समाचारं

"ग्राहकः" प्रथमेषु दशदिनेषु परिणामाः आदर्शाः आसन्, परन्तु अग्रिमाः षड्दिनानि आव्हानैः परिपूर्णाः आसन् चीनीयक्रीडाप्रतिनिधिमण्डलं योग्यानि उत्तराणि प्रदातुं प्रयतते स्म

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस-ओलम्पिक-क्रीडायाः समाप्तिः १० प्रतियोगितादिनानि यावत् अभवत् चीनीय-क्रीडा-प्रतिनिधिमण्डलेन पेरिस्-नगरस्य "चाइना-हाउस्"-इत्यत्र षष्ठे दिनाङ्के पत्रकारसम्मेलनं कृतम्, तेन उक्तं यत्, प्रारम्भिकपदे एव प्रतिनिधिमण्डलेन तुल्यकालिकरूपेण आदर्शाः परिणामाः, नित्यं च मुख्यविषयाणि प्राप्तानि, तथा च तदनन्तरं स्पर्धाः अद्यापि अवसरैः, आव्हानैः च परिपूर्णाः भविष्यन्ति। पेरिस्-ओलम्पिक-क्रीडायां यत्र विशेषज्ञाः समागच्छन्ति तत्र चीनीय-क्रीडकाः यस्मिन् स्पर्धायां भागं गृह्णन्ति तत् प्रत्येकमपि स्मरणीयं भवति, प्रत्येकं पदकं च रोमाञ्चकारी भवति ।
प्रशंसक झेडोंगराज्यस्य क्रीडासामान्यप्रशासनस्य उपनिदेशकः पेरिस् ओलम्पिकस्य चीनीयक्रीडाप्रतिनिधिमण्डलस्य उपप्रमुखः च झोउ जिन्कियाङ्गः पत्रकारसम्मेलने अवदत् यत् प्रथमेषु १० प्रतियोगितादिनेषु चीनीयक्रीडकाः शूटिंग्, गोताखोरी, टेबलटेनिस्, बैडमिण्टन् इत्यादिषु स्पर्धां कृतवन्तः , जिम्नास्टिक, तैरण, ट्रैक एण्ड फील्ड, टेनिस, सायकल च सहित १२ स्पर्धासु २१ स्वर्ण, १८ रजत, १४ कांस्य च सहित कुल ५३ पदकानि प्राप्तानि, येन अपेक्षाकृतं आदर्शं परिणामं प्राप्तम्।
पेरिस् ओलम्पिकक्रीडायाः उद्घाटनानन्तरं स्पर्धायाः प्रथमदिने चीनीयक्रीडकाः शूटिंग्, गोताखोरी, तैरणयोः २ स्वर्णं १ कांस्यपदकं च प्राप्तवन्तः, उत्तमप्रारम्भं प्राप्तवन्तः, तदनन्तरं प्रतियोगितानां समाप्त्यर्थं च उत्तमं आधारं स्थापितवन्तः ततः परं यदा चीनीयप्रतिनिधिमण्डलं जिम्नास्टिक-तैरण-स्पर्धासु कष्टानि अनुभवति स्म तदा चीनीय-प्रतिनिधिमण्डलेन विभिन्नानां आयोजनानां लक्षणानाम् आधारेण लक्षित-उपायाः कृताः, समये समायोजनं कृत्वा, दबावस्य निवारणं कृत्वा, मनोबलं वर्धयित्वा, राज्यं पुनः स्थापितं च
यथा यथा स्पर्धा प्रगच्छति स्म, प्रत्येकं सहभागी दलं शीघ्रमेव समायोजयति स्म, स्वस्य समुचिततकनीकीस्तरस्य प्रदर्शनार्थं अनुकूलतां च प्राप्नोति स्म, प्रतियोगितायाः मुख्यविषयाणि च बहुधा उद्भवन्ति स्म चीनदेशस्य फ्रीस्टाइल् बीएमएक्स-क्रीडकाः प्रथमे स्पर्धायां स्वर्णपदकं प्राप्तवन्तः । टेनिस-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन एशिया-इतिहासस्य प्रथमं ओलम्पिक-एकल-स्वर्णपदकं प्राप्तम्, झाङ्ग-झिझेन्-वाङ्ग-जिन्यु-योः अस्थायी-दलः ओलम्पिक-क्रीडायां प्रथमवारं मिश्रित-युगल-क्रीडायां अन्तिम-पर्यन्तं