समाचारं

देशे प्रथमः !बीजिंग-बालचिकित्सालये बालमधुमेहरोगस्य ग्रीष्मकालीनशिबिरस्य आरम्भः कृतः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राष्ट्रियबालचिकित्साकेन्द्रस्य बीजिंगबालचिकित्सालये ४०तमः बालमधुमेहग्रीष्मकालीनशिबिरः आयोजितः। अयं ग्रीष्मकालीनशिबिरः चीनदेशे प्रथमः बालमधुमेहरोगस्य ग्रीष्मकालीनशिबिरः अस्ति यस्य स्थापना १९८४ तमे वर्षे प्रसिद्धेन बालरोगचिकित्सकेन यान् चुन् इत्यनेन कृता, प्रथमप्रकारस्य मधुमेहरोगिणां बालकानां वैज्ञानिकरूपेण रोगस्य प्रबन्धनं शिक्षितुं साहाय्यं कर्तुं समर्पितम् अस्ति बीजिंग-बाल-अस्पतालस्य अन्तःस्रावीविज्ञान-आनुवंशिकी-चयापचय-विभागस्य चिकित्साकर्मचारिणां पीढिभिः एतत् विरासतां प्राप्तम् अस्ति, विगत-४० वर्षेषु "शर्करा-शिशुनां" विकासाय "सहचर-शिक्षायाः" अवधारणायाः अनुसरणं कृतम् अस्ति मिलित्वा मधुमेहस्य वैज्ञानिकरूपेण प्रबन्धनं कर्तुं शिक्षन्तु, सामान्यजीवनं च आनन्दयन्तु।
प्रथमप्रकारस्य मधुमेहस्य परिणामेण अग्नाशयस्य बीटाकोशिकानां विनाशस्य कारणेन निरपेक्षः इन्सुलिनस्य अभावः भवति, अतः आजीवनं इन्सुलिनचिकित्सायाः आवश्यकता भवति । अस्य ग्रीष्मकालीनशिबिरस्य विषयः "बालानां हृदयं उड्डयनं, स्वप्नाः पालम् अस्थापयन्ति" इति । "प्रत्येकः 'लघुशर्कराशिशुः' अजेयः योद्धा अस्ति!"उद्घाटनसमारोहे बीजिंगबालचिकित्सालये उपनिदेशकः झाओ चेङ्गसोङ्गः अवदत् यत् पुरातनरोगत्वेन बालमधुमेहस्य वैज्ञानिकप्रबन्धनं महत्त्वपूर्णम् अस्ति। विगत ४० वर्षेषु बालमधुमेहरोगस्य ग्रीष्मकालीनशिबिराणां क्रियाकलापाः अधिकाधिकं विविधाः अभवन् यत् अपरिवर्तितं वर्तते तत् मधुमेहरोगिणां बालकानां चिकित्साकर्मचारिणां परिचर्या, चिन्ता च।
मधुमेहरोगिणः ४० बालकाः स्वमातापितरौ "एकल उड्डीय" त्यक्त्वा अस्मिन् ग्रीष्मकालीनशिबिरे भागं गृह्णन्ति । प्रायः २० व्यावसायिकचिकित्साकर्मचारिणः, पोषणविशेषज्ञाः, क्रीडाप्रशिक्षकाः च बालकानां कृते चिकित्सासंरक्षणं रक्षणं च कुर्वन्ति ते "शर्कराशिशुनां" रक्तशर्करायाः निकटतया निरीक्षणं कुर्वन्ति, विशिष्टस्थित्यानुसारं समये एव मार्गदर्शनं समायोजनं च कुर्वन्ति
रज्जु-स्किपिंग-प्रतियोगिता, टग्-ऑफ-वार-प्रतियोगिता, सुपर-एरोबिक-ड्रम, सुपर-अवरोध-मार्गः, "धनेन सह सावधानाः भवन्तु" तथा "हैप्पी-कैटरपिलर" इत्यादीनां रोमाञ्चकारी-विस्तार-क्रियाकलापानाम् माध्यमेन ग्रीष्मकालीन-शिबिरेण "लघुशर्करा-शिशुः" रक्तशर्करां ज्ञातुं शक्नोति मनोरञ्जनात्मकेन शैक्षिकरूपेण च निगरानीयता , इन्सुलिन-इञ्जेक्शन्, संतुलित-आहारः, वैज्ञानिकव्यायामः अन्ये च मधुमेह-प्रबन्धन-कौशलम्। "समवयस्कशिक्षणस्य माध्यमेन" "शर्कराशिशवः" अवगच्छन्ति यत् ते एकान्ते न सन्ति, व्यवहारे च परस्परं समर्थनं कर्तुं, सहपाठिभिः सह मिलित्वा प्रगतिम् कर्तुं च शिक्षन्ति तदतिरिक्तं विशेषः गोलमेजसंवादः आयोजितः, यस्मिन् “बृहत् शर्कराशिशुभिः” सह चत्वारः वरिष्ठशिबिरार्थिनः, २० तः ३० वर्षपर्यन्तं आयुःभेदयुक्तानां बालकानां मातापितरौ च स्वस्य वृद्धिकथाः यात्राः च साझां कृतवन्तः, येन प्रत्येकं “लघुशर्कराशिशुः” प्रेरिताः निधिः", तथा च प्रथमप्रकारस्य मधुमेहरोगिणां बालकानां विषये अधिकं ध्यानं, अवगमनं च दातुं समग्रसमाजस्य आह्वानं कृतवान्।
बीजिंग-बाल-अस्पतालेन उक्तं यत् अस्पतालस्य बाल-मधुमेह-चिकित्सा-सेवा-दलः मधुमेह-शिक्षायाः त्रिगुणं गभीरं करिष्यति तथा च "अस्पताल-अन्तर्गत-शिक्षा + अनुवर्तन-प्रबन्धन + जन-कल्याण-क्रियाकलापाः" इति व्यक्तिगत-व्यापक-प्रबन्धन-प्रतिरूपं, बालानाम् ब्राण्ड-अर्थं समृद्धं निरन्तरं करिष्यति | मधुमेह ग्रीष्मकालीनशिबिरस्य क्रियाकलापाः, मधुमेहरोगयुक्तैः बालकैः तेषां परिवारैः च सह सम्बन्धं निर्मान्ति मधुमेहरोगिणां अधिकबालानां लाभाय सम्बद्धता।
प्रतिवेदन/प्रतिक्रिया