समाचारं

दिवालिया भूत्वा एआइ-तरङ्गं सवारः अयं बिटकॉइन-खनकः एनवीडिया-संस्थायाः “पुत्रेण” सह सहकार्यं विस्तारितवान् तस्य स्टॉक-मूल्यं च उच्छ्रितम् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनः बिटकॉइन-खनन-कम्पनी कोर साइन्टिफिक् अस्मिन् वर्षे जनवरी-मासे दिवालिया अभवत्, परन्तु तस्याः पुनर्गठनस्य अनन्तरं शेयर-बजारे पुनरागमनात् च, कम्पनी स्वस्य कृत्रिम-बुद्धि-व्यापारस्य परिवर्तनार्थं प्रतिबद्धा अस्ति, तस्याः शेयर-मूल्यं च १४०% वर्धितम् अस्ति

इदानीं कोर साइन्टिफिक् इत्यनेन मंगलवासरे एनविडिया समर्थितेन स्टार्टअप कोरवीव इत्यनेन सह ६.७ अरब डॉलरमूल्यानां सौदान्तरे विस्तारितं सहकार्यं घोषितम्। एआइ मॉडल् चालयितुं कोरवीव् प्रमुखेषु चिप् प्रौद्योगिकीप्रदातृषु अन्यतमम् अस्ति । कोर साइन्टिफिक् कोरवीवस्य कार्याणि समर्थयितुं अतिरिक्तं ११२ मेगावाट् कम्प्यूटिंग् आधारभूतसंरचनं प्रदास्यति । एषा वार्ता मंगलवासरे कोर साइन्टिफिक इत्यस्य १८.८% वृद्धिं कृत्वा ९.७६ डॉलरं यावत् अभवत् ।


कोर साइन्टिफिक् इत्यस्य कथनमस्ति यत्, एतत् सम्झौतेन १२ वर्षेषु कम्पनीयाः कृते अतिरिक्तं २ अरब डॉलरं राजस्वं प्राप्स्यति , पूर्वसम्झौतेन ४.७ अब्ज डॉलरस्य राजस्वं भविष्यति इति अपेक्षा आसीत् । कुलतः कम्पनी २०२६ तमस्य वर्षस्य प्रथमार्धपर्यन्तं कोरवीव् इत्यस्मै प्रायः ३८२ मेगावाट् आधारभूतसंरचनावितरितुं योजनां कृतवती अस्ति, अन्येषु कोर साइंटिफिकस्थलेषु ११८ मेगावाट् क्षमतां योजयितुं क्षमता अस्ति

२०२४ तमस्य वर्षस्य उत्तरार्धे आरभ्य एतेषु स्थलेषु परिवर्तनं भविष्यति, २०२६ तमस्य वर्षस्य प्रथमार्धे च पूर्णतया कार्यं कर्तुं शक्यते इति अपेक्षा अस्ति ।

कोर साइन्टिफिक-सङ्घस्य मुख्यकार्यकारी एडम् सुलिवन् मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत्, "जनवरीमासे पुनः सूचीकृतेः अनन्तरं वयं प्रचण्डवृद्धिं दृष्टवन्तः, श्रेणीयाः सर्वोत्तम-डिजिटल-अन्तर्निर्मित-संरचनायाः विकासे च केन्द्रीकृताः स्मः" इति "एषः आधारभूतसंरचनालाभः अस्मान् राजस्वस्य विविधतां कर्तुं शक्नोति तथा च एआइ प्रौद्योगिक्याः वर्धमानमागधायाः प्रतिक्रियायै कतिपयानां सुविधानां पुनर्विनियोगं कर्तुं शक्नोति।"

न केवलं कोर साइंटिफिक, सार्वजनिकरूपेण व्यापारिताः बिटकॉइन खननकम्पनयः विगतमासेषु एआइ आधारभूतसंरचनाव्यापारे पिवट् कुर्वन्ति, सम्भवतः यतोहि एप्रिलमासे बिटकॉइनस्य आधाीकरणानन्तरं खननं न्यूनलाभप्रदं जातम्। एतेषां कम्पनीनां कृते सम्पूर्णे संयुक्तराज्ये आँकडाकेन्द्रनिर्माणे महत्त्वपूर्णसंसाधनं व्ययितम् अस्ति यत् सम्पूर्णतया नूतनग्राहकवर्गाणां सेवायै पुनः सज्जीकरणं कर्तुं शक्यते।

