समाचारं

लिङ्काङ्ग योङ्गडे काउण्टी सैन्यभर्तीकार्यालयः "दिग्गजानां" प्रकाशस्य उपयोगं करोति यत् समुचितवयसः युवानः सेनायां सम्मिलितुं देशस्य सेवां च प्रेरयति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्नान नेट न्यूज (रिपोर्टर डुआन पेङ्ग) अद्यैव योङ्गडे काउण्टी, लिङ्काङ्ग सिटी इत्यस्य भर्तीकार्यालयेन दशान् टाउनशिपस्य मण्डुई ग्रामे एकः अद्वितीयः आदानप्रदानसंगोष्ठी आयोजितः। विभिन्नयुगस्य, कालस्य च दिग्गजाः योग्यवयोवृद्धैः सह एकत्र उपविश्य स्वगृहस्य देशस्य च विषये स्वभावनाः साझां कुर्वन्ति स्म, देशस्य सेवायाः आकांक्षायाः विषये च चर्चां कुर्वन्ति स्म, एतेन न केवलं सैन्य-नागरिकाणां मध्ये गहन-मैत्री वर्धिता | युवानां पीढीयाः देशभक्तिपूर्णोत्साहं समर्पणं च प्रेरितवान्।
संगोष्ठ्यां दिग्गजाः स्वस्य व्यक्तिगत-अनुभवानाम् उपयोगेन परिवारस्य देशस्य च भावनाः काः सन्ति, सैन्यकर्मचारिणां दायित्वं दायित्वं च किम् इति व्याख्यातुं शक्नुवन्ति स्म युवानः अवदन् यत् ते दिग्गजानां कथाभिः अतीव भावविह्वलाः प्रेरिताः च अभवन्, येन तेषां राष्ट्ररक्षायां समर्पणं कर्तुं मातृभूमिसेवायां च दृढनिश्चयः सुदृढः अभवत्
"देशस्य उत्थानपतनयोः उत्तरदायित्वं सर्वेषां भवति। मण्डुईग्रामे एकः युवकः इति नाम्ना अहं महतीं उत्तरदायित्वं गभीरं अनुभवामि, सैन्यसेवायाः महत्त्वं च अवगच्छामि। यदा अहं पुनः गमिष्यामि तदा अहं ज्ञातं राष्ट्ररक्षाज्ञानं प्रसारयिष्यामि।" अद्य मम परितः मम मित्रेभ्यः, यथा अहं मण्डुई ग्रामे भर्तीकार्य्ये मम विनयशीलं भागं करिष्यामि" इति दशान् नगरस्य मण्डुई ग्रामस्य शेन् ज़िजोङ्गः युवकः अवदत्।
कथ्यते यत् २०२४ तमस्य वर्षस्य उत्तरार्धे भर्तीसीजनात् आरभ्य योङ्गडे काउण्टी सैन्यभर्तीकार्यालयेन टाउनशिप-ग्रामस्य कर्मचारिभिः दिग्गजैः च सह सक्रियरूपेण प्रतिक्रियां दत्तं, निकटतया सहकार्यं च कृतम्, तथा च भर्तीनीतिं प्रत्यक्षतया पारयितुं द्वारे द्वारे भ्रमणं स्वीकृतम् विद्यालयवयोवृद्धानां हस्तौ तेषां मातापितरौ च . पञ्जीकरणप्रक्रियायाः कालखण्डे कर्मचारिणः भर्तीस्थितयः, पञ्जीकरणप्रक्रिया, प्राधान्यनीतीः, सैन्यशिबिरजीवनं विकाससंभावनाः इत्यादीनि व्याख्यातुं केन्द्रीकृतवन्तः, येन समीचीनवयसः युवानः प्रासंगिकनीतिभिः अधिकं अवगन्तुं परिचिताः च भवेयुः, प्रोत्साहयितुं शक्नुवन्ति राष्ट्रियाह्वानस्य सक्रियरूपेण प्रतिक्रियां दातुं योग्यवयोवृद्धाः, तथा च प्रभावीरूपेण सर्वेषां सेनायाः उत्साहं उत्तेजितवन्तः। योङ्गडे काउण्टी इत्यस्य दशान् टाउनशिपस्य सशस्त्रसेनामन्त्री यू ज़्यूएसोङ्ग इत्यनेन उक्तं यत् दशान् टाउनशिप् देशभक्तिपूर्णसैनिकतानीतिं विभिन्नकोणात् प्रचारयति, तस्मात् सेनायां सम्मिलितं भूत्वा युवानां देशभक्तिपूर्णं उत्साहं, देशस्य सेवां कर्तुं अनुरागं च उत्तेजयति, युवानां युद्धभावनायाः संवर्धनं करोति, तथा च समीचीनवयसः अधिकान् युवानः सक्रियरूपेण पञ्जीकरणं कर्तुं प्रोत्साहयितुं सेनायाः कृते अधिकान् उच्चगुणवत्तायुक्तान् सैनिकान् प्रदातुं प्रयतन्ते।
रक्तजीनस्य उत्तराधिकारः, रक्तकथाः सम्यक् कथयितुं, सेनायाः सुदृढीकरणस्य महत्त्वपूर्णं कार्यं स्कन्धे धारयितुं च समकालीनयुवानां कार्याणि कार्याणि च सन्ति अन्तिमेषु वर्षेषु योङ्गडे काउण्टी इत्यनेन भर्तीप्रचारकार्यस्य अनुकूलनं निरन्तरं कर्तुं, अस्माकं परितः रक्तकथानां लालसम्पदां च पूर्णतया शोषणं कर्तुं, सैन्यभर्तीप्रचारस्य प्रवेशं व्यापकरूपेण सुधारयितुम्, युवानां उत्साहं, चेतनां, उपक्रमं च निरन्तरं उत्तेजितुं च बहुविधाः उपायाः कृताः सेनायां सम्मिलितुं स्वराष्ट्रीयरक्षाप्रकृतिं च निर्वहितुं समुचितवयोवृद्धाः जनाः उच्चस्तरेन उच्चगुणवत्तायुक्तेन च भर्तीकार्यं सम्पन्नं कर्तुं काउण्टी कृते ठोस आधारं स्थापयन्ति। "मातृभूमिस्य बलं अस्माकं जनानां पीढीं पीढीं परिश्रमस्य परिणामः अस्ति। अहं आशासे यत् युवानः स्वपरिवारस्य देशस्य च रक्षणार्थं सेनायाः सदस्यतां प्राप्तुं सक्रियरूपेण पञ्जीकरणं करिष्यन्ति, रक्तजीनं च पीढीतः पीढीं यावत् प्रसारयिष्यन्ति ." दशान-नगरस्य मण्डुई-ग्रामस्य दिग्गजः लुओ क्षिन्युन् उत्साहेन अवदत् ।
आदान-प्रदान-समागमात् पूर्वं प्रतिभागिनः योङ्गडे-मण्डलस्य दशान्-नगरस्य मण्डुई-ग्रामस्य राष्ट्रिय-रक्षा-शिक्षा-संस्कृति-भित्तिं गतवन्तः, दिग्गजाः सांस्कृतिक-भित्ति-सम्मुखे स्थित्वा स्वसैन्य-वृत्तेः स्नेहेन समीक्षां कृतवन्तः, सेनायां वर्धमानस्य अनुभवान् च साझां कृतवन्तः सैन्यस्य विषये तेषां अवगमनम्।
प्रतिवेदन/प्रतिक्रिया