समाचारं

त्रुटिं कुर्वतां क्रीडकानां कृते सहिष्णुतां आह्वयन् चीनीयप्रतिनिधिमण्डलं: उत्तरार्धे योग्यानि उत्तराणि समर्पयिष्यति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के पेरिस् ओलम्पिकक्रीडा अद्यापि पूर्णरूपेण प्रचलति स्म, तस्य ११ तमे स्पर्धादिने प्रवेशः अभवत् । चीनी क्रीडाप्रतिनिधिमण्डलेन स्पर्धायाः प्रारम्भिकपदे प्रतिनिधिमण्डलस्य समग्रस्थितेः परिचयं मूल्याङ्कनं च कर्तुं चीनगृहे पत्रकारसम्मेलनं अपि आयोजितम्, चीनीयक्रीडकैः प्रदर्शितस्य क्रीडाक्षमतायाः अपि पुष्टिः कृता।
ओलम्पिकक्रीडासु स्पर्धा अत्यन्तं तीव्रा भवति, क्रीडकानां कृते प्रचण्डदबावः भवति, अन्यस्पर्धासु दोषस्य दरः प्रायः अधिकः भवति, विजयः वा हारः वा सामान्यः भवति राज्यस्य क्रीडासामान्यप्रशासनस्य उपनिदेशिका झोउ जिन्कियाङ्ग् इत्यनेन जिम्नास्टिकं उदाहरणरूपेण गृहीतम् "कालस्य महिलानां संतुलनपुञ्जस्य पुरुषाणां क्षैतिजबारस्य च अन्तिमपक्षे ये क्रीडकाः अन्तिमपक्षे प्रवेशं कृतवन्तः ते सर्वे विश्वस्य शीर्षस्थाः क्रीडकाः आसन्। ते गतवन्तः।" दीर्घकालीनः कठिनः च प्रशिक्षणः, परन्तु बहूनां क्रीडकानां भेदाः दर्शिताः अतः ओलम्पिकक्रीडायाः समये ये क्रीडकाः त्रुटिं कुर्वन्ति वा अपेक्षितं परिणामं न प्राप्नुवन्ति तेषां कृते अपि अहं सद्बोधं सहिष्णुतां च आह्वयामि” इति
झोउ जिन्कियाङ्ग् इत्यनेन क्रीडाप्रदर्शनस्य आध्यात्मिकसभ्यतायाश्च प्राप्तिः चीनीयक्रीडाप्रतिनिधिमण्डलस्य लक्ष्यम् इति बोधितम्। "अद्य अहं क्षेत्रे क्रीडकैः प्रदर्शितस्य देशभक्तेः, दृढयुद्धभावनायाः च विषये मम भावनासु ध्यानं दातुम् इच्छामि। एते चीनीयक्रीडाभावनायाः अपि मुख्यौ पक्षौ स्तः। देशस्य कृते वैभवं जितुम् चीनीयक्रीडायाः विशिष्टतमा पृष्ठभूमिः अस्ति। अत्यन्तं च अनुसरणम्” इति ।
पेरिस् ओलम्पिकक्रीडायाः समये क्रीडकाः स्वाभाविकतया सर्वत्र प्रतिक्षणं च स्वमातृभूमिं प्रति प्रेमं दर्शयन्ति स्म, प्रकटयन्ति स्म च । पदकविजयानन्तरं राष्ट्रध्वजस्य प्रदर्शने क्रीडकानां आत्मविश्वासः, गौरवः वा, अथवा ध्वजस्य हस्ताक्षरं कर्तुं न शक्यते, मृदुतया स्थापनीयं च इति तथ्यं प्रति तेषां स्वाभाविकप्रतिक्रिया वा, अथवा “राष्ट्रीयसम्मानः सर्वदा व्यक्तिं त्रुमति” तथा च “मम कृते मातृभूमिः, अहं त्रीणि अपि वाराः युद्धं कर्तुं शक्नोमि।” देशभक्तिभावनाः ये चीनीयक्रीडकाः चिरकालात् संवर्धितवन्तः, परन्तु वारं वारं सजीवदेशभक्तिशिक्षा अपि प्रयच्छन्ति।"