परन्तु केचन विश्लेषकाः दर्शितवन्तः यत् एआइ-रूपान्तरणं विद्यमानखननसंरचनानां यन्त्राणां च पुनः उपयोगः इव सरलं नास्ति यतोहि आवश्यकताः भिन्नाः सन्ति तथा च दत्तांशजालस्य आवश्यकताः अपि भिन्नाः सन्ति

नीधम्-नगरस्य विश्लेषकाः मे-मासस्य प्रतिवेदने लिखितवन्तः यत् खनन-कम्पनीनां वर्तमान-संरचनानां प्रायः सर्वेषां “उच्च-प्रदर्शन-कम्प्यूटिङ्ग् (HPC) इत्यस्य अनुकूलतायै ध्वस्तं कृत्वा पुनर्निर्माणं करणीयम्” इति

कोर साइंटिफिक प्रबन्धनम् पूर्वं पूर्वराष्ट्रपति ट्रम्प इत्यनेन सह खनन उद्योगस्य विषये बन्दगोलमेजसमारोहे भागं गृहीतवान्, यः अद्यैव बिटकॉइन खननस्य एआइ च एकीकरणस्य विषये चर्चायां अपि सम्मिलितः अस्ति

एआइ परिवर्तनस्य लाभं प्राप्य जेपी मॉर्गन चेस् इत्यस्य प्रतिवेदनानुसारं १५ जूनपर्यन्तं अमेरिकी-सूचीकृतानां १४ प्रमुखानां बिटकॉइन-खनन-कम्पनीनां कुल-विपण्यमूल्यं २२.८ अरब-अमेरिकीय-डॉलर्-पर्यन्तं अभिलेख-उच्चं प्राप्तवान्

यथा, खननकम्पनी Bit Digital इत्यस्य सम्प्रति अनुमानं यत् तस्याः २७% राजस्वं AI इत्यस्मात् आगच्छति । कम्पनी जूनमासे अवदत् यत् आइसलैण्ड्देशस्य एकस्मिन् डाटा सेण्टर् इत्यत्र एनवीडिया इत्यस्य जीपीयू-आपूर्तिं कर्तुं ग्राहकेन सह सम्झौतां कृतवती, यस्य वार्षिकं ९२ मिलियन डॉलरं राजस्वं प्राप्तुं शक्यते इति अपेक्षा अस्ति जीपीयू इत्यस्य केषाञ्चन क्रिप्टोमुद्राधारकाणां विक्रयणं कृत्वा आंशिकरूपेण वित्तपोषणं भवति ।

पृथक् पृथक् मियामी-नगरस्य हट् ८ इत्यनेन जूनमासे उक्तं यत् एआइ-दत्तांशकेन्द्रस्य निर्माणे सहायतार्थं निजी-इक्विटी-संस्थायाः Coatue इत्यस्मात् १५ कोटि-डॉलर्-रूप्यकाणां ऋणं संग्रहीतवान् ।

वैश्विक-शेयर-बजारस्य मन्दतायाः कारणेन क्रिप्टो-मुद्रा-ए.आइ. कैण्टर् फिट्जर्लाड् इत्यस्य विश्लेषकाः एकस्मिन् टिप्पण्यां अवदन् यत् ते सार्वजनिकरूपेण व्यापारितेषु खनन-सञ्चयेषु विक्रय-अवसररूपेण पश्यन्ति।

अस्मिन् वर्षे जूनमासे कोरवीव् इत्यनेन कोर साइन्टिफिक् इत्यस्य अधिग्रहणस्य प्रस्तावः १.०२ अब्ज अमेरिकीडॉलर्-मूल्येन कृतः, ततः किञ्चित्कालानन्तरं द्वयोः पक्षयोः प्रारम्भिकसमझौता अभवत् । कोर साइन्टिफिक् इत्यनेन एतत् प्रस्तावम् अङ्गीकृतम् । कोर साइन्टिफिक् इत्यस्य वर्तमानं मार्केट् कैपिटलाइजेशनं प्रायः १.५ बिलियन डॉलर अस्ति ।