समाचारं

याह्या सिन्वारः हमासस्य नूतनः पोलिट्ब्यूरो-नेता भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलने (हमास) एकं वक्तव्यं प्रकाशितवान् यत् याह्या सिन्वरः अद्यैव हतस्य इस्माइल-हनीयेहस्य उत्तराधिकारी अभवत्, हमास-पोलिट्ब्यूरो-सङ्घस्य नेता च अभवत्

पश्चात् हमासः एकस्मिन् वक्तव्ये बोधितवान् यत् संस्थायाः "संवेदनशीलकालेषु जटिलक्षेत्रीयेषु अन्तर्राष्ट्रीयेषु च" श्रीलङ्कादेशस्य सिन्वारविषये विश्वासस्य अन्तः "गहनतया व्यापकतया च परामर्शानां विचाराणां च अनन्तरं" याह्या सिन्वरस्य नेतृत्वं कर्तुं निर्णयः कृतः परिस्थितिः" इति ।

याह्या सिन्वारस्य जन्म १९६२ तमे वर्षे दक्षिणगाजापट्टे खान यूनिस् इत्यस्मिन् शरणार्थीशिबिरे अभवत् सः हमास-सङ्घटनेन सह सम्बद्धानां सुरक्षासंस्थानां मुख्यसंस्थापकानाम् एकः अस्ति सः २०१७ तमे वर्षात् गाजा-पट्टिकायां हमास-सङ्घस्य नेता अभवत् बाह्यजगत् हमासस्य अन्तः "कठोरपक्षिणः" प्रतिनिधिः भवितुम्। गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य एकः मास्टरमाइण्ड् इति इजरायल्-देशेन सः गण्यते ।

सिन्वरः १९८८ तमे वर्षे इजरायल्-देशेन इजरायल-सैनिकद्वयस्य वधस्य शङ्कायाः ​​कारणेन दोषी इति निर्णीतः, २० वर्षाणाम् अधिकं यावत् कारावासः च अभवत् । सिन्वरः २०११ तमे वर्षे इजरायल्-हमास-देशयोः मध्ये कैदी-अदला-बदली-सौदान्तरस्य भागरूपेण मुक्तः अभवत् ।

हमासः ३१ जुलै दिनाङ्के पुष्टिं कृतवान् यत् तस्मिन् दिने प्रातःकाले इराणस्य राजधानी तेहराननगरे इजरायलस्य वायुप्रहारेन हमासस्य पोलिट्ब्यूरो-नेता हनीयेहः मृतः।