तदतिरिक्तं चीनदेशस्य प्रतिनिधिमण्डलस्य मतं यत् पेरिस्-ओलम्पिक-क्रीडायाः समये चीन-देशस्य क्रीडकाः चीन-देशस्य युवानां पीढीयाः दृढ-युद्ध-भावनायाः पूर्णतया प्रदर्शनं कृतवन्तः यथा, झाङ्ग बोहेङ्ग् इत्यनेन दलस्य प्रारम्भिक-अन्तिम-प्रतियोगितासु, अन्तिम-क्रीडासु, व्यक्तिगत-सर्वतोमुख-प्रतियोगितासु च क्रमशः १८ व्यक्तिगत-स्पर्धासु भागः गृहीतः, येन सम्पूर्णं जालपुटं तस्य विषये दयां अनुभवति स्म महिलानां २०० मीटर् भृङ्ग-अन्तिम-क्रीडायाः पूर्वं झाङ्ग-युफेइ-इत्यस्य ज्वरः आसीत्, परन्तु तदपि सा दन्तं संकुचितवती, क्रीडां समाप्तुं च निरन्तरं प्रयत्नं कृतवती, महिलानां २०० मीटर् भृङ्ग-क्रीडायां कांस्यपदकं च प्राप्तवती केषुचित् परियोजनासु यद्यपि प्रतिस्पर्धास्तरः अद्यापि विदेशीयक्रीडकानां अपेक्षया दूरं पृष्ठतः अस्ति तथापि परिणामाः बहु उत्कृष्टाः न सन्ति । "किन्तु अस्माकं क्रीडकाः कष्टात् क्लान्ततायाः वा भयं न कुर्वन्ति। ते स्वविरोधिभिः सह स्वयमेव च स्पर्धां कुर्वन्ति, उत्तमपरिणामानां कृते प्रयतन्ते, अस्पष्टतायां च स्पर्धां सम्पन्नं कुर्वन्ति। तेषां दृढयुद्धभावना अपि प्रशंसनीयः अस्ति।
चीनीयक्रीडाप्रतिनिधिमण्डले कुलम् ७१६ जनाः, ४२ भागं गृह्णन्ति दलाः च सन्ति, यत् युद्धं कुर्वन् विशालः बलः अस्ति । झोउ जिन्कियाङ्ग इत्यनेन प्रकटितं यत् प्रतियोगितायाः समये प्रतिनिधिमण्डलेन एथलीटसहभागितायाः मूलकार्यं निकटतया केन्द्रितं, प्रबन्धने सेवासु च उत्तमं कार्यं कृतम्, कठिनसमस्यानां समाधानार्थं, वहनार्थं च प्रमुखपरियोजनानां प्रमुखघटनानां च कृते समये एव दलनेतृत्वसभाः आयोजिताः वैचारिकसंयोजनं बहिः एकैकं वार्तालापं अन्ये च पद्धतयः वैचारिकभ्रमस्य समाधानं कर्तुं शक्नुवन्ति तथा च क्रीडादलानां प्रतिस्पर्धां कर्तुं ठोससमर्थनं गारण्टीं च दातुं शक्नुवन्ति।
स्पर्धाक्रीडा कठिनशक्तेः स्पर्धा, तथैव इच्छायाः, गुणवत्तायाः, आदर्शानां, विश्वासानां च परीक्षा भवति । झोउ जिन्कियाङ्गः एकं उदाहरणं दत्तवान् यत् प्रतियोगितायाः पूर्वं दलस्य नेतारः पादचालनदलस्य सर्वैः सदस्यैः सह हृदयेन सह वार्तालापं कृतवन्तः, प्रतियोगितायाः स्थितिं व्यापकरूपेण विश्लेषितवन्तः, रणनीतयः अध्ययनं कृतवन्तः, व्यवस्थां च कृतवन्तः, एथलीट्-प्रशिक्षकाणां च विजयस्य आत्मविश्वासं सुदृढं कृतवन्तः सुवर्णं तेषां विजयप्रत्ययः च। स्पर्धायाः समये क्रीडकाः स्वर्णपदकस्य लक्ष्ये अचञ्चलाः एव आसन्, निरन्तरं च प्रदर्शनं कृतवन्तः, ८ वर्षेभ्यः परं पुनः महिलादौडपदयात्रायां ओलम्पिकस्वर्णपदकं पुनः प्राप्तवन्तः
