समाचारं

एतानि ५ फर्निचर-खण्डानि न क्रीणीत इति सर्वोत्तमम्!ते सर्वे निष्क्रियाः सन्ति, केवलं पाठक्रयणार्थं धनं व्यययन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रवृत्तिम् अनुसृत्य एतानि ५ फर्निचर-खण्डानि न क्रीणीत! न तु बकवासः, सर्वं तत्र गतानां जनानां अनुभवे आधारितम् अस्ति!

फर्निचरं स्वयं जनानां सेवां श्रेष्ठतया कर्तुं भवति, परन्तु सर्वाणि फर्निचराणि न केवलं बहु धनं व्यययन्ति, अपितु तत् व्यर्थमपि भवति, शीघ्रं वा पश्चात् वा निष्क्रियं भविष्यति!



एकम्‌,स्लेट भोजनमेजः

किञ्चित्कालपूर्वं स्लेटस्य प्रवृत्तिः आसीत् सर्वेषु प्रकारेषु फर्निचरेषु स्लेटस्य तत्त्वानि समाविष्टानि सन्ति tables.इदं विशालं भवति, अतः इदं बहु प्रशंसकान् प्राप्तवान्~



परन्तु ये तस्य प्रयोगं कृतवन्तः ते जानन्ति यत् यद्यपि स्लेटः सुन्दरः कठिनः च अस्ति तथापि सः वस्तुतः तुल्यकालिकरूपेण भंगुरः, चिपिङ्गप्रवणः, जनान् सहजतया आहतं कर्तुं शक्नोति तस्मिन् एव काले स्लेट् भोजनमेजः वस्तुनां स्पर्शने उच्चैः शब्दान् करिष्यति अर्थात् प्रत्येकं प्लेट्, कटोरा वा अन्ये मेजपात्रं स्थाप्यते, यद्यपि सा अतीव लघुः भवति तथापि तत् कुरकुराशब्दं करिष्यति



2. स्नानकुण्डम्

यदा प्रथमवारं मया स्वगृहस्य नवीनीकरणं कृतम् तदा मया स्नानगृहे स्नानकुण्डं स्थापयितव्यम् आसीत् प्रतिदिनं शयनागमनात् पूर्वं स्नानं कृत्वा मम मनसि अधिकं आरामः भवति~ तथापि आदर्शः अतीव पूर्णः अस्ति तथा च वास्तविकता अतीव कृशः अस्ति स्नानकुण्डं स्थापयन्तु, बहु कष्टप्रदं भविष्यति!



प्रथमं, एतत् बहु स्थानं गृह्णीयात् तथा च स्नानगृहं किञ्चित् रुद्धं करिष्यति द्वितीयं, स्नानार्थं स्नानकुण्डस्य उपयोगेन प्रत्येकं समये सफाई आवश्यकी भवति, यत् अन्ततः किञ्चित् कष्टप्रदं भवति, स्नानकुण्डे बहु जलस्य आवश्यकता भवति तथा च प्रक्रियायाः मध्ये उष्णजलं निरन्तरं योजयितव्यं भवति, यत् अत्यन्तं अपव्ययः भवति!



आरम्भे मम अतीव रुचिः आसीत्, बहुधा तस्य उपयोगं करिष्यामि स्म, परन्तु यथा यथा समयः गच्छति स्म, तथैव अधिकः समयः, ऊर्जा च तस्मिन् अपव्ययः भवति स्म, क्रमेण निष्क्रियः भवति स्म! निष्क्रियतायाः अनन्तरं भवन्तः मार्गे अस्ति इति अनुभविष्यन्ति, तस्य विषये च बहु पश्चातापं करिष्यन्ति!



3. असबाबवाला राज्ञीशय्या

विशालः मृदु-आच्छादितः शय्या जनान् रूपस्य आरामस्य च दृष्ट्या अतीव उत्तमं अनुभवं ददाति अतः बहवः जनाः शय्यां क्रीणन्ते सति मृदु-आच्छादित-बृहत्-शय्यां प्रथम-परिचयरूपेण चिनोति, परन्तु अहम् अद्यापि सर्वेभ्यः सल्लाहं ददामि, मृदु-आच्छादित-बृहत्-शय्याः भवन्तः एकस्मात् ब्राण्डात् एकं विशालं शय्यां अवश्यं क्रीणीत यत्र भवन्तः आन्तरिकं संरचनां द्रष्टुं शक्नुवन्ति केवलं एकं विशालं मृदु-पैक्ड् शय्यां न क्रीणीत यस्य मूल्यं RMB 1,000 वा 2,000 भवति!



मृदुपुटस्य कारणात् सर्वविधं दुष्टं द्रव्यं पूरितं भविष्यति, दुष्टतमसामग्री च चयनं भविष्यति किन्तु क्रयणकाले सीलबद्धं अन्तःभागं न द्रष्टुं शक्नुथ! अपि च, मृदु-आच्छादित-शय्यायां बहु फॉर्मेल्डीहाइड् भवति, अतः ठोस-काष्ठ-शय्यायाः चयनं सर्वोत्तमम्!

4. मुक्तं मद्यमन्त्रिमण्डलम्

मम प्रायः किञ्चित् मद्यं पिबितुं रोचते, अतः तार्किकरूपेण यावत् आवश्यकता वर्तते तावत् मद्यमन्त्रिमण्डलं क्रेतुं किमपि दोषः नास्ति परन्तु यदि भवान् मुक्तं मद्यमन्त्रिमण्डलं चिन्वतु। तदा अहं भवन्तं यथार्थतया उपदेशं ददामि यत् न कुर्वन्तु! किमर्थम्‌?



खुले मद्यमन्त्रिमण्डले बहवः जालपुटाः सन्ति यद्यपि एते जालपुटाः मद्यस्य प्रत्येकं शीशकं सम्यक् स्थापयितुं साहाय्यं कुर्वन्ति तथापि तदनन्तरं सफाईकार्यं बहु कष्टप्रदं भवति, विशेषतः मुक्तविन्यासः, यत् अधिकं कुण्ठितं भवति!

5. लम्बमानकुर्सी

यद्यपि लटकनकुर्सी रोचकं दृश्यते तथापि तस्य वास्तविकः उपयोगः बहु उत्तमः नास्ति, तथा च गृहे अप्रयुक्तं त्यक्तुं सम्भावना अपि अत्यधिका अस्ति! यतः यदि भवन्तः प्रायः विश्रामं कुर्वन्ति तर्हि भवन्तः शयने वा गृहे सोफे वा भविष्यन्ति।



सत्यं वक्तुं शक्यते यत् लटकनकुर्सी वस्तुतः तावत् आरामदायकं नास्ति, तस्याः बृहत्तमं कार्यं च फोटोग्राफं ग्रहीतुं उत्तमं दृश्यमानं भवति, अन्ये विषयाः, स्थानं ग्रहीतुं अतिरिक्तं, धूलिम् अपि संग्रहयति~

(चित्रं विलोपितम्)