समाचारं

मिंगचा|पेरिस् ओलम्पिकस्य गत्ताशय्या चीनदेशे निर्मितः अस्ति वा? निर्यातस्य अनन्तरं मूल्यं १६ गुणाधिकं वर्धितम्?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

The Paper Global Fact-Checking Center इत्यत्र प्रवेशार्थं क्लिक् कुर्वन्तु
त्वरित अवलोकन
- २०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायाः समये क्रीडकाः प्रयुक्ताः गत्ता-शय्या-गद्दा जापानी-कम्पनी ऐवेइफु-इत्यनेन प्रदत्ताः, शय्या-चतुष्कोणानां आपूर्तिः आयरिश-कम्पनी स्मुर्फिट्-कप्पा-इत्यनेन कृता, ययोः द्वयोः चीन-देशेन सह किमपि सम्बन्धः नास्ति
- सम्प्रति गत्ताशय्यानिर्माणे सम्बद्धौ कम्पनीद्वयं न च पेरिस-ओलम्पिक-अधिकारिणः गत्ताशय्यानां प्रासंगिकव्ययस्य विक्रयमूल्यानां च विषये न प्रकटितवन्तौ।
घटना पृष्ठभूमि
अधुना एव सामाजिकमञ्चेषु वार्ता प्रसारिता यत् २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायाः समये क्रीडकाः प्रयुक्ताः गत्ताशय्याः चीनदेशे एव निर्मिताः इति । सूत्रेषु सूचितं यत् चीनीयनिर्मातृणां उद्धरणं प्रतिशय्या ५०० युआन् भवति, यदा तु पेरिस् ओलम्पिकक्रीडायाः आधिकारिकं उद्धरणं ८०० यूरोपर्यन्तं भवति, यत् प्रायः ८,००० युआन् भवति
वक्तव्यस्य सह गत्ताशय्या दर्शयति इति फोटो, तस्मिन् "MADE IN CHINA" इति लिखितं चित्रं च आसीत् ।
net legend method इत्यनेन सह सम्बद्धाः स्क्रीनशॉट्।
स्पष्टतया पश्यन्तु
पेरिस् ओलम्पिकस्य कृते कार्डबोर्डशय्याः चीनदेशे निर्मिताः सन्ति वा ?
पेरिस ओलम्पिकक्रीडायाः मे २०२४ तमे वर्षे प्रकाशितस्य आधिकारिकक्रीडापूर्वप्रतिवेदनस्य (PARIS 2024 SUSTAINABILITY & LEGACY PRE-GAMES REPORT) अनुसारं, "सर्वतोऽपि हरिततमं ओलम्पिक" निर्मातुं प्रयत्नार्थं, परिपत्र अर्थव्यवस्थायाः सिद्धान्तान् कार्यान्वितुं च पेरिस् इति ओलम्पिकक्रीडासु जापानीयानां कम्पनीनां उपयोगः निरन्तरं भविष्यति यत् २०२१ तमस्य वर्षस्य टोक्यो ओलम्पिकस्य कृते गत्ताशय्यायाः आपूर्तिकर्ता एयरवेव् इत्यनेन प्रदत्तानि गत्ताशय्याः।
प्रतिवेदने दर्शितं यत् जापानस्य ऐवेइफु कम्पनी क्रीडकानां, मीडियानां च कृते १६,००० शय्याः, गद्दा, तकिया च प्रदास्यति। ओलम्पिकस्य अनन्तरं सर्वाणि शय्यापटानि फ्रान्सदेशस्य दानसंस्थाभ्यः विद्यालयेभ्यः च दानं करिष्यन्ति।
२०२४ तमस्य वर्षस्य मे-मासे पेरिस्-ओलम्पिक-क्रीडायाः आधिकारिकरूपेण प्रकाशितस्य पूर्व-क्रीडायाः प्रतिवेदनस्य केषाञ्चन अंशानां स्क्रीनशॉट्-चित्रम् ।
जापानस्य ऐवेइफु कम्पनीयाः अनुसारं गत्ताशय्या २ मीटर् दीर्घा ०.९ मीटर् विस्तृता च अस्ति, गत्ताशय्याचतुष्कोणः, पॉलीइथिलीनगद्दा, शय्या च इति त्रयः भागाः विभक्ताः सन्ति गद्दायां ३ पॉलीइथिलीनगद्दाखण्डाः सन्ति, ये गद्दा आवरणेन सुरक्षिताः सन्ति । प्रत्येकस्य गद्दायाः उभयतः भिन्नाः घनत्वं भवति येन भिन्नाः शरीरस्य अङ्गाः भवन्ति । गद्दानां मृदुता कठोरता च ४ स्तरेषु विभक्ता भवति : मृदु (मृदु), मध्यम (मध्यम), दृढ (कठोर) अतिरिक्त दृढता (अतिरिक्तदृढ) च । क्रीडकाः ओलम्पिकग्रामं प्राप्त्वा कृत्रिमबुद्धिस्कैनिङ्गद्वारा तेषां अनुकूलं गद्दाम् अनुकूलितुं शक्नुवन्ति ।
