समाचारं

उत्तरसूडानदेशे प्रचण्डवृष्ट्या ११ जनाः मृताः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्तरसूडानदेशस्य नीलराज्यस्य अबुहमदनगरे अगस्तमासस्य ६ दिनाङ्के जलप्रलयेन क्षतिग्रस्तस्य गृहस्य एतत् चित्रम् अस्ति। सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो इमाद खलील)

सिन्हुआ न्यूज एजेन्सी, कैरो, ६ अगस्त (रिपोर्टर झाङ्ग मेङ्ग) खारतूम न्यूज : षष्ठे दिनाङ्के सूडान न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं देशस्य उत्तरभागे नीलराज्यस्य अबू हमदनगरे जलप्रलयः अभवत् गृहाणि, मार्गाणि च नष्टं कृत्वा न्यूनातिन्यूनं ११ जनाः मृताः ।

समाचारानुसारं ५ दिनाङ्के रात्रौ प्रायः ११ वादने आरब्धा प्रचण्डवृष्टिः नगरस्य अधिकांशः आवासीयगृहाणि पतितानि, अनेके मुख्यमार्गाः ११ जनाः मृताः, न्यूनातिन्यूनम् ६० जनाः च घातिताः। सम्प्रति उद्धारकर्मचारिणः अद्यापि मलिनमण्डपस्य अधः लापतानां अन्वेषणं कुर्वन्ति।

उत्तरसूडानदेशस्य नीलराज्यस्य अबुहमदनगरे अगस्तमासस्य ६ दिनाङ्के जलप्रलयेन क्षतिग्रस्तस्य गृहस्य एतत् चित्रम् अस्ति। सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो इमाद खलील)

सूडानस्य स्वास्थ्यमन्त्रालयेन ५ दिनाङ्के उक्तं यत् विगतमासद्वये देशस्य सप्तराज्येषु प्रचण्डवृष्ट्या जलप्रलयेन च ३२ जनाः मृताः, १०७ जनाः घातिताः, ५,५७५ गृहेषु क्षतिः च अभवत्।

सूडानदेशे वर्षाऋतुः सामान्यतया जुलैमासे आरभ्य सेप्टेम्बरमासे अथवा अक्टोबर् मासपर्यन्तं भवति अस्मिन् काले वर्षा वर्धते, जलप्रलयः च बहुधा भवति ।