समाचारं

कनिष्ठतमः क्रीडकः झेङ्ग हाओहाओ स्वस्य महत् स्वप्नं साकारं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : झेङ्ग हाओहाओ, कनिष्ठतमः क्रीडकः स्वस्य महत् स्वप्नं साकारं करोति

पेरिस्-नगरे स्थानीयसमये अगस्तमासस्य ६ दिनाङ्के मध्याह्ने पेरिस्-ओलम्पिकक्रीडायाः महिलानां स्केटबोर्ड्-कटोरा-प्रारम्भिक-क्रीडा प्लेस्-डी-ला-कॉन्कोर्ड्-इत्यत्र आयोजिता चीनदेशस्य खिलाडी झेङ्ग हाओहाओ अन्ततः ६३.१९ अंकं प्राप्तवान्, १८ तमे स्थाने अभवत्, अन्तिमपर्यन्तं गन्तुं च असफलः अभवत् । ११ वर्षीयः ३६० दिवसाः च अस्मिन् ओलम्पिकक्रीडायां सर्वेषु प्रतिनिधिमण्डलेषु झेङ्ग् हाओहाओ कनिष्ठतमः क्रीडकः अस्ति । "ओलम्पिकमञ्चे भवितुं अहं बहु उत्साहितः अस्मि, परन्तु अहं सर्वथा घबराहटः न अनुभवामि। केवलं मम सर्वोत्तमप्रदर्शनस्य आवश्यकता अस्ति। वस्तुतः मम कोऽपि पश्चातापः नास्ति, यदा सः क्षेत्रात् गच्छन् झेङ्ग् हाओ अवदत् .

३-परिक्रमायां स्पर्धायां झेङ्ग-हाओहाओ प्रथमपरिक्रमं सफलतया सम्पन्नवान्, परन्तु ततः परं द्वयोः दौरयोः त्रुटिकारणात् क्षेत्रे पतितः । "अभ्यासस्य प्रथमदिने अहं पतित्वा मुखं क्षतिं कृतवान्, अतः अहं प्रशिक्षणं निरन्तरं कर्तुं न शक्तवान्। एतेन एकं गतिं प्रभावितं जातम्, अहं च सम्यक् अभ्यासं न कृतवान्, यत् किञ्चित् खेदजनकम् अस्ति।

झेङ्ग हाओहाओ इत्यस्य गण्डस्य व्रणः स्कैब्ड् अस्ति, अद्यापि किञ्चित् क्षतम् अस्ति। ४ वर्षाणि यावत् स्केटबोर्डिङ्ग-क्रीडायाः अभ्यासं कृत्वा सा लघु-बालिकायाः ​​अनेकानि चोटानि अभवन् happen if she got injured सा मुख्यतया चिन्तिता आसीत् यत् एतेन ओलम्पिक इत्यादिषु बृहत् स्पर्धासु भागं ग्रहीतुं तस्याः क्षमता कथं प्रभाविता भविष्यति। अस्मिन् वर्षे जूनमासपर्यन्तं बुडापेस्ट्-नगरे पेरिस्-ओलम्पिक-क्रीडायाः टिकटं प्राप्तवती । ओलम्पिकस्य प्रथमयात्रायाः कारणात् झेङ्ग् हाओहाओ इत्ययं प्रतिद्वन्द्वीभ्यः स्वस्य अन्तरं द्रष्टुं शक्नोति स्म । "तेषां शक्तिभावना भवति, अतीव उच्चैः उड्डीयन्ते, अत्यन्तं विशालं गतिपरिधिः च भवति। तुलने मम गतिः लघुः भवति, अहं च अतीव लघु उड्डीयते।"

अगस्तमासस्य ११ दिनाङ्के झेङ्ग् हाओहाओ स्वस्य १२तमं जन्मदिनम् आचरति। स्पर्धायाः अनन्तरं झेङ्ग हाओहाओ चीनदेशं प्रति अविरामं आगमिष्यति अद्यापि इटलीदेशे सेप्टेम्बरमासे तस्याः प्रतीक्षा अस्ति।

"मम कृते स्केटबोर्डिंग् मज्जनं बहु मित्राणि च प्राप्तुं भवति।" "स्पर्धायाः आरम्भात् पूर्वं अहम् अद्यापि सहपाठिभिः सह गपशपं कुर्वन् आसीत्। ते अपि मयि गर्विताः आसन् यत् अहं ओलम्पिक-क्रीडायां स्थातुं समर्थः अस्मि (चेन् चेन्क्सी, लियू शुओयाङ्गः च)।"

(जनदैनिक) २.

प्रतिवेदन/प्रतिक्रिया