समाचारं

शिक्षाक्षेत्रे अनेकविषयाणां प्रतिक्रियायै प्रान्तीयशिक्षाविभागः गुआङ्गडोङ्ग-जनस्वर-हॉटलाइनं प्रारभते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यांगचेंग इवनिंग न्यूज सर्व-मीडिया रिपोर्टर सन वेई प्रशिक्षु झोंग युनलिंग झांग जिक्सिन
चित्रम्/आयोजकेन प्रदत्तम्
अद्यैव गुआङ्गडोङ्ग-प्रान्तीयशिक्षाविभागेन गुआङ्गडोङ्ग-जनानाम् स्वर-हॉटलाइन्-इत्यस्य आरम्भः कृतः । कार्यक्रमः राजनैतिकविषयेषु केन्द्रितः अस्ति यथा "गुआंगझौ-नगरस्य त्रिवर्षीयः महाविद्यालयः केवलं द्विवर्षीयं निवासस्थानं प्रदाति", "सान्शुई, फोशान्-नगरे गृहं क्रेतुं कठिनम् अस्ति" तथा च "झान्जियाङ्ग-नगरस्य बहवः सार्वजनिक-उच्चविद्यालयाः अवैधरूपेण पुनरावृत्ति-छात्राणां नियुक्तिं कुर्वन्ति" इति । .
भावी कनिष्ठानां कृते नवीनशिक्षकाणां कृते छात्रावासाः स्वच्छाः करणीयाः सन्ति?
अद्यैव गुआङ्गझौ डोङ्गहुआ व्यावसायिकमहाविद्यालये २०२२ तमस्य वर्षस्य कक्षायाः भावी कनिष्ठाः निवेदितवन्तः यत् अस्मिन् ग्रीष्मकालीनावकाशात् पूर्वं विद्यालयेन तान् सूचितं यत् कक्षानां पदानाञ्च सम्बद्धतायाः कारणात् सर्वेषां द्वितीयवर्गस्य छात्राणां कनिष्ठस्य आरम्भात् पूर्वं स्वछात्रावासात् बहिः गन्तुं आवश्यकता वर्तते वर्ष। विद्यालयस्य शिक्षकाः अवदन् यत् विद्यालये सर्वे द्वितीयवर्गस्य छात्राः बहिः गतवन्तः, तथा च केचन मूलद्वितीयवर्गस्य छात्रावासाः नवीनशिक्षकाणां कृते प्रवेशार्थं व्यवस्थापिताः सन्ति। छात्राः अपि अवदन् यत् सर्वे कनिष्ठवर्षस्य पाठ्यक्रमाः अन्तर्जालद्वारा पाठ्यन्ते, परन्तु तेषां सामान्यशिक्षणशुल्कं १५,००० युआन् तः २०,००० युआन् पर्यन्तं दातुं आवश्यकम् अस्ति। विद्यालये प्रायः २०० छात्राः कनिष्ठमहाविद्यालयात् स्नातकपर्यन्तं पाठ्यक्रमेषु पञ्जीकरणं कृतवन्तः, तेषां कक्षासु उपस्थितिम् अवाप्तुम् विद्यालयं प्रति प्रत्यागन्तुं आवश्यकम् अस्ति।
अस्मिन् विषये गुआङ्गझौ डोङ्गहुआ व्यावसायिकमहाविद्यालयस्य उपाध्यक्षः वाङ्ग जियान्सिओङ्ग् इत्यनेन उक्तं यत् विद्यालये सम्प्रति १५,००० तः अधिकाः शय्याः सन्ति, ये २०२२ तः २०२४ पर्यन्तं छात्राणां निवासस्य आवश्यकतां पूरयितुं शक्नुवन्ति।नवीनछात्रावासः आवासवितरणमानकान् अपि पूरयति तथा च शक्नोति अग्रिमे सत्रे उपयोगे स्थापिताः भवेयुः। कनिष्ठछात्रान् विद्यालयं त्यक्त्वा गन्तुं एकतः छात्रान् कम्पनीयां प्रासंगिकपाठ्यक्रमं सम्पन्नं कर्तुं अनुमतिं दातुं भवति, यत् कक्षासंयोजनाय व्यावहारिकशिक्षणाय च सुधारप्रतिरूपम् अस्ति, अपरतः छात्रावासस्य परिपालनस्य आवश्यकता वर्तते तथा च अवकाशदिनेषु अलङ्कृतम्। भवतु नाम परामर्शदाता विद्यालयस्य सूचनाविमोचनव्यवस्थां न अनुसृत्य सूचनाप्रदानस्य पक्षपातं कृतवान्।
यत्र सर्वे कनिष्ठपाठ्यक्रमाः ऑनलाइन पाठ्यन्ते तस्य विषये वाङ्ग जियान्सिओङ्ग् इत्यनेन उक्तं यत् कक्षायाः सह सम्बद्धाः पाठ्यक्रमाः द्वौ प्रकारौ स्तः एकः प्रकारः सार्वजनिकसिद्धान्तपाठ्यक्रमाः व्यावसायिकसिद्धान्तपाठ्यक्रमाः च सन्ति ये ऑनलाइनशिक्षणप्रतिरूपं स्वीकुर्वन्ति तथा च विद्यालयेन क्रियते ; कक्षायाः डॉकिंग् इत्यत्र कम्पनीभिः छात्राणां कृते ऑनलाइन पाठ्यक्रमं शिक्षितुं प्रतिसप्ताहं ०.५ तः १.५ दिवसान् विनियोक्तुं आवश्यकम् अस्ति । "छात्राणां आवश्यकतानुसारं शिक्षणस्य गुणवत्तां सुनिश्चितं कर्तुं शक्नुमः। छात्रैः सह संवादं कृत्वा तेषां आवश्यकतानुसारं पद्धतिं चिन्वितुं शक्नुमः।"
अस्मिन् विषये गुआङ्गडोङ्ग-प्रान्तीयशिक्षाविभागस्य उपनिदेशकः शाओ युन्झेन् इत्यनेन उक्तं यत् नामाङ्कनयोजनायाः प्रकाशनात् पूर्वं प्रत्येकं विद्यालयः परिचालनस्थितेः व्यापकसत्यापनं करिष्यति। विद्यालयस्य संचालनार्थं "लघुतम" शर्तानाम् आधारेण नामाङ्कनयोजनाः निर्गताः भविष्यन्ति। तदतिरिक्तं व्यावसायिकविद्यालयेषु इण्टर्न्शिप्-सञ्चालनस्य, छात्रावासस्य मरम्मतस्य च समग्र-व्यवस्थाः करणीयाः, छात्रैः सह पूर्वमेव संवादः करणीयः च ।
गुआङ्गडोङ्ग-प्रान्तीयशिक्षाविभागस्य व्यावसायिकशिक्षा-आजीवनशिक्षाविभागस्य निदेशकः झाङ्ग जियाजुन् इत्यनेन उक्तं यत् आवासस्य विषये यतः नामाङ्कनयोजनां निर्गन्तुं विद्यालयस्य स्थितिः पूर्णतया गृहीता अस्ति, “एतत् वक्तुं न शक्यते यतः पर्याप्तं शय्याः नास्ति, वरिष्ठछात्राणां कृते इण्टर्न्शिप् कृते विद्यालयात् शीघ्रं निर्गन्तुं अनुमतिः भवेत् एतानि गम्भीराणि उल्लङ्घनानि सन्ति तथा च सर्वथा न अनुमताः "अनलाईन-शिक्षणस्य विषयस्य विषये देशः ऑनलाइन-लाइव-प्रसारणस्य विकासं निर्माणं च निरन्तरं कुर्वन् अस्ति।" platforms महाविद्यालयेषु विश्वविद्यालयेषु च ऑनलाइन-शिक्षण-पाठ्यक्रमस्य प्रबन्धनं महाविद्यालयेषु विश्वविद्यालयेषु च पाठ्यक्रमस्य प्रकृतिं लक्षणं च विचारणीयम्, पाठ्यक्रमं कर्तुं ऑनलाइन-शिक्षा-प्रतिरूपं च चयनीयम्।
फोशन-नगरस्य संशुई-नगरे गृहं क्रीत्वा विद्यालयं गन्तुं कठिनं वा ?
फोशनस्य शिथिलगृहपञ्जीकरणनीत्या गृहाणि क्रेतुं निवसितुं च बहूनां अस्थानीयानां जनानां आकर्षणं कृतम् अस्ति, परन्तु तदनुरूपाः शैक्षिकसंसाधनाः दुर्लभाः सन्ति "स्थानांतरणस्य उपाधिं प्राप्तुं कठिनम्" इति यातायातप्रकाशस्य प्रतीक्षा इव शनैः प्रतीक्ष्यताम्” इति ।
पार्टी नेतृत्वसमूहस्य सचिवः फोशान् नगरपालिकाशिक्षाब्यूरो इत्यस्य निदेशकः च ली यान् इत्यनेन प्रतिक्रिया दत्ता यत् "समीपस्थेषु सार्वजनिकविद्यालयेषु सर्वेषां प्रारम्भिकश्रेणीनां प्रवेशः भवतु इति सुनिश्चित्य आधारेण वयं स्थानान्तरणसार्वजनिकपदवीं प्रदातुं सर्वोत्तमं प्रयत्नशीलाः स्मः। सम्प्रति, नगरं स्थानान्तरणउपाधिं दातुं शक्नोति सामान्यतया आवश्यकताः पूरयितुं शक्नोति, परन्तु केषुचित् क्षेत्रेषु उपाधिप्रदायस्य असन्तुलनं अद्यापि वर्तते” इति ।
अस्मिन् विषये ग्वाङ्गडोङ्गप्रान्तीयशिक्षाविभागस्य मूलभूतशिक्षासूचनाप्रौद्योगिकीविभागस्य निदेशकः झाओ क्यूई इत्यनेन उक्तं यत् ग्वाङ्गडोङ्गप्रान्ते शिक्षाविकासाय “१४ तमे पञ्चवर्षीययोजना” शैक्षिकसंसाधनानाम् आवंटनस्य समन्वयः न भवति इति उल्लेखः कृतः नगरीकरणप्रक्रियायाः सह पर्याप्तम्, तथा च उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् कुलमात्रा अपर्याप्तः अस्ति पर्ल रिवर डेल्टा इत्यस्य मूलक्षेत्रे मूलभूतशिक्षायाः सार्वजनिकपदवीनां कठिनआपूर्तिः।
झाओ क्यू इत्यस्य मतं यत् सर्वकारः निजीमहाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च उपाधिं क्रेतुं शक्नोति, तथा च निजीविद्यालयेभ्यः कतिपयशुल्कानि अपि दातुं शक्नोति यत् बालकानां परिवाराणां च निजीविद्यालयेषु गन्तुं व्ययस्य न्यूनीकरणाय अनिवार्यशिक्षाप्रदानस्य सर्वकारस्य दायित्वं च निर्वहति। "जनसंख्यायां तीव्रगत्या परिवर्तनेन सह, शैक्षिकसंसाधनानाम् आवंटने पूर्वानुमानं कथं लचीलेन वा वर्धयितुं वा, अद्यापि अस्माभिः प्रासंगिकनीतिआवश्यकतानां अधिकं कार्यान्वयनस्य आवश्यकता वर्तते। एतत् मौलिकं समाधानम् अस्ति।
झान्जियाङ्ग-नगरस्य बहवः सार्वजनिक-उच्चविद्यालयाः पुनरावृत्ति-छात्राणां नियुक्तिं कुर्वन्ति
अभिभावकानां मार्गदर्शनेन संवाददाता अभिभावकरूपेण पुनरावृत्ति-अध्ययनार्थं सार्वजनिकविद्यालयस्य झान्जियाङ्ग लेइझोउ क्रमाङ्कस्य ८ मध्यविद्यालयस्य परामर्शं कृतवान्। संवाददाता ज्ञातवान् यत् लेइझोउ क्रमाङ्कस्य ८ मध्यविद्यालयः पुनरावृत्तिछात्राणां स्थानान्तरणं ताजानां स्नातकानाम् कृते करोति तथा च न्यूनश्रेणीयुक्तानां छात्राणां कृते "प्रबन्धनशुल्कं" गृह्णाति। वुचुआन् नम्बर १ मध्यविद्यालयेन महाविद्यालयप्रवेशपरीक्षासमीक्षावर्गान् चालयितुं वुचुआन् प्रयोगविद्यालयस्य स्थानं भाडेन दत्तम्।
अस्मिन् विषये झान्जियाङ्ग-नगरपालिकाशिक्षाब्यूरो-निदेशकः चेन् शेङ्गः अवदत् यत् गतवर्षे तत्र सम्बद्धौ विद्यालयद्वयं निलम्बितम्, प्रासंगिकदण्डः च प्रदत्तः। शिक्षाब्यूरो प्रतिवर्षं जनसमूहेन दत्तानां सुरागाणां अन्वेषणाय, तेषां निवारणाय च प्रासंगिकं आत्मपरीक्षां आत्मशुद्धिं च आयोजयति। "अनन्तरं यत्र समस्याः प्राप्ताः तेषु विद्यालयद्वयं वयं सुधारं कर्तुं आदेशं दास्यामः, नगरस्य उच्चविद्यालयानाम् अपरं अन्वेषणं च करिष्यामः। तत्सह वयं नीतिप्रचारे अपि उत्तमं कार्यं करिष्यामः, पुनरावृत्तिं कर्तुं इच्छुकानाम् अभिभावकानां मार्गदर्शनं करिष्यामः नियमितनिजीविद्यालयेषु प्रशिक्षणसंस्थासु वा अध्ययनार्थं तेषां अध्ययनम्।"
गुआङ्गडोङ्गप्रान्तीयशिक्षाविभागस्य उपनिदेशकः शाओ युन्झेन् इत्यनेन उक्तं यत् विभिन्नक्षेत्रेषु विद्यालयैः एकस्मात् उदाहरणात् अनुमानं कृत्वा पुनरुत्थानं निवारयितुं दीर्घकालीनतन्त्राणि स्थापयितव्यानि। "प्रान्तीयस्तरस्य अपि अस्माभिः अनुमानं करणीयम्। झान्जियाङ्गस्य अतिरिक्तं अन्येषु स्थानेषु अपि बृहत्प्रमाणेन अन्वेषणं करणीयम्। अद्यतनप्रकरणस्य विषये अपि अस्माभिः प्रकरणस्य अनुवर्तनं पर्यवेक्षणं च करणीयम्।
प्रतिवेदन/प्रतिक्रिया