महिलानां वॉलीबॉलदलं चीनीयक्रीडायाः बैनरम् अस्ति, दलस्य मुख्यप्रशिक्षकेन, दलनेतृभिः सह हृदयेन हृदयेन वार्तालापः कृतः यत् प्रतियोगितायोजनायाः अध्ययनं कृत्वा मनोबलं आत्मविश्वासं च वर्धयितुं मैचअप-स्थितेः विश्लेषणं कृतम्। प्रतियोगितायाः समये चीनदेशस्य महिलानां वॉलीबॉलदलः एकीकृतः, एकीकृतः, विजयाय च प्रयतते स्म, सम्प्रति समूहपदे त्रयः अपि क्रीडाः जित्वा क्वार्टर् फाइनल-क्रीडायां प्रवेशं कृतवान् सहकार्यं, दृढसङ्घर्षः, कदापि च न त्यजन्ति" इति ओलम्पिकक्रीडायां। .
ओलम्पिकक्रीडा न केवलं वैश्विकक्रीडकानां कृते स्वस्वप्नानां साकारीकरणाय बृहत्तमः मञ्चः अस्ति, अपितु देशानाम् क्षेत्राणां च मध्ये सांस्कृतिकविनिमयं वर्धयितुं महत्त्वपूर्णः मञ्चः अपि अस्ति झोउ जिन्कियाङ्ग इत्यनेन उक्तं यत् मैदानस्य उपरि चीनीयक्रीडकाः अन्यदेशेभ्यः/क्षेत्रेभ्यः क्रीडकैः सह सौहार्दपूर्णतया संवादं कृतवन्तः, बैडमिण्टनक्रीडकः हे बिङ्गजियाओ इत्यनेन पुरस्कारं प्रदातुं स्पेनदेशस्य ओलम्पिकसमितेः बिल्लाः धारितः यत् सः मरिन् इत्यस्य निवृत्तेः विषये खेदं प्रकटयति स्म विदेशीयमाध्यमेभ्यः प्रशंसा। प्रतियोगितास्थलस्य बहिः वयं पेरिस् ओलम्पिकस्य "चाइना हाउस" इति स्थापितवन्तः । अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः बाचः, अन्तर्राष्ट्रीयक्रीडासङ्घस्य नेतारः, विभिन्नदेशानां/क्षेत्राणां क्रीडाव्यक्तिभिः च भ्रमणं कृतवन्तः।
पेरिस-ओलम्पिक-क्रीडायां अद्यापि षड्दिनानि अवशिष्टानि सन्ति शिलारोहणं, ब्रेक डान्सिंग् इत्यादिषु कार्यक्रमेषु पदकानां कृते। झोउ जिन्कियाङ्गः अवदत् यत् - "निम्नलिखितानि क्रीडाः स्पर्धायाः चुनौतीभिः च परिपूर्णाः सन्ति। वयं अनुभवस्य सारांशं निरन्तरं कुर्मः, आज्ञां दातुं, प्रबन्धनं कर्तुं, सेवां प्रदातुं च सर्वोत्तमं करिष्यामः, उच्चं मनोबलं विजये विश्वासं च निर्वाहयिष्यामः, क्रीडाप्रदर्शने द्विगुणं फसलं प्राप्तुं प्रयत्नशीलाः भविष्यामः तथा आध्यात्मिकसभ्यता, देशस्य जनान् च श्रद्धांजलिम् अर्पयन्तु।”
पेरिस्तः पत्रिकायाः ​​संवाददाता मा ज़ुओयुः
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया