समाचारं

अस्मिन् वर्षे प्रथमार्धे लिआङ्गजियाङ्ग-नवमण्डलस्य युजुई-रेलवे-मालवाहनस्थानकात् कुलम् १,८६,००० वाणिज्यिकवाहनानि आगतानि, प्रस्थाय च

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ४ दिनाङ्के लिआङ्गजियाङ्ग-नवक्षेत्रात् संवाददातारः ज्ञातवन्तः यत् अस्मिन् वर्षे प्रथमार्धे युजुई-रेलवे-मालवाहनस्थानकं, चीन-सिङ्गापुर-(चोङ्गकिङ्ग्) बहुविध-परिवहन-प्रदर्शन-आधारः इत्यादयः अनेके प्रमुख-मञ्चाः स्वस्य मात्रां वर्धयन्ति एव , यत् प्रभावीरूपेण आर्चार्ड पोर्ट् इत्यस्य राष्ट्रियरसदव्यवस्थायां सुधारं कृतवान् हबस्य विकिरणक्षमता। तेषु युजुई रेलमार्गमालस्थानकात् कुलम् १८६,००० वाणिज्यिकवाहनानि आगतानि प्रस्थानानि च अभवन् ।
▲ २०२४ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्के लिआङ्गजियाङ्ग-नव-मण्डलस्य युजुई-रेलवे-मालवाहनस्थानकं व्यस्तम् आसीत् । संवाददाता वांग जियाक्सी द्वारा फोटो
युजुई रेलवे मालवाहकस्थानकं युफूमण्डले, लिआङ्गजियाङ्गनवमण्डले स्थितम् अस्ति, अस्य दक्षिणं उत्तरं च इति द्वौ स्टेशनौ स्तः, यस्य कुलक्षेत्रं ९२३ एकर् अस्ति । समर्पितेन रेलमार्गेण आर्चार्ड् पोर्ट् इत्यनेन सह सम्बद्धः अयं त्रयाणां प्रमुखानां अन्तर्राष्ट्रीयरसदचैनलानां, न्यू वेस्टर्न् भूमि-समुद्रगलियारस्य, चीन-यूरोप-एक्सप्रेस् (चेङ्गडु-चोङ्गकिंग) तथा याङ्गत्ज़ी-नद्याः स्वर्णजलमार्गस्य कृते महत्त्वपूर्णः संयोजनबिन्दुः अस्ति चोङ्गकिङ्ग्-नगरस्य मध्यम-दीर्घकालीन-रेल-जाल-नियोजने क्षेत्रीय-रेल-रसद-केन्द्रम् अपि अस्ति ।
अत्र ३१ जुलै दिनाङ्के संवाददाता दृष्टवान् यत् "लिआङ्गजियाङ्ग-नगरे निर्मिताः" काराः क्रमेण पात्रेषु प्रवेशार्थं पङ्क्तिं कुर्वन्ति, ततः देशस्य सर्वेषु भागेषु वितरन्ति स्म एतादृशाः दृश्याः आदर्शः अभवन् । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे युजुई रेलवेमालस्थानकात् कुलम् १८६,००० वाणिज्यिकवाहनानि आगतानि प्रस्थितानि च, रेलजालं च देशस्य २५ नगरेषु ५० तः अधिकानि स्टेशनानि प्राप्तवान् अस्ति
▲२०२४ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्के लिआङ्गजियाङ्ग-नव-मण्डलस्य युजुई-रेलवे-मालवाहनस्थानकस्य उत्तर-माल-यार्ड्-मध्ये "मेड इन लिआङ्गजियाङ्ग" इति काराः निर्यातार्थं भारस्य प्रतीक्षां कुर्वन्ति स्मसंवाददाता वांग जियाक्सी द्वारा फोटो
मालवाहकस्थानकस्य प्रभारी व्यक्तिः पत्रकारैः अवदत् यत् मालवाहनस्थानकं सम्प्रति मुख्यरेखारेलमार्गैः सह निरन्तरं स्वस्य कुशलसम्बन्धं वर्धयति, मालस्रोतानां संगठनं अधिकं वर्धयति, रेलमार्गस्य मालवाहनस्य परिमाणं व्यापकपरिवहनदक्षता च सुदृढं करोति।
मार्गस्य पारं चीन-सिङ्गापुर (चोङ्गकिंग) बहुविधपरिवहनप्रदर्शनाधारे आगच्छन् गच्छन् यातायातम् अस्य आधुनिकस्य रसदस्य आधारस्य व्यस्ततां प्रतिबिम्बयति जूनमासस्य अन्ते आधारस्य गोदामस्य उपयोगस्य दरः १००%, कंटेनरयार्डस्य उपयोगस्य दरः ६४%, कुलसञ्चालनमात्रा ७,३००TEU अधिकं, वर्षे वर्षे ३७% वृद्धिः, कुलसञ्चारः च अभवत् मूल्यं ४.१ अरब युआन् अतिक्रान्तम्, यत् वर्षे वर्षे १५०% वृद्धिः अभवत् ।
आर्चार्ड पोर्ट् नेशनल् लॉजिस्टिक हब इत्यस्य सुविकसितपरिवहनस्थितीनां तथा "जलरेलवे राजमार्गस्य" निर्बाधरसदजालस्य उपरि अवलम्ब्य आधारः थोकव्यापारक्रयणव्यापारस्य परिमाणं अधिकं विस्तारयति तथा च थोकवस्तूनाम् विकासं गुणवत्तां च प्रवर्धयति व्यापार व्यापार। अस्मिन् वर्षे प्रथमार्धे चीन-सिङ्गापुर (चोङ्गकिंग) बहुविधपरिवहनप्रदर्शनाधारेण टाइटेनियमडाय-आक्साइड्, फेरोक्रोमियम, विद्युत्-विपाक-मङ्गनीज इत्यादीनां ७,२०० टन-अधिक-उत्पादानाम् क्रयणस्य अनुबन्धः कृतः, यस्य सञ्चित-अनुबन्ध-मूल्यं ९२ मिलियन-अधिकं भवति युआन् ।
तदतिरिक्तं, आधारेण अन्तर्राष्ट्रीयसप्लायरैः सह सहकारीसम्बन्धाः स्थापिताः येन आस्ट्रेलिया, न्यूजीलैण्ड्, बेलारूस् इत्यादिभ्यः स्थानेभ्यः उच्चगुणवत्तायुक्तं जमे गोमांसम्, कुक्कुटं च अन्यं उत्पादं क्रेतुं, आर्चार्ड पोर्टस्य विस्तृतपरिवहनजालद्वारा चोङ्गकिंगं प्रति परिवहनं कर्तुं, मांसस्य आयातं च फलवृक्षस्य बन्दरगाहः निर्दिष्टे पर्यवेक्षणस्थले निरीक्षणस्य समाप्तेः अनन्तरं स्थानीयबाजारे आयातितमांसपदार्थानाम् आग्रहः पूरितः भविष्यति।
प्रतिवेदन/प्रतिक्रिया