयुक्तोद्यमयोः सह तालमेलं सृजति इति अपेक्षा अस्ति - सिनोपेक् सऊदी बेसिक इण्डस्ट्रीज तियानजिन् पेट्रोकेमिकल कम्पनी लिमिटेड (SSTPC) तथा सऊदी बेसिक इंडस्ट्रीज कॉर्पोरेशन फुजियान् पेट्रोकेमिकल कम्पनी लिमिटेड (SFPC) इत्यनेन सह... संयुक्तरूपेण विभेदितानि उत्पादानि समाधानं च प्रदास्यन्ति।

SABIC इत्यस्य मुख्यालयः सऊदी अरबस्य रियाद्-नगरे अस्ति, अस्य उत्पादाः रसायनानि, वस्तूनि, उच्च-प्रदर्शनयुक्तानि प्लास्टिकानि, कृषि-पोषकाणि, धातुः च सन्ति । अस्मिन् वर्षे अगस्तमासे कम्पनी वित्तीयप्रतिवेदनं प्रकाशितवती यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे तस्याः शुद्धलाभः वर्षे वर्षे ८४% वर्धितः, २.१८ अरब सऊदी रियाल (प्रायः ५६४ मिलियन अमेरिकी डॉलर) यावत् अभवत्

आगामिनि अभियांत्रिकी-तापप्लास्टिक-कारखानस्य अतिरिक्तं सम्प्रति SABIC-संस्था शङ्घाई-नगरे SABIC-प्रौद्योगिकी-केन्द्रं, तथैव गुआङ्गझौ-नगरे, शङ्घाई-नगरे, चोङ्गकिङ्ग्-नगरे च त्रीणि कारखानानि संचालयति

वैश्विकरसायनविक्रयस्य ४०% अधिकं चीनदेशः अस्ति, तस्य सामरिकं महत्त्वं च SABIC कृते अस्ति । अभियांत्रिकी प्लास्टिकस्य क्षेत्रे नूतनसमाधानस्य अन्वेषणार्थं सैबिक् इत्यस्य समर्थनार्थं उन्नत-कम्पाउन्डिंग्-उत्पादन-रेखाभिः, रङ्ग-विकास-क्षमताभिः, उच्च-स्तरीय-उपकरणैः च नूतनः कारखानः सुसज्जितः भविष्यति

(वित्तीय एसोसिएटेड प्रेस) २.
प्रतिवेदन/प्रतिक्रिया