समाचारं

एप्पल् इत्यस्य एआइ पलटति वा ? लेखनसाधनानाम् शपथशब्दानां नियन्त्रणे, संवेदनशीलविषयेषु "प्रहारस्य" च समस्या भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः : ली दान

स्रोतः - हार्ड ए.आइ

गतसप्ताहे एप्पल् इत्यस्य व्यक्तिगतबुद्धिप्रणाली Apple Intelligence इति प्रथमवारं iOS 18.1 इत्यस्य डेवलपर बीटा संस्करणस्य माध्यमेन iPhone इत्यादिषु Apple उपकरणेषु प्रारब्धम्। iPhone artificial intelligence (AI) इत्यस्य प्रथमविशेषतासु अन्यतमं Writing Tools इत्यस्य पदार्पणस्य एकसप्ताहस्य अनन्तरमेव विवादः जातः, तस्य आलोचना च नेटिजनैः कृता

एप्पल् इत्यस्य मते राइटिङ्ग् टूल्स् इत्यनेन उपयोक्तारः प्रायः कस्मिन् अपि परिदृश्ये पाठस्य पुनर्लेखनं, प्रूफरीड्, सारांशं च कर्तुं शक्नुवन्ति, यत्र मेल, नोट्स्, पेज्स् तथा च विभिन्नेषु तृतीयपक्षीय-अनुप्रयोगाः सन्ति एकदा केचन नेटिजनाः दर्शितवन्तः यत् एतत् साधनं वार्तालापेषु कठोरशब्दान् अधिकविवेकीरूपेण परिवर्तयितुं शक्नोति।
परन्तु केचन माध्यमाः सूचितवन्तः यत् यदा उपयोक्तारः कतिपयेषु विषयेषु व्यवहारं कुर्वन्ति तदा एतत् साधनं उपयोक्तृभ्यः दर्शयिष्यति यत् एआइ द्वारा उत्पन्ना सुझाता सामग्री उच्चगुणवत्तायाः न भवेत् इति।

विशेषतया यदा उपयोक्तृभ्यः पाठस्य पुनः समायोजनस्य आवश्यकता भवति तदा एप्पल् इन्टेलिजेन्स इत्येतत् नूतन-iOS-प्रणाल्यां प्रायः कुत्रापि आह्वयितुं शक्यते, परन्तु यदि ते अश्लीलवाक्यानि युक्तं अनुच्छेदं वा वाक्यं वा पुनः लिखितुं प्रयतन्ते तर्हि ते उपयोक्तारं कथयन्तं प्रणाली-चेतावनीं पश्यन्ति यत् - "लेखनसाधनं न" इति designed to handle this type of content” इति प्रणाली अस्य पाठस्य माध्यमेन उपयोक्तृभ्यः चेतयति यत् AI-पुनर्लिखितस्य सामग्रीयाः गुणवत्ता मूलपाठात् भिन्ना भवितुम् अर्हति ।

सामाजिकमाध्यमेषु यौनसम्बन्धः।



अस्य पोस्ट् इत्यस्य अन्तर्गतं केचन नेटिजन्स् टिप्पणीं कृतवन्तः यत् एआइ द्वारा पुनर्लिखिता सामग्री "विषाक्त" अस्ति, केचन लज्जाजनकम् इति अवदन्, केचन च व्यङ्ग्यरूपेण अवदन्, किं एप्पल् इत्यनेन सिरी इत्यस्य उपहासं कर्तुं किञ्चित् स्ट्रीट् एआइ योजितम्। केचन नेटिजन्स् अवदन्, कल्पयतु यदि भवान् वास्तवतः पुनर्लिखितशब्दान् पोस्ट् करोति तर्हि किं भविष्यति।




शापशब्दस्य पुनः वाक्यविन्यासः एव न भवति यत् iOS चेतावनीम् अदास्यति। यदि उपयोक्तुः सामग्रीयां मादकद्रव्याणां, वधस्य, हत्यायाः वा उल्लेखः भवति तर्हि एतादृशाः चेतावनीः अपि दृश्यन्ते, यथा मीडियाद्वारा दर्शिता निम्नलिखितस्क्रीनशॉटचेतावनी।


केचन माध्यमाः वदन्ति यत् यदा उपयोक्तारः अप्रशिक्षितशब्दानां वाक्यानां वा उपयोगं कुर्वन्ति तदा एप्पल् इन्टेलिजेन्स वाक्यसुझावचेतावनी अपि प्रदर्शयिष्यति। सः उल्लेखितवान् यत् एकदा एआइ लेखनसाधनस्य प्रयोगं कुर्वन् मीडियातः कश्चन एआइ-चेतावनीं अन्तर्धानं कर्तुं प्रयत्नरूपेण "sh***y" इति शब्दस्य स्थाने "crappy" इति शब्दं कृतवान्, परन्तु एआइ-उपकरणं a सुझाव चेतावनी। तस्य प्रतिक्रियारूपेण एप्पल् इत्यनेन एप्पल् इत्यस्मै अधिकानि सूचनानि दातुं कथितं यत् केषु विषयेषु सहकार्यसाधनं प्रशिक्षितं नास्ति इति।

मीडिया मन्यते यत् एप्पल् वाक्यानां पुनर्लेखनकाले एआइ इत्यस्य कतिपयशब्दानां, विषयाणां, स्वरस्य च संसाधनं निषिद्धं कृत्वा किमपि विवादं परिहरितुं शक्नोति। परवाहं न कृत्वा, Apple Intelligence-सञ्चालितानि लेखनसाधनाः नूतनसामग्री-उत्पादनार्थं शुद्धतः न निर्मिताः सन्ति । एप्पल् उपयोक्तृभ्यः चेतयितुम् इच्छति यदा एआइ मूलशब्दान् पश्यति।

विवादास्पदलेखनसाधनानाम् अतिरिक्तं यत् उजागरितम्, एप्पल् इत्यनेन गतसप्ताहे केचन एआइ-विशेषताः अपि प्रकाशिताः, यथा: सिरी-कृते नूतनानि विशेषतानि, येन सिरी-इच्छया पाठ-स्वरयोः मध्ये स्विच् कर्तुं शक्यते, एप्पल्-उपकरणानाम् उपयोगः कथं करणीयः इति विषये सहस्राणां प्रश्नानाम् उत्तरं दत्तम् as iPhones ; स्वराः पाठरूपेण प्रतिलिपिकृत्य सारांशं जनयितुं शक्यन्ते।

अस्मिन् वर्षे जूनमासे एप्पल्-द्वारा विश्वव्यापी-विकासक-सम्मेलने (WWDC) अद्यापि बहवः ए.आइ the scene, the notification function Priority Notifications, and screen awareness सिरि इत्यस्य कार्यं अधिकं शक्तिशाली अस्ति तस्मिन् एव काले एप्पल् इत्यनेन अद्यापि iPhone तथा iPad इत्यस्य AI इत्यत्र Chat GPT इत्येतत् एकीकृतं नास्ति । अपि च वर्तमानस्य iPhone AI इत्यस्य अनुभवः केवलं पञ्जीकृतविकासकैः एव कर्तुं शक्यते । यदि एप्पल् आगामिवर्षे अधिकानि AI कार्याणि प्रारभते, अधिकान् उपयोक्तृन् लक्ष्यं करोति तर्हि अधिकानि शिकायतां भवितुम् अर्हन्ति।