समाचारं

२०२४ तमस्य वर्षस्य द्वितीयार्धे वेइहाई-नगरस्य अखण्डता-भर्ती-निरीक्षण-सूचनायाः घोषणा

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


भर्तीकृतानां विशालसङ्ख्यायाः युवानां वैधाधिकारस्य हितस्य च रक्षणार्थं, भर्तीकार्यस्य पारदर्शितायाः अधिकं वर्धनं कर्तुं, तथा च, श्रेष्ठदस्तावेजानां प्रावधानानाम् अनुरूपं भर्तीकार्यं मुक्तं, निष्पक्षं, निष्पक्षं च भवतु इति सुनिश्चितं कर्तुं , नगरस्य स्वच्छनियुक्तिपर्यवेक्षकाः भर्तीव्यापारपरामर्शहॉटलाइनाः, पर्यवेक्षणं च रिपोर्टिंग् हॉटलाइनाः अन्यसूचनाः च अधुना सर्वेषां वर्गानां सार्वजनिकघोषणा स्वागता च पर्यवेक्षणम्।


वेइहाई शहर अखंडता भर्ती पर्यवेक्षक

वेइहाई सिटी भर्ती व्यावसायिक परामर्श, पर्यवेक्षण तथा रिपोर्टिंग हॉटलाइन

सैन्यभर्तौ अखण्डता पर "दश कठोर निषेध"

★भर्तीकार्यस्य उपयोगः सत्तायाः सह व्यक्तिगतलाभं प्राप्तुं, घूसं याचयितुम्, स्वीकुर्वितुं च, अन्येषां लाभं ग्रहीतुं च सख्यं निषिद्धम् अस्ति।
★अनधिकृत अवरोधः, दुरुपयोगः, निजीवितरणं वा संग्रहकार्यस्य समायोजनं सख्यं निषिद्धम् अस्ति।
★अधिकारं विना संग्रहणस्थितौ शिथिलीकरणं वा वर्धनं वा, संग्रहणमानकानां न्यूनीकरणं वा वर्धनं वा सख्यं निषिद्धम् अस्ति।
★विनियमानाम् उल्लङ्घनेन सैन्यनियुक्तिविषयेषु हस्तक्षेपं कर्तुं वा युवानां सेनायाम् प्रवेशाय मध्यस्थतां कर्तुं वा सख्यं निषिद्धम् अस्ति।
★एकले भ्रमणं, युवानां आवेदकानां वा मातापितृणां वा नियुक्तिः, न्यासीनां नियुक्तिः वा सख्यं निषिद्धम् अस्ति।
★युवा आवेदकानां अभिभावकानां वा शुल्कं ग्रहीतुं सख्यं निषिद्धम् अस्ति।
★मिथ्यासूचनाः भर्तुं वा मिथ्याप्रमाणीकरणसामग्री निर्गन्तुं वा सख्यं निषिद्धम् अस्ति।
★भर्तीकार्यालयद्वारा सामूहिकसंशोधनं विना सैनिकानाम् नियुक्तिः सख्ततया निषिद्धा अस्ति।
★सैन्यभर्तेः अवसरस्य उपयोगः व्यावसायिकविज्ञापनं वहितुं, व्यावसायिकक्रियाकलापेषु भागं ग्रहीतुं, अनुचितसैन्य-नागरिक-आदान-प्रदानं कर्तुं वा सख्यं निषिद्धम् अस्ति।
★माध्यमेन सह साक्षात्कारं निजीरूपेण स्वीकुर्वितुं वा नियमानाम् उल्लङ्घनेन सैन्यनियुक्तिसम्बद्धसूचनाः प्रकाशयितुं वा प्रसारयितुं वा सख्यं निषिद्धम् अस्ति।

निर्माता丨यिन होंगजुन

कर्तव्यपर मुख्य सम्पादक丨झांग जुन्ताओ

समीक्षा丨जिआंग वी

सम्पादन丨यू जुनहोंग

स्रोत丨वेइहाई भर्ती कार्यालय

प्रतिवेदन/प्रतिक्रिया