समाचारं

"अस्माकं स्कन्धौ धारयतु"! त्रयः महाविद्यालयस्य छात्राः वन्यपर्वतस्य आरोहणं कुर्वन्तः फसन्ति स्म, अग्निशामकाः तान् रात्रौ विलम्बेन उद्धारितवन्तः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ अगस्तदिनाङ्के मियुन्-मण्डलस्य शिचेङ्ग-नगरस्य लुपिगुआन्-महाप्राचीरस्य समीपे त्रयः द्वितीयवर्गस्य छात्राः एकं वन्यपर्वतं आरोहन्ति स्म यदा ते निर्गमं न प्राप्नुवन्ति स्म, ते च फसन्ति स्म The long climb and the lack of जलं, अन्नं च तत् आपत्कालम् अकरोत् । अग्नि-उद्धार-कर्मचारिणः बहुभिः उद्धार-बलैः सह सहकार्यं कृत्वा त्रयः पुरुषाः पर्वतात् अधः सफलतया अनुसृत्य उद्धार-प्रक्रियायां प्रायः ६ घण्टाः यावत् समयः अभवत् ।
अगस्तमासस्य ५ दिनाङ्के १९:३४ वादने मियुन्-मण्डलस्य अग्नि-उद्धार-दलस्य अलार्मः प्राप्तः यत् मियुन्-मण्डलस्य शिचेङ्ग-नगरस्य लुपिगुआन्-महाप्राचीरस्य समीपे वन्यपर्वतानां आरोहणं कुर्वन्तः त्रयः द्वितीयवर्गस्य पुरुषछात्राः नष्टाः अभवन्, ते च पर्वतस्य उपरि फसन्ति स्म
अलार्म प्राप्तस्य अनन्तरं मियुन् अग्निशामक-आपातकालविभागेन क्षिवेङ्गझुआङ्ग-अग्निशामक-बचाव-स्थानकस्य सदस्यान् उद्धाराय घटनास्थले प्रेषितवान्, तत्क्षणमेव स्थानीयसर्वकारेण, पुलिस-स्थानकेन, ब्लू-स्काई-बचावदलेन च सम्पर्कं कृतवान्
घटनास्थलं प्रति गच्छन्तीव अग्नि-उद्धारकर्मचारिणः फसितानां महाविद्यालयस्य छात्राणां सम्पर्कं कृत्वा ज्ञातवन्तः यत् ते नवघण्टाभ्यः अधिकं कालात् पर्वतम् आरोहन्ति स्म यद्यपि ते न क्षतिग्रस्ताः आसन् तथापि ते पर्वतात् अधः गन्तुं निर्गमं न प्राप्नुवन्, तथा च तेषां जलं भोजनं वा नासीत् ।
पर्वतस्य पादे विविधाः उद्धारबलाः एकत्रिताः अभवन् ततः निर्णयः अभवत् यत् स्थानीयमार्गदर्शकानां नेतृत्वे ५ अग्निरक्षककर्मचारिणः, ४ नीलाकाशबचनादलस्य सदस्याः, १ पुलिसकर्मचारी च उद्धारार्थं पेयजलं भोजनं च पर्वतं प्रति वहन्ति इति।
यतो हि फसन्तः जनाः वन्यपर्वते स्थिताः सन्ति, पर्वतप्रवेशमार्गः अतीव उष्ट्रः भवति, अधिकांशमार्गाः शाखाभिः, कण्टकैः, तृणैः च अवरुद्धाः सन्ति, अद्यतनवृष्ट्या सह मिलित्वा पर्वतस्य पृष्ठभागः पङ्कयुक्तः, स्खलितः च भवति अग्निशामकाः केवलं टॉर्च-आदि-उपकरणानाम् उपयोगं कर्तुं शक्नुवन्ति ।
२३:०८ वादने त्रयः घण्टाभ्यः अधिकं पदयात्रायाः अनन्तरं उद्धारकाः फसितान् जनान् सफलतया प्राप्नुवन् जिज्ञासया ते ज्ञातवन्तः यत् त्रयाणां जनानां मध्ये कोऽपि घातितः नास्ति । अल्पविश्रामं कृत्वा उद्धारकाः फसितान् जनान् पर्वतात् अधः नीतवन्तः ।
"भवतः पादतलं पश्य, हस्तपादयोः संयोजनं कृत्वा समयं गृहीत्वा अस्माकं स्कन्धौ धारय, ततः परं पादं दृढतया पदानि स्थापयित्वा, पर्वतस्य अधः गच्छन्ती, सानुषु वा विघ्नेषु वा सम्मुखीभवति। fire rescue personnel first help the trapped people get their backpacks , सावधानीपूर्वकं फसितानां जनानां अधः गन्तुं सहायतां कुर्वन्ति। मार्गे तेषां मार्गं अवरुद्ध्य कण्टकतारः अपि अभवत् ।
६ दिनाङ्के प्रातः १:१७ वादने घण्टाद्वयाधिकं सावधानीपूर्वकं अनुरक्षणं कृत्वा उद्धारकाः फसितान् जनान् पर्वतस्य पादे मार्गे सफलतया प्रस्थापितवन्तः।
ज्ञायते यत् ते त्रयः फसन्ति स्म कनिष्ठविद्यालये सहपाठिनः आसन् ते महाविद्यालये विभिन्नविद्यालयेषु गत्वा ग्रीष्मकालीनावकाशे पर्वतारोहणार्थं मिलितवन्तः। "षड्पाद" ए.पी.पी.तः आरोहणमार्गं प्राप्त्वा तस्मिन् दिने प्रातः १० वादने त्रयः जनाः पर्वतस्य आरोहणं आरब्धवन्तः यतः तेषां कृते मार्गः दुर्गमः अस्ति इति कारणतः प्रकाशः नासीत्, त्रयः जनाः दिशां चिन्तयितुं न शक्तवन्तः, अतः ते पुलिसं साहाय्यार्थं आहूतवन्तः .
मियून अग्निशामक युक्तयः : वन्यपर्वताः अविकसिताः अप्रबन्धिताः च भवन्ति ।
तस्मिन् एव काले वन्यक्षेत्रेषु भूभागः तुल्यकालिकरूपेण जटिलः भवति झटिति।
अतः पर्यटकाः पर्वतारोहण-उत्साहिणः च नियमितरूपेण दृश्यस्थानानि चयनं कर्तुं, आरोहणात् पूर्वं पर्याप्तं सज्जतां कर्तुं, यात्रामार्गस्य समयस्य च पूर्वमेव योजनां कर्तुं, रात्रौ आरोहणं परिहरितुं च स्मर्तव्याः
प्रतिवेदन/प्रतिक्रिया