समाचारं

अमेरिकीराजदूतः एकं पदं स्थापितवान्, जापानीयानां नेटिजनाः "विद्रोहं" कृतवन्तः ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य हिरोशिमा-टीवी-स्थानकस्य अनुसारं अगस्त-मासस्य ६ दिनाङ्के हिरोशिमा-नगरस्य परमाणु-बम्ब-प्रहारस्य ७९ वर्षस्य स्मरणार्थं नगरस्य शान्ति-स्मारक-उद्याने एकः समारोहः आयोजितः, यत्र प्रायः ५०,००० जनाः उपस्थिताः आसन् अस्मिन् कार्यक्रमे उपस्थितः जापानदेशे अमेरिकीराजदूतः इमैनुएलः तस्मिन् दिने पश्चात् हिरोशिमा-नगरस्य परमाणुबम-प्रहारस्य विषये सामाजिकमाध्यमेषु प्रकाशितवान् परन्तु जापानी-जालस्थानां बहूनां संख्यायां अमेरिका-देशस्य विषये स्वस्य क्रोधं असन्तुष्टिं च अभिव्यक्तुं टिप्पणीक्षेत्रे सन्देशाः त्यक्ताः



द्वितीयविश्वयुद्धकाले जापानदेशं यथाशीघ्रं आत्मसमर्पणं कर्तुं आग्रहं कर्तुं अमेरिकीसैन्येन १९४५ तमे वर्षे अगस्तमासस्य ६, ९ दिनाङ्के क्रमशः हिरोशिमा-नागासाकी-नगरयोः परमाणुबम्बाः पातिताः दीर्घकालं यावत् जापानदेशः परमाणुबम्बप्रहारस्य "पीडितः" इति चित्रितवान्, परन्तु बमविस्फोटस्य कारणानि, अन्यदेशेषु आक्रमणस्य इतिहासं च सर्वथा उपेक्षितवान्


इमैनुएलः सामाजिकमाध्यमेषु मित्राणि निकटसहभागिनः च लिखितवान्” इति ।


टिप्पणीक्षेत्रे टिप्पणीभ्यः न्याय्यं चेत्, एतत् पदं जापानी-नेटिजन-जनानाम् आकर्षणं कर्तुं असफलम् अभवत् । अनेके जनाः अमेरिकादेशं "नरसंहारस्य अपराधस्य (परमाणुबम्बपातस्य) कृते क्षमायाचनां कर्तुं" इति सन्देशान् त्यक्तवन्तः ।एकः जापानी नेटिजनः लिखितवान् यत्, "भवन्तः जापानदेशे दबावं कुर्वन्ति स्म, अद्यापि भवन्तः तत् मित्रं वदन्ति?"


इमैनुएलस्य पोस्ट् इत्यनेन सह संलग्नेन फोटो इत्यनेन जापानीयानां नेटिजनानाम् अपि असन्तुष्टिः उत्पन्ना । केचन जापानी-नेटिजनाः हिरोशिमा-नगरस्य मेयर-काजुमी-मात्सुई-इत्यस्य उपरि आरोपं कृतवन्तः यत् सः तस्मिन् फोटो-मध्ये इमैनुएल-महोदयस्य अधीनः इति भासते इति ।केचन जापानीयानां नेटिजनाः इमैनुएलस्य आलोचनां कृतवन्तः, "पोस्ट् अतीव रङ्गिणी आसीत्, परन्तु एतत् फोटो अस्य पुरुषस्य दुष्टस्वभावं उजागरितवान्। सः जानी-बुझकर स्वस्य प्रणामस्य फोटों स्थापितवान्। एतत् भवन्तः जापानीः इति दर्शयितुं कृतवन्तः!


सीएनएन-पत्रिकायाः ​​अनुसारं रूस-युक्रेन-देशयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं हिरोशिमा-नागासाकी-देशयोः रूस-बेलारूस्-देशयोः बहिष्कारः अभवत् तथापि इजरायल्-देशेन गाजा-नगरे बम-प्रहारस्य सन्दर्भे इजरायल्-देशः आमन्त्रितः भवेत् वा इति विषये अपि विवादः उत्पन्नः षष्ठे दिनाङ्के हिरोशिमानगरे आयोजिते स्मारकसमारोहे इजरायलप्रतिनिधिः भागं ग्रहीतुं आमन्त्रितः, परन्तु ९ दिनाङ्के स्मारकसमारोहं करिष्यति इति नागासाकी इत्यनेन "सुरक्षाचिन्तानां कारणात्" इजरायलस्य आमन्त्रणं न कृतम् . कोहेन् इत्यस्य विश्वासः नासीत् यत् सुरक्षाविषयः अस्ति, "अहं यथार्थतया आश्चर्यचकितः अस्मि यत् नागासाकी-नगरस्य मेयरः राजनैतिकप्रयोजनार्थं एतत् समारोहं अपहृतवान्" इति ।


रूसी TASS समाचारसंस्थायाः ६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानदेशे रूसीराजदूतः नोज्ड्रेवः अवदत् यत् हिरोशिमा-नागासाकी-नगरयोः जापानीयानां नगरपालिकासरकारैः रूसीप्रतिनिधिभ्यः परमाणुबमविस्फोटस्य ७९ तमे वर्षे सम्बद्धेषु स्मारककार्यक्रमेषु भागं ग्रहीतुं आमन्त्रयितुं न अस्वीकृतम् एतयोः नगरयोः रूस-युक्रेनयोः द्वन्द्वस्य आधारेण सः मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे आलोचितवान् यत् एषः "इतिहासस्य आच्छादनस्य पुनर्लेखनस्य च लज्जाजनकः प्रयासः" इति । (लिन ज़ेयू झांग जियांगपिंग



समीक्षा |.हाओ जुन्शी

सम्पादक |

प्रूफरीडिंग |झाङ्ग ज़िन्पेई

ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु