समाचारं

हैरिस्, वाल्ज् च आधिकारिकतया डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य च उम्मीदवारौ भवतः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये लोकतान्त्रिकराष्ट्रीयसमित्या तत् घोषितम्उपराष्ट्रपतिः हैरिस्, मिनेसोटा-राज्यपालः वाल्ज् च आधिकारिकतया नामाङ्कनं स्वीकृत्य २०२४ तमे वर्षे निर्वाचने राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य च डेमोक्रेटिकपक्षस्य उम्मीदवारौ अभवन् . तस्मिन् दिने पेन्सिल्वेनिया-देशस्य फिलाडेल्फिया-नगरे हैरिस्-वाल्ज्-योः एकत्र उपस्थितौ, प्रथमवारं एकत्र सामान्यनिर्वाचनप्रचारसभायां भागं गृहीतवन्तौ ।

२०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनं नवम्बरमासस्य आरम्भे भविष्यति । जुलैमासस्य २१ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन्, डेमोक्रेट्-पक्षस्य सदस्यः, राजनीति-जनमतस्य दबावेन पुनः निर्वाचनार्थं त्यक्ष्यति इति घोषितवान्, डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् हैरिस्-इत्यस्य समर्थनं च कृतवान् हैरिस् इत्यनेन शीघ्रमेव डेमोक्रेटिक-पक्षस्य अन्तः व्यापकं समर्थनं प्राप्तम् । हैरिस् आधिकारिकतया ५ दिनाङ्के डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जित्वा रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य च डोनाल्ड ट्रम्पस्य विरुद्धं सामना करिष्यति। जुलैमासे प्रचारसभायां ट्रम्पः "हत्याप्रयासः" अभवत्, तस्य दक्षिणकर्णं च क्षतिग्रस्तः अभवत् । शूटरस्य प्रेरणा अस्पष्टा एव अस्ति। (सीसीटीवी संवाददाता जू जिओ)

हैरिस् मिनेसोटा-राज्यस्य गवर्नर् वाल्ज् इत्यस्य चयनं रनिंग मेट् इति करोति >>

हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जित्वा >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।