समाचारं

यू शी इत्यनेन ३७ तमे शतपुष्पपुरस्कारे सर्वोत्तमनवागतपुरस्कारः प्राप्तः: चेङ्गडुनगरे प्रत्येकं समये शुभकामना

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ४ दिनाङ्के चेङ्गडुनगरे ३७ तमे लोकप्रियचलच्चित्रशतपुष्पपुरस्कारसमारोहः आयोजितः । यू शी इत्यनेन "फेङ्गशेन् भागः १: चाओगे फेङ्ग्युन्" इत्यस्मिन् अद्भुतप्रदर्शनस्य कृते सर्वोत्तमनवागतपुरस्कारः प्राप्तः ।

अयं वर्षः यू सुई इत्यस्य चलच्चित्रैः सह सम्पर्कस्य ७ वर्षः अस्ति सः अवदत् यत् सः ७ वर्षेभ्यः परं सर्वश्रेष्ठनवागतपुरस्कारं प्राप्तुं "लज्जितः" अभवत् "मम कृते एकः उक्तिः अतीव रोचते। प्रत्येकस्य उत्कृष्टस्य व्यक्तिस्य मौनस्य अवधिः भवति time इदं दिवसं यदा भवन्तः बहु परिश्रमं कुर्वन्ति परन्तु परिणामं न प्राप्नुवन्ति, वयं तत् मूलं गृह्णामः इति वदामः” इति ।

पुरस्कारसमारोहस्य अनन्तरं पत्रकारैः सह साक्षात्कारे यु शी पुनः सप्तवर्षस्य प्रतीक्षायाः विषये पश्चात् अवलोकितवान् । "एतस्मिन् प्रक्रियायां चिन्ता भवति, परन्तु एषा एकप्रकारस्य अवसादनम् अपि अस्ति। भविष्ये मम कृते अभिनयं कर्तुं वा अन्येषां कार्याणां सामना कर्तुं वा एषः अतीव बहुमूल्यः अनुभवः भविष्यति।

यु शी अवदत्, "अहम् अपि आशासे यत् सर्वे युवानः धैर्यं धारयितुं शक्नुवन्ति। स्वप्नस्य भवितुं अन्यस्मात् अपि महत्त्वपूर्णम् अस्ति। स्वप्ने लप्यताम्, भवतः प्रियं करियरं चिनुत, तदर्थं च प्रकाशयतु। यावत् भवतः स्वप्नः अस्ति तथा च Persevere इच्छुकाः सन्ति, अन्ते भवन्तः स्वप्नानि साधयिष्यन्ति” इति ।

चेङ्गडुनगरे सर्वोत्तमनवागतपुरस्कारस्य ट्राफीं जित्वा यु शी अवदत् यत्, "चेङ्गडुनगरस्य जलवायुः च मम विशेषतया रोचते। यतः गतवर्षस्य "फेङ्गशेन्" मार्गप्रदर्शनम् अपि चेङ्गडुनगरे आरब्धम्, 'नलजलम्' (इण्टरनेट्-स्लैङ्ग्) , इति जनानां समूहं निर्दिशति ये स्वेच्छया कस्यापि आयोजनस्य प्रचारार्थं कार्यं कुर्वन्ति यतोहि ते तत् हृदयात् प्रेम्णा प्रशंसन्ति च, अथवा ते तस्य सहायं कर्तुं न शक्नुवन्ति, अथवा ते उत्साहेन परिपूर्णाः सन्ति अस्माकं चलच्चित्रम्।अहं मन्ये ते प्रतिवारं चेङ्गडुनगरे सन्ति शुभं!"

आयोजकस्य मते रेड स्टार न्यूजस्य संवाददाता पेङ्ग जिंग् इत्यस्य फोटो

(स्रोतः - रेड स्टार न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया