समाचारं

पेरिस् ओलम्पिकस्य अद्यतनं मुख्यविषयाणि : ली फबिन् पुरुषाणां ६१ किलोग्रामभारउत्थापनवर्गे स्पर्धां करोति, लिन् युवेई महिलानां १०० मीटर् बाधादौडेषु दृश्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ अगस्त
पेरिस् ओलम्पिकक्रीडायां प्रवेशः
द्वादशस्य मेलदिवसस्य स्पर्धा
फुजियन जनरलली फबिन्युद्धे गमिष्यति
भारोत्तोलन पुरुष 61 किलो श्रेणी
चीनीयभारोत्थापनदलस्य कृते "उत्तमप्रारम्भः" प्राप्तुं प्रयतध्वम्
लिन् युवेईप्रकटितं भविष्यति
महिलानां 100 मीटर बाधा दौड़ प्रारंभिक
वयं मिलित्वा तस्य साक्षिणः भवामः!
७ अगस्त
फुजियान् एथलीट्स् ओलम्पिकक्रीडां पश्यन् पञ्चाङ्गम्
16:15
लिन् युवेई महिलानां १०० मीटर् बाधादौडस्य प्रारम्भिकानि
18:13
चेन् जिंगले नौकायान महिला जलपट्टिका पतंगफलकप्रतियोगिता १३-१६
21:00
ली फबिन् पुरुषस्य ६१ किलोग्रामस्य अन्तिमपक्षे भारोत्थानम्
(उपर्युक्तः स्पर्धायाः समयः बीजिंगसमयः अस्ति)
अद्यतनं मुख्यविषयाणि
ली फबिन् पुरुषाणां ६१ किलोग्रामभारउत्थापनवर्गे स्पर्धां करोति
महिलानां १०० मीटर् बाधादौडस्य प्रारम्भिकक्रीडायां लिन् युवेई दृश्यते
अगस्तमासस्य ७ दिनाङ्के पेरिस-ओलम्पिक-क्रीडायां २० उप-स्पर्धासु स्पर्धा भविष्यति, यत्र भार-उत्थापनं, समन्वयित-तैरणं, शिला-आरोहणं, ताइक्वाण्डो, ट्रैक-एण्ड्-फील्ड्, ट्रैक-साइकिल-क्रीडा, नौकायान-क्रीडा, मुक्केबाजी, कुश्ती, स्केटबोर्डिङ्ग् इत्यादिषु स्पर्धासु स्पर्धा भविष्यति, स्वर्णपदकानां जन्म च भविष्यति .
फुजियन्-क्रीडकानां विषये तुली फबिन्सः भार-उत्थापन-क्रीडायां प्रथमदिने स्पर्धां करिष्यति सः पुरुषाणां ६१ किलोग्राम-वर्गे स्पर्धां करिष्यति, चीनीय-भार-उत्थापन-दलस्य कृते "उत्तम-प्रारम्भं" प्राप्तुं च प्रयतते, पेरिस्-नगरे उपाधि-रक्षणस्य लक्ष्यं च करिष्यति
ली फबिन्।स्रोतः - सिन्हुआ न्यूज एजेन्सी
ट्रैक-एण्ड्-फील्ड् स्पर्धासु, २.लिन् युवेईसा महिलानां १०० मीटर् बाधादौडस्पर्धायां भागं गृह्णीयात्, यत् ओलम्पिकक्रीडायां प्रथमवारं भागं गृह्णाति ।चेन जिंगलसेमीफाइनल्-क्रीडायाः योग्यतायाः स्पर्धा नौकायानस्य, विफलीकरणस्य, पतङ्गयानस्य च प्रारम्भिकपरिक्रमे निरन्तरं भविष्यति।
तदतिरिक्तं चीनीसेना बहुषु स्पर्धासु स्वर्णपदकानां कृते अपि आव्हानं करिष्यति। समन्वयिततैरणे प्रथमं स्वर्णपदकं सामूहिककौशलवैकल्पिकप्रतियोगितायाः कृते आगच्छति चीनीयसमन्वयिततैरणदलः इतिहासे प्रथमं ओलम्पिकस्वर्णपदकं चुनौतीं दास्यति। शिलारोहणेन महिलानां गतिप्रतियोगितायाः अन्तिमपक्षस्य आरम्भः भविष्यति, चीनीयक्रीडकौ डेङ्ग लिजुआन्, झोउ याफेइ च मिलित्वा पदकानाम् अपि च स्वर्णपदकानाम् उपरि आक्रमणं करिष्यन्ति। होउ झीहुई महिलानां ४९ किलोग्रामभारउत्थापनस्य अन्तिमस्पर्धायां भागं गृह्णीयात्। तदतिरिक्तं ताइक्वाण्डो-क्रीडायाः स्पर्धा आरब्धा, प्रथमदिने चीनदेशस्य खिलाडी गुओ किङ्ग् महिलानां -४९ किलोग्रामस्पर्धायां स्वर्णपदकद्वयं निर्मितवती ।
क्रीडां द्रष्टुं अधिकानि मार्गदर्शकानि
↓↓↓
(कार्यक्रमस्रोतः : अन्तर्राष्ट्रीय ओलम्पिकसमितेः जालपुटम्)
प्रतिवेदन/प्रतिक्रिया