कम्पनी इदमपि अवदत् यत् गत्ताशय्यायाः अधिकतमभारक्षमता २५० किलोग्रामः अस्ति, यत् टोक्यो ओलम्पिकक्रीडायाः समये प्रयुक्तस्य गत्ताशय्यायाः अपेक्षया ५० किलोग्रामाधिकम् अस्ति।
गत्ताशय्याप्रदर्शनम्। चित्रस्य स्रोतः : गेट्टी इमेजेज ।
२३ जुलै दिनाङ्के फ्रांसदेशस्य आरएमसी स्पोर्ट् इत्यनेन प्रकाशितेन प्रतिवेदनेन सूचितं यत् २०२१ तमे वर्षे टोक्यो ओलम्पिकस्य विपरीतम् पेरिस् ओलम्पिकस्य समये गत्ताशय्यानां उत्पादनस्य पुनःप्रयोगस्य च भागः फ्रान्सदेशे भविष्यति जापानदेशस्य अविफु-कम्पनी पॉलीइथिलीन-गद्दाम् आपूर्तिं करोति, यदा तु गत्ता-शय्या-चतुष्कोणः आयरिश-पैकेजिंग्-कम्पनी स्मुर्फिट्-कप्पा-इत्यस्य फ्रांसीसी-शाखायाः पुनःप्रयुक्त-गत्तानां कृते निर्मितः अस्ति सर्वे घटकाः किट् रूपेण ओलम्पिकग्रामं प्रति निर्यातिताः भविष्यन्ति, तथा च संयोजनाय केवलं प्रायः १२ निमेषाः एव भवन्ति ।
२३ जुलै दिनाङ्के फ्रांसदेशस्य आरएमसी स्पोर्ट् इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्।
२६ जुलै दिनाङ्के स्मुर्फिट् कप्पा इत्यनेन सामाजिकमञ्चे फेसबुक् इत्यत्र प्रकाशितम् यत् "२०२४ तमस्य वर्षस्य पेरिस् ओलम्पिक-पैरालिम्पिक-क्रीडायां एथलीट्-क्रीडकानां कृते १६,००० गत्ता-पेटिकाः प्रदातुं शीर्ष-जापानी-शय्या-निर्मातृणा ऐवेइफु-इत्यनेन चयनं कृत्वा वयं बहु गौरवपूर्णाः स्मः । शय्या-चतुष्कोणाः । एते इको- मैत्रीपूर्णाः शय्याचतुष्कोणाः ३६ कागदघटकैः निर्मिताः सन्ति तथा च ते पूर्णतया पुनःप्रयोगयोग्याः सन्ति, जापान-फ्रांस्-देशयोः प्रयोगशालापरीक्षणं च सहितम्, एते शय्याचतुष्कोणाः क्रीडकानां आरामं, आरामदायकनिद्रां च सुनिश्चितयन्ति
२६ जुलै दिनाङ्के स्मुर्फिट् कप्पा इत्यनेन फेसबुक् इत्यत्र प्रासंगिकस्य पोस्ट् इत्यस्य स्क्रीनशॉट् प्रकाशितम् ।
स्मुर्फिट् कप्पा इत्यस्य मुख्यालयः आयर्लैण्ड्देशस्य डब्लिन्-नगरे अस्ति ।
तस्मिन् एव काले अस्मिन् वर्षे मार्चमासे फ्रांस-आयरिश-वाणिज्यसङ्घेन प्रकाशितेन प्रतिवेदनेन अपि पुष्टिः कृता यत् २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः समये क्रीडकैः प्रयुक्ताः शय्या-चतुष्कोणाः स्मुर्फिट्-कप्पा-संस्थायाः प्रदत्ताः, चीनदेशे न निर्मिताः इति
६ मार्च दिनाङ्के फ्रांस-आयरिश-वाणिज्यसङ्घस्य प्रतिवेदनस्य स्क्रीनशॉट्।
तदतिरिक्तं न जापानीकम्पनी ऐवेइफु, या गद्दा प्रदाति, न च शय्याचतुष्कोणसप्लायरः स्मुर्फिट् कप्पा, न च पेरिस् ओलम्पिकस्य अधिकारिणः गत्ताशय्यायाः मूल्यं तत्सम्बद्धं विक्रयमूल्यं च प्रकटितवन्तः।
सारांशतः अन्तर्जालस्य अफवाः असत्याः सन्ति । २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः समये क्रीडकाः प्रयुक्ताः गत्ता-शय्या-गद्दा जापानी-कम्पनी ऐवेइफु-इत्यनेन प्रदत्ताः, शय्या-चतुष्कोणानां आपूर्तिः आयरिश-कम्पनी स्मुर्फिट्-कप्पा-इत्यनेन कृता, ययोः द्वयोः चीन-देशेन सह किमपि सम्बन्धः नास्ति तदतिरिक्तं वर्तमानकाले गत्ताशय्यानिर्माणे संलग्नौ कम्पनीद्वयं न च पेरिस-ओलम्पिक-अधिकारिणः गत्ताशय्यानां प्रासंगिकव्ययस्य विक्रयमूल्यानां च विषये न प्रकटितवन्तौ
द पेपर इत्यस्मिन् प्रशिक्षुः शि यिरान् अपि अस्मिन् लेखे योगदानं दत्तवान् ।
अन्वेषक फेंग मेंग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया