समाचारं

झेङ्ग किन्वेन् फ्रान्सदेशं त्यक्त्वा "समापनसमारोहे ध्वजवाहकः न भविष्यति" ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायां स्वर्णपदकं प्राप्त्वा झेङ्ग किन्वेन् गतवर्षे शीर्ष १६ मध्ये स्वस्य अंकानाम् रक्षणार्थं १२ दिनाङ्के आरभ्यमाणे डब्ल्यूटीए सिन्सिनाटी १००० इति स्पर्धायां क्रीडति। ओलम्पिकक्रीडायां भागं गृहीत्वा बहवः टेनिसक्रीडकाः अविरामं व्यावसायिकक्षेत्रं प्रति गतवन्तः इति कथ्यते । ओलम्पिकक्रीडायाः पूर्वं पश्चात् च सप्ताहद्वये ओलम्पिकक्रीडायां स्पर्धां कुर्वन्तः व्यावसायिकक्रीडकाः बहु श्रेणीबिन्दवः नष्टाः अभवन् ।

त्रयः घण्टाभ्यः अधिकं यावत् द्वयोः चक्रयोः घोरयुद्धयोः अनन्तरं सः पूर्वविश्वस्य प्रथमक्रमाङ्कस्य वर्तमानस्य च विश्वस्य प्रथमक्रमाङ्कस्य च पराजयं कृतवान् ।झेङ्ग किन्वेन् स्वस्य इच्छां साधित्वा पेरिस् ओलम्पिकस्य महिलानां एकल-टेनिस-अन्तिम-क्रीडायां शीर्षस्थानं प्राप्तवती, ओलम्पिक-टेनिस्-एकल-स्वर्णपदकं प्राप्तवती प्रथमा एशिया-क्रीडिका अभवत्अस्याः पेरिस्-नगरस्य यात्रायाः कृते झेङ्ग् किन्वेन् इत्यनेन बहु लाभः प्राप्तः ।

अगस्तमासस्य ३ दिनाङ्के झेङ्ग् किन्वेन् इत्यनेन पुरस्कारसमारोहे स्वर्णपदकं प्रदर्शितम् ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वान क्षियाङ्ग

चीनी प्रतिनिधिमण्डलस्य कृते महतीं सफलतां प्राप्त्वा सामान्यतया मन्यते यत् पेरिस् ओलम्पिकक्रीडायाः समापनसमारोहे चीनीयप्रतिनिधिमण्डलस्य ध्वजवाहकरूपेण कार्यं कर्तुं झेङ्ग किन्वेन् सर्वाधिकं योग्यः अस्तिपरन्तु झेङ्ग किन्वेन् पेरिस्-नगरे समापन-समारोहस्य प्रतीक्षां कर्तुं न शक्नोति, सा ५ तमे स्थानीयसमये प्रातःकाले पेरिस्-नगरात् निर्गतवती, १२ दिनाङ्के आरभ्यमाणस्य सिन्सिनाटी-१०००-क्रीडायाः सज्जतायै अमेरिका-देशं गता

विश्वस्य शीर्षस्थः व्यापकः आयोजनः इति नाम्ना ओलम्पिकक्रीडायाः व्यावसायिकटेनिससङ्घेन सह सुकुमारः सम्बन्धः अस्ति । यतो हि ओलम्पिकक्रीडायां सहभागिनां टेनिसक्रीडकानां कृते अंकाः बोनसाः च दातुं न शक्यन्ते, व्यावसायिकटेनिसक्रीडकाः केवलं देशस्य सम्मानार्थं स्पर्धां कर्तुं ओलम्पिकक्रीडायां भागं गृह्णन्ति एकतः प्रतियोगिभिः देशस्य कृते गौरवं प्राप्तुं मिशनं स्कन्धे भवितव्यं, अपरतः सप्ताहद्वयं यावत् व्यावसायिकस्पर्धासु स्पर्धां कर्तुं असमर्थतायाः कारणेन अंकस्य बोनसस्य च हानिः अपि वहितव्या

पेरिस्-ओलम्पिक-क्रीडायाः समये चीन-देशस्य शीर्ष-पुरुष-टेनिस्-क्रीडकः झाङ्ग-झिझेन्-इत्यस्य अंकस्य हानिः अभवत् । विम्बल्डन्-क्रीडायाः पूर्वं तस्य विश्व-क्रमाङ्कनं करियर-उच्चतमं ३१ तमे स्थानं प्राप्तवान्, परन्तु पेरिस्-ओलम्पिक-क्रीडायां मिश्रित-युगल-रजतपदकं प्राप्तवान् ततः परं झाङ्ग-झिझेन्-इत्येतत् नवीनतमसप्ताहस्य विश्व-क्रमाङ्कने ४४ तमे स्थाने पुनः आगतः

ओलम्पिक-क्रीडायाः समये यस्य अंक-क्रमाङ्कने सर्वाधिकं हानिः अभवत् सः निःसंदेहं ब्रिटिश-क्रीडकः इवान्सः आसीत् । अस्मिन् ओलम्पिक-क्रीडायां सः एण्डी मरे इत्यनेन सह ओलम्पिक-पुरुष-युगल-टेनिस्-स्पर्धायां भागं गृहीतवान्, ततः सः क्वार्टर्-फायनल्-क्रीडायां समाप्तवान् । परन्तु इवान्सः ओलम्पिकक्रीडायां प्रतिस्पर्धां कर्तुं तस्मिन् एव समये आरब्धं एटीपी वाशिङ्गटन ५०० इति वाहनं त्यक्तवान् । गतवर्षे इवान्सः अस्मिन् स्पर्धायां चॅम्पियनशिपं प्राप्तवान् अस्मिन् वर्षे इवान्सः दौडं त्यक्त्वा ५०० अंकं हारितवान् । तस्य विश्वक्रमाङ्कनं ११८ स्थानानि न्यूनीकृत्य पुनः १७६ स्थानं प्राप्तवान् ३४ वर्षीयः इवान्सः ओलम्पिकस्य कृते महत् मूल्यं दत्तवान् ।

अंकानाम् रक्षणं, विश्वे सप्तमस्थानं च अस्य कारणम् अस्ति यत् पेरिस् ओलम्पिकस्य अनन्तरं झेङ्ग् किन्वेन् निर्विघ्नतया भ्रमणं प्रति प्रत्यागतवान् सा पूर्वं कनाडादेशे टोरोन्टो-१०००-दौडं त्यक्तवती आसीत् । गतवर्षस्य स्पर्धायां झेङ्ग किन्वेन् वीनस् विलियम्स इत्यस्य पराजयं कृत्वा शीर्ष १६ मध्ये प्रविष्टवान् । दुर्भाग्येन तदनन्तरं झेङ्ग् किन्वेन् स्वियाटेक् इत्यनेन सह त्रयः सेट्-मध्ये पराजितः अभवत्, ततः क्वार्टर्-फायनल्-क्रीडां त्यक्तवान् । पेरिस्-ओलम्पिक-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन न केवलं स्वर्णपदकं प्राप्तम्, अपितु स्वियाटेक्-इत्येतत् पराजय्य अधिकं आत्मविश्वासः अपि निर्मितः

स्रोत |.बीजिंग युवा दैनिक

प्रतिवेदन/प्रतिक्रिया