समाचारं

ल्हासानगरे प्रथमा आयातितवस्तूनाम् प्रदर्शनी उद्घाट्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे ल्हासा-आयातितवस्तूनाम् प्रदर्शनी तिब्बत-सम्मेलन-प्रदर्शन-केन्द्रे अगस्त-मासस्य ४ दिनाङ्के उद्घाटिता ।३१ देशेभ्यः क्षेत्रेभ्यः च २४६ कम्पनयः ६०० तः अधिकाः विदेशीयाः व्यापारिणः च "सुवर्णं खण्डयितुं" तिब्बतदेशम् आगतवन्तः सः दिवसः ल्हासा-नगरस्य पारम्परिकस्य शोटोन्-महोत्सवस्य प्रथमदिवसस्य सङ्गमेन आसीत्, प्रदर्शनस्य आरम्भानन्तरं जनाः समुपस्थिताः आसन् । दशवर्षेभ्यः अधिकेभ्यः कालेभ्यः तिब्बतदेशे एषा बृहत्तमा आयातप्रदर्शनी दक्षिण एशियायाः कृते उद्घाटितस्य मध्यनगरस्य निर्माणे विदेशव्यापारस्य त्वरितविकासस्य प्रवर्धने च अस्य महत्त्वम् अस्ति
अगस्तमासस्य चतुर्थे दिने नेपाल-भूटान-देशयोः प्रदर्शकाः ल्हासा-आयातितवस्तूनाम् प्रदर्शनस्य उद्घाटनसमारोहे समूहचित्रं गृहीतवन्तः ।चीनसमाचारसेवायाः संवाददाता जियाङ्ग फेइबो इत्यस्य चित्रम्
इयं प्रदर्शनी "आयात" इति विषयेण ल्हासानगरे प्रथमा व्यापका अन्तर्राष्ट्रीयप्रदर्शनी अस्ति प्रदर्शनीभवने नेपाल, सर्बिया, मलेशिया, थाईलैण्ड्, मङ्गोलिया च कृते ५ विषयगताः मण्डपाः, व्यापकविदेशव्यापारसेवानां कृते २ विषयगतप्रदर्शनक्षेत्राणि, ल्हासावस्तूनि च, २७९ अन्तर्राष्ट्रीयमानकबूथाः च सन्ति, प्रदर्शनीक्षेत्रं ८,००० वर्गमीटर् यावत् भवति, तथा च उत्पादाः सन्ति प्रदर्शनं हस्तशिल्पं उपभोक्तृवस्तूनि च आच्छादयति , गृहसांस्कृतिकं रचनात्मकं च उत्पादं, इलेक्ट्रॉनिकवस्त्रम् इत्यादयः, 1,000 तः अधिकाः प्रकाराः। प्रदर्शन्याः कालखण्डे निवेशप्रवर्धनगोष्ठी, सीमापारं ई-वाणिज्यविनिमयसमागमाः, नाट्यप्रदर्शनानि च युगपत् अपि अनेकानि कार्याणि आयोजितानि आसन्
उद्घाटनसमारोहे ल्हासानिवेशप्रवर्धनब्यूरो इत्यनेन ल्हासानगरे निवेशप्रवर्धनस्य षट्पक्षेषु ३५ प्राधान्यनीतयः प्रवर्तन्ते, विदेशीयअतिथिभिः उद्यमिभिः सह गहनसम्बद्धतां, अन्तरक्रियाशीलविनिमयं च सुदृढं कृत्वा, अधिकनिवेशकान् व्यवसायान् आरभ्य आकर्षयितुं, "प्रथमपरिचयस्य" विस्तारं च कृतवान् तिब्बत" Lhasa" ब्राण्ड् प्रभावे निवेशस्य कृते।
ल्हासा-नगरस्य मेयरः वाङ्ग किआङ्ग् इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु ल्हासा-देशेन विदेशव्यापारस्य विकासाय सक्रियरूपेण प्रवर्धितः, विदेशव्यापारसमर्थनविकासनीतयः निर्मिताः, तिब्बतस्य प्रथमः सीमापार-ई-वाणिज्य-विदेश-गोदामः निर्मितः, कार्यान्वितः च, “वयं मित्रवतः जनान् आमन्त्रयामः | from all over the world to visit Lhasa , ल्हासा अवगन्तुं, ल्हासायां निवेशं कर्तुं, मुक्तविकासस्य शेल्टनभोजनं च साझां कर्तुं।”