प्राप्तवान् चीनदेशस्य तैरणदलेन पेरिस्-नगरे कुलम् १२ पदकानि प्राप्तानि, येषु २ स्वर्ण-३ रजत-७ कांस्यपदकानि सन्ति । सः शूटिंग्-क्षेत्रे ५ स्वर्णं, २ रजतपदकं, ३ कांस्यपदकानि च प्राप्तवान्, इतिहासे सर्वोत्तमानि परिणामानि निर्मितवान् । महिलाधनुर्विद्यादलेन रजतपदकं प्राप्तम्, १२ वर्षाणाम् अनन्तरं अपरं ओलम्पिकपदकं प्राप्तम् । बीजिंग-ओलम्पिक-क्रीडायाः अनन्तरं पुनः महिलागीतं सेमीफाइनल्-क्रीडायां प्रविष्टम् अस्ति । रग्बी-क्रीडा-क्रीडा-क्रीडा-क्रीडा-क्रीडायाः, स्केटबोर्ड-क्रीडायाः च क्रमाङ्कनं सुदृढं जातम् । प्रथमे स्पर्धायां सर्फिंग् शीर्ष १६ मध्ये प्रवेशं कृतवान् । माउण्टन् बाइकिंग्, ट्रायथ्लोन् च इतिहासे उत्तमं श्रेणीं प्राप्तवान् । सः जूडो-क्रीडायां कांस्यपदकं प्राप्तवान्, ८ वर्षाणाम् अनन्तरं अपरं ओलम्पिकपदकं च प्राप्तवान् ।
झोउ जिन्कियाङ्ग् इत्यनेन व्यक्तिगतक्रीडकाः त्रुटिं कुर्वन्ति अथवा अपेक्षितस्तरं कर्तुं असफलाः इति बोधयति स्म, प्रतिनिधिमण्डलं च एतान् क्रीडकान् पूर्णतया अवगच्छति स्म "ओलम्पिकक्रीडायां स्पर्धा अत्यन्तं भयंकरः भवति। क्रीडकाः प्रचण्डदबावस्य अधीनाः सन्ति। अन्येभ्यः स्पर्धाभ्यः अपेक्षया दोषस्य दरः प्रायः अधिकः भवति। विजयः वा हारः वा सामान्यम् अस्ति।
पेरिस् ओलम्पिकक्रीडायाः समये चीनीयक्रीडकाः क्रीडाङ्गणस्य अन्तः बहिश्च चीनीयक्रीडाभावनायाः एकाग्रतां कृत्वा स्ववचनेषु कर्मणा च सजीवरूपेण प्रदर्शितवन्तः ओलम्पिकक्रीडा न केवलं वैश्विकक्रीडकानां कृते स्वस्वप्नानां साकारीकरणाय बृहत्तमः मञ्चः अस्ति, अपितु देशानाम् क्षेत्राणां च मध्ये सांस्कृतिकविनिमयं वर्धयितुं महत्त्वपूर्णः मञ्चः अपि अस्ति चीनीयक्रीडकाः अन्यदेशेभ्यः प्रदेशेभ्यः च क्रीडकैः सह सौहार्दपूर्णं संवादं कृतवन्तः, अनेकानि उत्तमकथाः त्यक्त्वा ।
झेंग किनवेन पेरिस् ओलम्पिकक्रीडायां अद्यापि षड्दिनानि अवशिष्टानि सन्ति चीनीयप्रतिनिधिमण्डलं ९० स्पर्धासु अपि भागं गृह्णीयात्, यथा गोताखोरी, भारोत्थानम्, टेबलटेनिस्, ट्रैक एण्ड् फील्ड्, समन्वयिततैरणं, डोंगी, ट्रैकसाइकिलिंग्, मुक्केबाजी, ताइक्वाण्डो, कुश्ती, पदकानां कृते स्पर्धा शिलारोहणं, ब्रेक डान्सिंग् इत्यादिषु कार्यक्रमेषु । निम्नलिखितप्रतियोगितानि प्रतियोगिताभिः, चुनौतीभिः च परिपूर्णानि सन्ति चीनीयप्रतिनिधिमण्डलं अनुभवस्य सारांशं निरन्तरं करिष्यति, आज्ञा, प्रबन्धनं, सेवाप्रतिश्रुतिं च प्रदातुं, उच्चं मनोबलं, विजये विश्वासं च निर्वाहयिष्यति, क्रीडाप्रदर्शने आध्यात्मिकं च द्विगुणं फसलं प्राप्तुं प्रयतते सभ्यतां, देशस्य जनानां हस्ते च समर्पयन्तु।
प्रतिवेदन/प्रतिक्रिया