समाचारं

नाइजर्-देशः युक्रेन-देशेन सह कूटनीतिकसम्बन्धं विच्छिन्दति इति घोषणां करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आरआईए नोवोस्टी तथा कीव इन्डिपेण्डन्ट् इत्येतयोः समाचारानुसारं अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये नाइजरदेशस्य सैन्यसर्वकारस्य प्रवक्ता अमादो अब्दुर्रहमानः दूरदर्शने प्रसारितभाषणे घोषितवान् यत् नाइजर्देशः तत्क्षणमेव युक्रेनदेशेन सह कूटनीतिकसम्बन्धं विच्छिन्दति इति।

अब्दुर्रहमानः युक्रेनदेशे "आतङ्कवादीसङ्गठनानां" समर्थनस्य आरोपं कृतवान्, सः "युक्रेनस्य आक्रामकतायाः विषये निर्णयस्य अनुरोधं कृत्वा संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः समक्षं प्रतिवेदनं प्रस्तौति" इति अवदत्

पूर्वं माली-देशेन माली-विद्रोहिणः समर्थनं कृत्वा युक्रेन-देशेन सह कूटनीतिकसम्बन्धाः अपि विच्छिन्नाः आसन् ।

जुलै-मासस्य अन्ते उत्तरे माली-देशे माली-सर्वकारस्य सैनिकानाम्, रूसी-निजीसैन्य-कम्पनीयाः वैग्नर्-समूहस्य, पृथक्तावादीनां सशस्त्रसेनानां च मध्ये घोरयुद्धं जातम्

पृथक्तावादीसैनिकाः अवदन् यत् युद्धकाले न्यूनातिन्यूनं ८४ वैग्नर् भाडेकाः ४७ मालीसैनिकाः च मारिताः।

मालीदेशस्य एकः अधिकारी संयुक्तराष्ट्रसङ्घस्य पूर्वकर्मचारिणः च एएफपी-सञ्चारमाध्यमेन अवदन् यत् पृथक्तावादीसैनिकैः न्यूनातिन्यूनं १५ वैग्नर्-सैनिकाः मारिताः वा गृहीताः वा। रूसीसैन्यब्लॉगर्-जनाः २८ जुलै-दिनाङ्के वार्ताम् अप्रकाशितवन्तः यत् वैग्नर्-सैनिकाः घातपातं कृतवन्तः, न्यूनातिन्यूनं २० जनाः मृताः च । मालीसर्वकारसैनिकैः प्रकाशितेन वक्तव्ये ज्ञातं यत् द्वौ सर्वकारीयसैनिकौ मृतौ, अन्ये १० जनाः घातिताः च।

युक्रेनदेशस्य रक्षामन्त्रालयस्य सामान्यगुप्तचरसेवायाः प्रवक्ता आन्द्रेई युसोवः जुलैमासस्य २९ दिनाङ्के अवदत् यत् युक्रेनदेशेन पृथक्तावादीनां सशस्त्रसेनानां कृते आवश्यकसूचनाः प्रदत्ताः, न तु केवलं सूचनाः, येन वैग्नरविरुद्धं तस्य सैन्यकार्यक्रमः सफलः अभवत्। परन्तु सः युक्रेनदेशस्य युद्धे संलग्नतायाः पुष्टिं न कृतवान् ।

अगस्तमासस्य ४ दिनाङ्के मालीदेशस्य संक्रमणकालीनसर्वकारेण युक्रेनदेशेन सह कूटनीतिकसम्बन्धस्य तत्कालं विच्छेदस्य घोषणा कृता ।

वक्तव्ये उक्तं यत् "एताभिः विध्वंसकटिप्पणीभिः अतीव आहतः" इति । युसोवः "सशस्त्रैः आतङ्कवादीनां समूहैः कृतेषु कायरतापूर्णेषु, विश्वासघातेषु, क्रूरेषु च आक्रमणेषु युक्रेनस्य सहभागिताम् अङ्गीकृतवान् यस्य परिणामेण माली-रक्षा-सुरक्षा-बलानाम् सदस्यानां मृत्युः अभवत् “युक्रेन-अधिकारिभिः कृताः कार्याणि माली-देशस्य सार्वभौमत्वस्य उल्लङ्घनं कुर्वन्ति, विदेशीयहस्तक्षेपस्य व्याप्तेः परं गच्छन्ति, माली-विरुद्धं स्पष्टाक्रमणं, अन्तर्राष्ट्रीय-आतङ्कवादस्य समर्थनं च भवन्ति

"कीव इन्डिपेण्डन्ट्" इति प्रतिवेदने दर्शितं यत् अगस्तमासस्य ५ दिनाङ्के युक्रेनदेशस्य विदेशमन्त्रालयेन उक्तं यत् मालीदेशस्य कूटनीतिकसम्बन्धं कटयितुं निर्णयः "त्वरया" "खेदजनकः" च अस्ति तथा च मालीदेशस्य संक्रमणकालीनसर्वकारेण युक्रेनस्य सहभागिता सिद्धयितुं प्रमाणं न प्रदत्तम् इति च उक्तम् पूर्वोक्तं युद्धम् ।

युक्रेनदेशस्य विदेशमन्त्रालयेन उक्तं यत् युक्रेनदेशः अन्तर्राष्ट्रीयकानूनस्य अशर्ततया पालनम् करोति, अन्येषां देशानाम् सार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च अभङ्गतायाः आदरं करोति च।

आरआईए नोवोस्टी इत्यनेन सूचितं यत् नाइजरदेशस्य अतिरिक्तं मालीदेशस्य अन्ये समीपस्थदेशाः अपि युक्रेनदेशस्य कार्येषु असन्तुष्टिं प्रकटितवन्तः। सेनेगलदेशस्य विदेशमन्त्रालयेन आतङ्कवादिनः समर्थनं कृत्वा युक्रेनदेशस्य राजदूतं युरी पिवोवारोवं आहूतम्। बुर्किनाफासोदेशस्य विदेशमन्त्रालयेन अन्तर्राष्ट्रीयसमुदायेन आतङ्कवादीसङ्गठनानां कृते युक्रेनदेशस्य समर्थनस्य आकलनं कर्तुं आह्वानं कृतम्।

पूर्वसूचनासु ज्ञातं यत् २०२३ तमस्य वर्षस्य सितम्बरमासे नाइजर्, माली, बुर्किनाफासो च देशैः मालीराजधानी बामाकोनगरे "लिप्टाको-गौर्मा-चार्टर्" इति पत्रे हस्ताक्षरं कृत्वा "साहेल् लीग् आफ् नेशन्स्" इति संस्थां स्थापयितुं सहमतिः कृता

अस्मिन् वर्षे जनवरीमासे त्रयः देशाः पश्चिमाफ्रिकाराज्यानां आर्थिकसमुदायात् तत्कालं निवृत्तेः घोषणां कृत्वा संयुक्तं विज्ञप्तिपत्रं प्रकाशितवन्तः। ६ जुलै दिनाङ्के त्रयाणां देशानाम् सैन्यनेतृभिः नायजर-राजधानी-नियामे-नगरे "साहेल-राज्यसङ्घस्य" सदस्यराज्यानां प्रथमं शिखरसम्मेलनं कृत्वा "साहेल-राज्यसङ्घस्य" स्थापनायाः घोषणा कृता

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।