प्रदर्शनीस्थले क्षेत्रस्य अन्तः बहिश्च नागरिकाः पर्यटकाः च बूथस्य पुरतः स्थगित्वा स्थले अनुवादकानां माध्यमेन विदेशीयव्यापारिभिः सह संवादं कृत्वा विविधानि विदेशीयानि उत्पादनानि क्रेतुं त्वरितवन्तः ल्हासा-नगरस्य डौलुङ्गडेकेन्-मण्डलात् शान्जेङ्ग् बैझेन् इत्यनेन उक्तं यत् - "मया द्वारे एव रूसी-मातृयोश्का-पुतलीः, नेपाली-हस्तशिल्पाः, थाई-जडीबुटी-लेपनाः, मंगोलिया-देशस्य कश्मीरी-उत्पादाः, हाङ्गकाङ्ग-मकाओ-ताइवान-देशेभ्यः च विविधाः जलपानाः क्रीताः । एतत् कर्तुं शक्नुवन् अतीव उत्तमं भवति विदेशीयानि उत्पादनानि क्रीत्वा विदेशीयानां रीतिरिवाजानां विविधसंस्कृतीनां च अनुभवं स्थले एव कुर्वन्ति ”
ल्हासानगरे नेपालस्य महावाणिज्यदूतः नवराज ढकलः अवदत् यत् अस्मिन् भव्यप्रदर्शने अन्यदेशेभ्यः क्षेत्रेभ्यः च बहुसंख्याकाः नेपालीव्यापारिणः व्यापारप्रतिनिधिः च भागं गृहीतवन्तः इति ज्ञात्वा सः अतीव प्रसन्नः अभवत्। सः आशां कृतवान् यत् भविष्ये काठमाण्डौ ल्हासा च मिलित्वा द्विपक्षीयविनिमयस्य प्रवर्धनार्थं पर्यटनस्य विकासाय च द्वयोः स्थानयोः एतादृशीनां प्रदर्शनीनां आयोजनं कर्तुं शक्नुवन्ति।
अगस्तमासस्य ४ दिनाङ्के ल्हासा आयातितवस्तूनाम् प्रदर्शन्यां अफगानिस्तानस्य व्यापारी अमिन्जै मोहम्मदझा (दक्षिणे) ग्राहकानाम् कृते कम्बलस्य परिचयं प्रचारं च कृतवान्चीनसमाचारसेवायाः संवाददाता जियाङ्ग फेइबो इत्यस्य चित्रम्
अफगानिस्तानस्य काबुलनगरस्य व्यापारी अमिन्जाई मोहम्मद जान मुख्यतया अफगानिस्तानस्य कम्बलानि अन्ये हस्तशिल्पानि च विक्रयति। घटनास्थले अमिन्जाई मोहम्मदझा अतीव व्यस्तः आसीत्, ग्राहकानाम् कृते उपयुक्तशैल्याः, वर्णानाम् च चयनं कुर्वन् आसीत् यदा ग्राहकाः सौदामिकीम् कुर्वन्ति स्म तदा सः कम्बलस्य निर्माणप्रक्रियाम् क्रीडितुं स्वस्य मोबाईल-फोनं बहिः कृतवान् । सः अवदत् यत् अस्मिन् समये उत्तमविक्रयणस्य अपेक्षा अस्ति।
पाकिस्तानदेशस्य फैसल रशीदः तिब्बती-आयातप्रदर्शनानां विक्रयस्य च "निवृत्ति-आगन्तुकः" अस्ति, मुख्यतया पाकिस्तानी-जेड्, कांस्यम् इत्यादीनां विक्रयं करोति । सः अवदत् यत् तिब्बतदेशः तस्मै अतीव रोचते। सः स्मितं कृत्वा अवदत् यत् - "अस्मिन् समये वयं कोटि-कोटि-रूप्यकाणां मालम् आनयामः, अवश्यं च सर्वान् विक्रेतुं आशासे" इति ।
अन्तिमेषु वर्षेषु ल्हासा-नगरेण विदेशव्यापारस्य विकासं सक्रियरूपेण प्रवर्धितम् अस्ति तथा च समीपस्थैः देशैः क्षेत्रैः सह आर्थिकव्यापार-आदान-प्रदानं गभीरं कृतम् अस्ति विशेषतः अस्मिन् वर्षे विदेशव्यापारस्य गुणवत्तायाः उन्नयनस्य समर्थनार्थं १५ उपायान् प्रारब्धवान् efficiency, and built and put into operation the first border e-commerce overseas warehouse , "9810" व्यवसायस्य उद्घाटनस्य संचालनस्य च साक्षात्कारं, घरेलु-विदेशीय-प्रदर्शनानां प्रचार-प्रचारस्य च आयोजनं, विदेश-व्यापार-उद्योग-विकास-पारिस्थितिकीतन्त्रस्य निर्माणार्थं प्रयत्नः, तथा च बाह्यजगति सर्वतोमुखस्य, बहुस्तरीयस्य, व्यापकस्य च उद्घाटनस्य नूतनस्य प्रतिमानस्य निर्माणं प्रवर्धयन्ति। (China News Network तथा China Tibet News Network इत्येतयोः व्यापकाः प्रतिवेदनाः)
स्रोतः - जनस्य दैनिकग्राहक तिब्बतचैनलम्
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया