समाचारं

वर्षस्य प्रथमार्धे शुद्धलाभः प्रथमवारं ३ अरब युआन् अतिक्रान्तवान्, एएच् शेयर्स् फुयाओ ग्लासः च द्वौ अपि सुदृढौ अभवताम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ अगस्तदिनाङ्के एएच्-शेयराः फुयाओ-ग्लास्-इत्येतत् अधिकं उद्घाटितवन्तः अपि च उच्चतरं गतवन्तः ।
कालः फुयाओ ग्लासः घोषितवान् यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः १८.३४ अरब युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे २२.०१% वृद्धिः अभवत्; -वर्षस्य वृद्धिः २३.३५%।
उल्लेखनीयं यत् वर्षस्य प्रथमार्धे फुयाओ ग्लासस्य शुद्धलाभः प्रथमवारं ३ अरब युआन् अतिक्रान्तवान्, यत् अभिलेखात्मकं उच्चतमम् अस्ति
अर्धवार्षिकप्रतिवेदने दर्शयति यत् कम्पनीयाः मुख्यव्यापारः विभिन्नपरिवहनवाहनानां कृते सुरक्षाकाचस्य, वाहनसामग्रीणां च सम्पूर्णसमाधानं प्रदातुं वर्तते। परिचालन-आयस्य वृद्धेः मुख्यकारणं कम्पनीयाः विपणन-प्रयत्नाः वर्धिताः, उच्च-मूल्य-वर्धित-उत्पादानाम् अनुपातः च वर्धितः इति आसीत्
फुयाओ ग्लासः अवदत् यत् वर्तमानं "विद्युत्करणं, संजालीकरणं, बुद्धिः, साझेदारी च" वाहन-उद्योगस्य विकासस्य प्रवृत्तिः प्रवृत्तिः च अभवत्, येन अधिकाधिकानि नवीन-प्रौद्योगिकीनि वाहन-काच-मध्ये एकीकृतानि, येषां कृते नूतनाः विचाराः प्रस्ताविताः वाहनकाचस्य आवश्यकताः, परन्तु वाहनकाचउद्योगस्य विकासाय नूतनाः अवसराः अपि प्रदाति । कम्पनी उद्योगप्रौद्योगिक्यां अग्रणीस्थाने अस्ति, यत् कम्पनीयाः वाहनकाचविक्रये संरचनात्मकावकाशान् आनयति ।
मिन्शेङ्ग सिक्योरिटीज इत्यस्य नवीनतमेन शोधप्रतिवेदनेन सूचितं यत् कम्पनीयाः वैश्विकविन्यासः फसलस्य अवधिं प्रविष्टवान् अस्ति, तस्याः वैश्विकविपण्यभागः च उच्चमूल्यवर्धितवाहनकाचस्य उत्पादानाम् मात्रायां क्रमेण वृद्धिः भविष्यति, तथा च SAM इत्यस्य लाभप्रदतायां क्रमेण सुधारः भविष्यति। द्वितीयत्रिमासे कम्पनीयाः प्रदर्शनं सुदृढम् आसीत् तथा च लाभस्य पूर्वानुमानं वर्धितम् आसीत् मूलकम्पनीयाः कारणं शुद्धलाभः २०२४ तः २०२६ पर्यन्तं ७.२४३ अरब युआन्, ८.५९९ अरब युआन्, ९.९४३ अरब युआन् च भवितुम् अर्हति, यत् २.७८ इत्यस्य ईपीएसस्य अनुरूपम् अस्ति yuan, 3.29 yuan, and 3.81 yuan, and PE of 15 times , 13 गुणा, 11 गुणा, "अनुशंसितं" रेटिंग् निर्वाहयन्।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया