समाचारं

चीनदेशस्य तैरणस्य सुपरस्टारस्य नूतना पीढी जातः ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | शि यियिंग

अन्तरफलक समाचार सम्पादक | रेन Xuesong

२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के प्रातःकाले पेरिस् ओलम्पिकक्रीडायाः तैरणप्रतियोगितायाः अन्तिमः प्रतियोगितादिवसः : पुरुषाणां ४x१०० मीटर् मेड्ले रिले स्पर्धायां यस्य ४० वर्षाणि यावत् संयुक्तराज्यसंस्थायाः दलेन एकाधिकारः कृतः अस्ति तथा च दश ओलम्पिकक्रीडाः सन्ति of Xu Jiayu, Qin Haiyang, Sun Jiajun and Pan Zhanle चीनीयदलेन सर्वाधिकं रिले स्वर्णपदकं प्राप्तम्।

पूर्वं अस्मिन् स्पर्धायां चीनीदलस्य भृङ्गतैरणस्य प्रथमः विकल्पः वाङ्ग चान्घाओ आसीत्, परन्तु पेरिस्-नगरम् आगत्य सः अस्वस्थः अभवत्, ततः २००० तमे वर्षे जन्म प्राप्य तस्य स्थाने सन जियाजुन् नामकः युवा क्रीडकः अस्थायीरूपेण तस्य स्थाने आगतवान् अस्मिन् अन्तिमपक्षे चीनीयदलेन जू जियायुः किन् हैयाङ्गः च प्रथमयोः स्ट्रोक्योः बैकस्ट्रोक् तथा ब्रेस्टस्ट्रोक् इत्येतयोः मध्ये एकं निश्चितं लाभं स्थापितवन्तौ अन्तिमे मुक्तशैली-आघाते उड्डयनं मत्स्यं , ओवरटेकं कृत्वा स्थानं उद्घाटयन्तु।

केवलं १०० मीटर् मुक्तशैल्यां पान झान्ले स्वस्य प्रतिद्वन्द्विनं गृहीत्वा तं अतिक्रम्य अन्ततः अर्धाधिकदीर्घतायाः लाभेन प्रथमं पार्श्वे प्राप्तवान् व्यक्तिगतध्रुवसमयः ४५.९२ सेकेण्ड् आसीत्, येन तस्य २० तमे जन्मदिनस्य इच्छा पूर्णा अभवत् - "अन्तिमे ४x१०० मीटर् रिले इत्यस्मिन् मम ध्रुवे ४६ सेकेण्ड् स्कोरं कर्तुं शक्नुयामि इति इच्छामि

यदा अहम् एतत् जन्मदिनस्य कामनाम् अकरोम् तदा ओलम्पिकस्य उल्टागणना प्रायः एकमासः दूरम् आसीत् तदा प्रथमे ओलम्पिकक्रीडायां स्वस्य प्रदर्शनस्य विषये पान झान्ले निश्चितः नासीत् । तस्मिन् समये पान झान्ले अवदत् यत् - "प्रथमस्य ओलम्पिकक्रीडायाः कारणात् बहु दबावः आसीत् अहं च घबरामि स्म । तदतिरिक्तं प्रौद्योगिकी तावत् परिपूर्णा नासीत् । विवरणस्य क्षमतायाश्च दृष्ट्या तेषां सह अन्तरं आसीत्, तथा च मया सज्जता आवश्यकी आसीत् यत् यावत् समाप्तं भवति तावत् यावत् भवन्तः तत् (सुवर्णपदकं) न प्राप्नुवन्ति तर्हि भवन्तः अग्रिमे स्पर्धायां भविष्यन्ति।”

कतिपयदिनानि पूर्वं अस्मिन् ओलम्पिकक्रीडायां चीनीयतैरणदलस्य प्रथमं स्वर्णपदकं प्राप्तवान् पान झान्ले अस्मिन् तरणकुण्डे "१०० मीटर् उड्डयनमत्स्य" इति स्पर्धायां पुरुषाणां मध्ये ४६.४० सेकेण्ड् समयं स्वीकृत्य स्वर्णपदकं प्राप्तवान् १०० मीटर् फ्रीस्टाइल् स्पर्धा, नूतनं विश्वविक्रमं स्थापयति ।

पान झान्ले (वामभागे) इत्यस्य धारं प्राप्य महत् लाभः भवति ।

पान झान्ले इत्यस्य जन्म २००४ तमे वर्षे अगस्तमासस्य ४ दिनाङ्के झेजियांङ्ग-प्रान्तस्य वेन्झौ-नगरे अभवत् । २० वर्षे १.९ मीटर् ऊर्ध्वता पान झान्ले तरणार्थं जातः इव दृश्यते । तरणप्रशिक्षणेन आनीतैः सुन्दरैः मांसपेशिभिः सह "पुरुषदेवः तरणकुण्डात् निर्गच्छति" इति अहं प्रामाणिकः अस्मि ।

अस्मिन् अन्तिमपक्षे प्रथमं बैकस्ट्रोक् कृतवान् जू जियायुः अपि झेजियाङ्ग-नगरस्य अस्ति । अस्मिन् ओलम्पिकक्रीडायां जू जियायुः पुनः स्वस्य मुख्यस्पर्धायां पुरुषाणां १०० मीटर् पृष्ठभागस्य द्वितीयस्थानं प्राप्तवान्, अपरं रजतपदकं च प्राप्तवान् । तस्मिन् एव काले १९९५ तमे वर्षे अगस्तमासस्य १९ दिनाङ्के जन्म प्राप्य चीनीयतैरणदलस्य कृते पुरुषाणां ४x१०० मीटर् मेडली रिले तथा ४x१०० मीटर् मिश्रितदलरिले इत्येतयोः स्पर्धायां अपि अनिवार्यः बैकस्ट्रोक् उम्मीदवारः अस्ति जू जियायुः अपि झेजियाङ्ग-प्रान्तस्य वेन्झौ-नगरस्य अस्ति ।

अन्ततः "ओलम्पिक-विजेता" भवितुम् स्वस्य दीर्घकालीन-इच्छां साक्षात्कृतः जू जियायुः क्रीडायाः अनन्तरं स्पष्टं कृतवान् यत् "अग्रे समये मिलित्वा" इति ।

तैरणस्य अन्तिमे स्पर्धादिने पार्श्वे स्थितेषु स्थापनस्थानेषु २०२० तमस्य वर्षस्य टोक्यो ओलम्पिकस्य चीनीयतैरणदलस्य एकमात्रः पुरुषः ओलम्पिकविजेता वाङ्ग शुन् अपि स्वस्य अनुजभ्रातृणां स्पर्धां पश्यति स्म १९९४ तमे वर्षे फेब्रुवरी-मासस्य ११ दिनाङ्के जन्म प्राप्य वाङ्ग शुन् पूर्वमेव दिग्गजः अस्ति पान झान्ले इत्यस्य उत्कृष्टं प्रदर्शनं पश्यन् वाङ्ग शुन् निश्छलतया अवदत् यत्, "तत् भयानकम्, अहं गर्वितः अस्मि!

अस्य ओलम्पिकस्य प्रथमः "हाइलाइट्" वाङ्ग शुन् इत्यस्य व्लॉग् इत्यस्मिन् दृश्यते स्म यदा तौ पेरिस्-नगरम् आगत्य ओलम्पिक-ग्रामे निवसतः । अनुयायिनः fà देशं यावत् पङ्क्तिबद्धाः सन्ति"...

स्वस्य करियर-जीवने वाङ्ग-शुन्-इत्यनेन अपि पान झान्ले-इत्यस्य वृद्धत्वस्य नेतृत्वं कृतम् । पान झान्ले इत्यनेन उक्तं यत् सः केवलं द्वौ ओलम्पिक-सजीव-प्रसारणौ दृष्टवान्, "एकः रियो-ओलम्पिक-उद्घाटन-समारोहः, अपरः च टोक्यो-ओलम्पिक-२००-मेडली (२००-मीटर्-व्यक्तिगत-मेड्ले) इति, यत्र शुन्-भ्राता तस्मिन् समये चॅम्पियनशिपं प्राप्तवान् समयः, सः अद्यापि प्रथमं न आरब्धवान् आसीत् पान झान्ले, यः ओलम्पिकं गच्छति, सः वाङ्ग शुन् इव "ओलम्पिकं जितुम्" स्वस्य महत्त्वाकांक्षायाः किमपि रहस्यं न कृतवान्

पान झान्ले इत्यस्य वृद्धिः दलस्य बृहद्भ्रातृरूपेण वाङ्गशुन्-वाङ्गशुन्-योः नेतृत्वात् अविभाज्यम् अस्ति, तथा च पान झान्ले-वाङ्गशुन्-योः सफलता अपि झेजियांग-प्रान्तीयदलेन तैरण-कार्यक्रमेषु सम्बद्धस्य महत्त्वात् महत्त्वात् च अविभाज्यम् अस्ति तथा च सम्पूर्ण "निःशुल्क शिपिंग क्षेत्र" समर्थन।

विनोदी पान झान्ले वाङ्ग शुन् इत्यस्य vlog इत्यस्मिन् दृश्यते।

जियांग्सु, झेजियांग, शङ्घाई इत्यादीनां "मुक्तनौकायानक्षेत्राणि" सर्वदा सशक्ताः प्रान्तीयतैरणदलानि आसन् एतत् बलं तदा आरब्धम् यदा चीनीयक्रीडाप्रतिनिधिमण्डलेन प्रथमवारं गतशताब्द्यां ओलम्पिकक्रीडायां भागः गृहीतःनवशीतिः१९९० तमे वर्षात् अद्यपर्यन्तं अयं प्रचलति ।

१९९२ तमे वर्षे बार्सिलोना-ओलम्पिक-क्रीडायां ४ स्वर्ण-५ रजतपदकानि प्राप्तवन्तः "पञ्चसुवर्णपुष्पाणि" १९७० तमे वर्षे जन्म प्राप्यमाणानां क्रीडकानां मध्ये लिन् ली, वाङ्ग् ज़ियाओहोङ्ग् च जियांग्सु-नगरस्य सन्ति, तदनन्तरं १९७५ तमे वर्षे जन्म प्राप्यमाणाः क्रीडकाः सन्ति शङ्घाई-तैरणतारकाः ले जिंग्यी, जियांग् चेङ्गजी च; २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां तरणकुण्डे प्रकाशितौ सन याङ्ग्, ये शिवेन् च १९९५ तमे वर्षे जन्म प्राप्य अस्मिन् क्रीडकसमूहे झेजियांग्-दलस्य सदस्यौ स्तः, वाङ्ग शुन्, जू जियायु च झेजियांग-नगरस्य, झाङ्ग-युफेइ च जियाङ्गसु-नगरस्य अस्ति .

किन् हैयाङ्ग् इत्यस्य जन्म हुनान्-प्रान्तस्य चाङ्गडे-नगरे अभवत् वृत्त। अतः बाय-दलस्य विघटनानन्तरं किन् हैयाङ्गस्य शङ्घाई-दलस्य सदस्यता तार्किकम् आसीत् ।

अस्मिन् ओलम्पिक-क्रीडायां नूतनानां तैरकानां मध्ये तारा-सम्पन्नः पान झान्ले-इत्यस्य जन्म अभवत्, महिलानां स्तन-प्रहारस्य एकः नेता च जन्म प्राप्नोत् - ताङ्ग कियन्टिङ्ग्, यस्याः जन्म २००४ तमे वर्षे शाङ्घाई-नगरे अभवत् gold medal, but she सा सिद्धं कृतवती यत् सा रिले स्पर्धायां स्तनप्रहारं वहितुं समर्था अस्ति।

किं रोचकं तत् अस्ति यत् ४x१०० मीटर् मिश्रितदलरिलेदौडस्य मध्ये पान झान्ले, ताङ्ग कियन्टिङ्ग् च भाग्यस्य भावः आसीत् यत् ते “बद्धाः” इति । यतः अस्मिन् परियोजनायां द्वयोः महिलाक्रीडकयोः द्वयोः पुरुषक्रीडकयोः च मध्ये चत्वारि यष्टयः साझाः करणीयाः । पूर्वं चीनदेशस्य पुरुषक्रीडकाः सर्वदा बैकस्ट्रोक् इत्यस्मिन् जू जियायुः, ब्रेस्टस्ट्रोक् इत्यस्मिन् किन् हैयाङ्ग् च भवन्ति, महिलाक्रीडकाः बटरफ्लाई स्ट्रोक् इत्यस्मिन् झाङ्ग युफेई, फ्रीस्टाइल् इत्यस्मिन् याङ्ग जुन्क्सुआन् च भवन्ति परन्तु ४x१०० मीटर् मिश्रितदलरिले-क्रीडायाः प्रारम्भिक-क्रीडासु चीनी-दलेन व्यक्तिगत-स्पर्धासु किञ्चित् असामान्यं किन्-हैयाङ्ग्-इत्यस्य स्थाने उत्तम-रूपेण स्थितस्य पान-झान्ले-इत्यस्य स्थाने ब्रेस्टस्ट्रोक्-टू एकस्याः महिलाक्रीडकस्य स्थाने स्थापयतु। अन्ते अस्मिन् प्रारम्भिके ताङ्ग कियन्टिङ्ग् इति महिला स्तनघाते षट् पुरुषाणां विरुद्धं युद्धं कुर्वती, पान झान्ले इति पुरुषः च मुक्तशैल्यां षट् महिलानां अनुसरणं कुर्वन् इति प्रसिद्धाः दृश्याः आसन्

पान झान्ले इव गतवर्षे गर्तकालस्य माध्यमेन गतः ताङ्ग कियन्टिङ्ग् अपि लॉस एन्जल्स ओलम्पिकस्य विषये दृष्टिपातं कुर्वन् अस्ति । सीसीटीवी-प्रसारणे "ब्लूमिंग् इन पेरिस्" इति विशेषकार्यक्रमे ताङ्ग कियन्टिङ्ग् अवदत् यत् "अहम् अद्यापि युवा अस्मि, चीनीयतैरणस्य बैनरं वहितुं इच्छामि" इति ।

तान हैयङ्गः तरणकुण्डे पान झान्ले इत्यस्य उपरि आकर्षितवान् ।

"मुक्त-शिपिङ्ग-क्षेत्रम्" तैरण-कार्यक्रमेषु महत् महत्त्वं ददाति, यत् उत्तम-शारीरिक-स्थितीनां, तथैव उत्तम-प्रशिक्षण-संसाधनानाम्, शारीरिक-पुनर्वास-सम्पदां, प्रशिक्षण-सम्पदां च सह नूतनानां ताराणां अनन्त-उद्भवे प्रतिबिम्बितम् अस्ति पेरिस्-ओलम्पिक-क्रीडायाः गमनात् पूर्वं चीनीय-तैरणदलेन शाङ्घाई-नगरस्य ओरिएंटल-आर्क-प्रशिक्षण-केन्द्रे बन्द-प्रशिक्षणं कृतम् । अनेकानाम् अन्तर्राष्ट्रीयमानकतैरणकुण्डानां अतिरिक्तं अत्यन्तं उन्नतशारीरिकप्रशिक्षणसुविधाभिः अपि सुसज्जितम् अस्ति । उत्तमशारीरिकस्थित्या वैज्ञानिकप्रशिक्षणेन च पान झान्ले इत्यस्य उपलब्धयः कोऽपि दुर्घटना नास्ति ।

तस्मिन् एव काले शङ्घाईनगरस्य प्रतिष्ठिताः विद्यालयाः अपि एतेषां तैरणतारकाणां नामाङ्कनार्थं सक्रियरूपेण नियुक्तिं कुर्वन्ति उदाहरणार्थं वाङ्गशुन् शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य अस्ति, यदा तु किन् हैयाङ्गः टोङ्गजी विश्वविद्यालये अध्ययनं करोति।

परन्तु ते पूर्वस्य ओलम्पिकविजेतृणां वाङ्ग शुन्, झाङ्ग युफेइ इत्येतयोः अपेक्षया किञ्चित् भिन्नाः सन्ति, येषां व्यक्तित्वं तुल्यकालिकरूपेण सौम्यम् अस्ति । "००-उत्तर-पीढी" इति नाम्ना पान झान्ले अधिकं आग्रही, दबंगः च अस्ति । अस्मिन् ओलम्पिककाले पान झान्ले इत्यस्य मेलनोत्तरसाक्षात्काराः बहुधा प्रकाशात् बहिः आसन्, तस्य वचने “विश्वं जितुम्” गतिः” इति नेटिजनाः विनोदेन अवदन्

पान झान्ले प्रति नेटिजन्स् इत्यस्य दृष्टिकोणः अपि अत्यन्तं रोचकः अस्ति : १९८० तमे दशके जन्म प्राप्यमाणाः अग्रिमपीढीयाः बालकान् पश्यन्ति, तेषां दृष्टौ प्रशंसाम् अस्ति; are mostly proud of him, and there are also a lot of mocking looks in them.

प्रत्येकस्य पीढीयाः ओलम्पिकयात्रायाः ४० वर्षाणां अनन्तरं चीनीयतैरणेन तैरणमूर्तेः नूतना पीढी आरब्धा - सः दबंगः अस्ति, तरणकुण्डे विश्वविक्रमं भङ्गयितुं शक्नोति, १०० मीटर् मुक्तशैलीस्वर्णपदकं च जितुम् अर्हति, अपि च शक्नोति chase after crazy सः पश्चात्तापात् १०० मीटर् मध्ये अर्धदीर्घतायाः अग्रणीः आसीत्, तथा च लाइव साक्षात्कारस्य समये सः संवाददातारं पृच्छितुं स्मरणात् पूर्वं बहु शिकायतां कृतवान्; यदा कदा लज्जालुत्वस्य अभिनयं कुर्वन्ति।

बहुपक्षीयः पान झान्ले वाङ्ग शुन् इत्यस्य छाया, सन याङ्ग इत्यस्य छाया, वु पेङ्ग, झाङ्ग लिन्, जियाङ्ग चेङ्गजी इत्येतयोः छाया च अस्ति सः चीनीयः पुरुषः अस्ति यः त्रिंशत् वा चत्वारिंशत् वर्षाणि यावत् तरति, अस्तित्वात् मञ्चात् एकं पदं दूरं ओलम्पिकक्रीडाविजेता भवितुं, धूलिपूर्णं विश्वविक्रमं भङ्गयितुं, 4x100 मीटर् मिश्रितरिले-क्रीडायां सर्वाधिकं ओलम्पिकस्वर्णपदकं प्राप्तुं।

पान झान्ले, वयं अग्रे गमिष्यामः, अस्माकं पुरतः चीनीयतैरणस्य स्वर्णयुगं क्रमेण अनावरणं कृतम् अस्ति।

प्रतिवेदन/प्रतिक्रिया