समाचारं

इजरायलस्य कृते स्वसैनिकानाम् निवृत्तेः सम्भावनाद्वयम्! किमर्थं भवता लाफा कर्तव्या ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

06:24
गाजादेशे अर्धवर्षं यावत् युद्धं कृत्वा इजरायलसेना सहसा निवृत्ता अभवत्, अतः अन्तर्राष्ट्रीयसमुदायस्य अनेके प्रश्नाः अभवन् यत् ते किमर्थं निवृत्ताः? पश्चात् कथं परिनियोजितव्यम् ? तथा च सर्वाधिकं महत्त्वपूर्णं बिन्दुः अस्ति यत्, राफा अद्यापि युद्धं कर्तुं अर्हति वा?
बहिः विश्लेषणस्य अनुसारं इजरायलसेनायाः निवृत्तेः मुख्यसंभावनाद्वयम् अस्ति ।
प्रथमं इरान्-देशेन सम्भाव्यमानानां "आक्रमणानां" निवारणम् अस्ति । "दूतावासबमप्रहारस्य" घटनायाः अनन्तरं इरान्देशः प्रतिकारं कर्तुं प्रतिज्ञां कृतवान्, परन्तु तत् कर्तुं असफलः अभवत्, येन इजरायलीजनाः घबराहटाः अभवन् । कथ्यते यत् इजरायलस्य २८ दूतावासाः वाणिज्यदूतावासाः च अस्थायीरूपेण बन्दाः सन्ति, इजरायलस्य सैन्यं अपि "उच्चसजगता" अस्ति ।
द्वितीया सम्भावना अस्ति यत् इजरायल्-देशः भविष्यस्य राफा-युद्धस्य सज्जतां कुर्वन् अस्ति । पूर्ववार्तानुसारं इजरायलदेशः रमजानस्य समाप्तेः अनन्तरं कार्यवाही कर्तुं योजनां करोति। दक्षिणगाजादेशे इजरायलसेना चतुर्मासाभ्यधिकं यावत् युद्धं कुर्वती अस्ति, युद्धात् पूर्वं विश्रामं कृत्वा पुनः परिनियोजनं कर्तुं आवश्यकम्।
द्वितीयसंभावना इजरायलेन पुष्टिः कृता अस्ति। ७ दिनाङ्के इजरायलस्य रक्षामन्त्री अवदत् यत् सैनिकानाम् निवृत्तिः "भविष्यस्य मिशनस्य सज्जतायै" अस्ति, यस्मिन् तार्राफा अपि अन्तर्भवति ।
८ दिनाङ्के नेतन्याहू पुनः एकवारं राफाहस्य उपरि अवश्यमेव आक्रमणं करिष्यामि इति बोधितवान् ।
अन्येषु शब्देषु सैनिकानाम् निवृत्तेः अर्थः राफा इत्यनेन सह युद्धं न करणीयः इति न भवति । तद्विपरीतम्, यावत् इजरायलस्य युद्धलक्ष्याणि अपरिवर्तितानि सन्ति, तावत्पर्यन्तं निवृत्तिः केवलं तान्त्रिकसमायोजनं भविष्यति, इजरायल् भविष्ये राफाह-नगरे आक्रमणस्य अवसरान् अवश्यमेव अन्वेषयिष्यति, दक्षिणगाजा-देशं प्रति प्रत्यागन्तुं च अधिकानि सैनिकाः अपि नियोक्ष्यति |.
रफः कुत्र अस्ति ? किमर्थं च अस्माभिः युद्धं कर्तव्यम् ? अद्य तस्य विषये वदामः ।
राफाह-नगरं दक्षिणगाजा-देशस्य लघुनगरम् अस्ति । इजिप्ट्-देशस्य सीमां विद्यते, अन्तर्राष्ट्रीयसहायतां प्राप्तुं प्यालेस्टिनी-जनानाम् अपि महत्त्वपूर्णं द्वारम् अस्ति ।
राफाह-नगरं लघु, प्रायः ६० वर्गकिलोमीटर्-परिमितं, मूलतः केवलं २,८०,००० जनाः आसन् तथापि उत्तरतः दक्षिणं यावत् इजरायल्-देशस्य आक्रमणेन अस्य जनसंख्यायाः तीव्रगत्या १५ लक्षं यावत् विस्तारः जातः, येन गाजा-देशस्य जनानां कृते अन्तिमः आश्रयः अभवत्
विनाशकारी मानवीयस्थित्या राफा इत्यस्य नाम अद्यतनकाले वार्तासु बहुधा दृश्यते। जनाः मलिन-अतिसङ्कीर्ण-आश्रयेषु सङ्कीर्णाः भवन्ति वा वीथिषु, मुक्तस्थानेषु च शिबिरं कुर्वन्ति । २० वर्गमीटर् व्यासस्य तंबूमध्ये एकं वा द्वौ वा परिवारौ स्थातुं शक्यते । सम्पूर्णे नगरे विशालाः तंबूशिबिराणि प्रसारितानि सन्ति, अतः बहवः विदेशीयमाध्यमाः अपि राफाहं "तम्बूनगरम्" इति वदन्ति ।
एतत् गतवर्षस्य अक्टोबर् मासे गृहीतं विमानदृश्यम् अस्ति, यत् संघर्षस्य मासत्रयानन्तरं कृतम् अस्ति। अहं मन्ये सर्वे भेदं ग्रहीतुं शक्नुवन्ति।
अतः केचन विदेशीयमाध्यमाः मन्यन्ते यत् इजरायलस्य निवृत्त्या राफाह-नगरस्य केचन नागरिकाः दक्षिण-गाजा-देशस्य अन्येषु क्षेत्रेषु पुनरागमनाय अपि भवन्ति एतेन मानवीय-दबावः न्यूनीकरिष्यते, इजरायल-देशस्य आक्रमणे लक्ष्यीकरणं च सुकरं भविष्यति |.
नेतन्याहू इत्यनेन उक्तं यत् इजरायल्-देशः राफा-नगरे आक्रमणं कर्तुं किमपि न निवारयितुं शक्नोति। सः अपि विग्रहस्य परिणामेन सह राफां ताडयितुं शक्नोति वा इति समीकरणं करोति!
किमर्थम्‌? तत्र मुख्यानि कारणानि त्रीणि सन्ति।
प्रथमं हमासस्य उन्मूलनम् अस्ति।
इजरायलस्य अनुसारं संघर्षात् पूर्वं हमास-सङ्घस्य प्रायः २४ बटालियनाः आसन्, परन्तु तेषु २० बटालियनाः अधुना "नष्टाः" अभवन्, अधुना ते संगठितं युद्धबलं न सन्ति अस्य ४०,००० युद्धसदस्यानां प्रायः अर्धभागः मृतः अथवा क्षतिग्रस्तः अभवत् । हमास-सङ्घस्य केवलं चत्वारि "पूर्णतया कार्यरताः" बटालियनाः अवशिष्टाः सन्ति, केवलं राफाह-नगरे एव । अन्येषां च बटालियनानाम् केचन अवशेषाः अपि रफाहनगरं निवृत्ताः भवेयुः इति सर्वे जानन्ति स्म, अद्यापि तेषां बहुशः एव आसन्।
अतः इजरायलस्य दृष्ट्या राफाहः हमासस्य अन्तिमः निगूढस्थानम् अस्ति यदि एते सशस्त्राः न दम्यन्ते तर्हि हमासः पुनः समूहीकृत्य पुनरागमनं कर्तुं शक्नोति।
द्वितीयं, हमासस्य नेतृत्वस्य गोलीकरणम् आसीत् । इजरायलस्य अनुसारं ते २४ हमास-बटालियन्-सेनापतयः, ८९ कम्पनी-सेनापतयः च मारितवन्तः । मार्चमासस्य अन्ते हमासस्य “त्रिक्रमाङ्कस्य” ईसा इति कस्साम-ब्रिगेड्-सङ्घस्य उपसेनापतिः अपि वायुप्रहारेन मृतः ।
परन्तु इजरायलसेनायाः अन्ये द्वौ महत्त्वपूर्णौ लक्ष्यौ स्तः एकं गाजापट्टिकायां हमास-सङ्घस्य नेता सिन्वरः, यः ७ अक्टोबर्-दिनाङ्कस्य आक्रमणस्य योजनाकारः अपि आसीत् । अन्यः कस्सन-ब्रिगेड्-सेनापतिः देइफ् आसीत् । हमास-पोलिट्ब्यूरो-नेतृणां हनीयेह-इत्यस्य अतिरिक्तं सिन्वार-देइफ्-इत्येतयोः इजरायल्-देशेन मान्यताप्राप्ताः "प्रथम-सङ्ख्या" "द्वितीय-नम्बर-" च भवेयुः ।
फेब्रुवरीमासे इजरायलसेना अपि सिन्वरस्य तस्य परिवारस्य च गाजासुरङ्गयोः पलायनस्य निगरानीयवीडियो अपि प्रकाशितवती । इजरायल्-देशस्य मतं यत् सिन्वारः मिस्रदेशं न पलायितवान्, राफा-नगरे एव स्थितवान् । इजरायलस्य दृष्ट्या सः हतः वा गृहीतः वा, तत् प्रमुखं विजयम् आसीत् ।
पुनः इजरायल् "फिलाडेल्फिया-गलियारा" पुनः ग्रहीतुं इच्छति ।
फिलाडेल्फिया-गलियारा गाजा-मिस्र-देशयोः मध्ये १४ किलोमीटर्-पर्यन्तं भूमिपट्टिका अस्ति । उत्तरदिशि भूमध्यसागरात् आरभ्य दक्षिणे केलेम शालोम्-बन्दरे समाप्तं भवति, मध्ये राफाह-बन्दरगाहः यस्य विषये वयं प्रायः वार्तासु शृणोमः
१९७९ तमे वर्षे इजिप्ट्-इजरायल-देशयोः शान्तिसन्धिः कृता ततः परं फिलाडेल्फिया-गलियारस्य स्थापना बफर-क्षेत्ररूपेण अभवत् यत् गाजा-देशे शस्त्राणि, आपूर्तिः च न प्रविशन्ति इति परन्तु २००७ तमे वर्षे अनन्तरं फिलाडेल्फिया-गलियारा हमास-सङ्घटनेन गृहीतम् ।
मया पूर्वस्मिन् भिडियायां उक्तं यत् गाजा-इजरायल-देशयोः सीमायाः पार्श्वे "भङ्गः" अधिकं कठिनः अस्ति
राफाह-पार-स्थानम् एव एकमात्रं पार-स्थानम् अस्ति यत् इजरायल-देशेन न नियन्त्रितम् अस्ति । हमासः अत्र सुरङ्गद्वारा शस्त्राणि, गोलाबारूदः इत्यादीनि वस्तूनि अपि तस्करीं करोति अतः नेतन्याहू इत्यनेन गाजा-देशे जनानां, वस्तूनाञ्च प्रवाहं नियन्त्रयितुं, युद्धोत्तर-स्थिरतां च सुनिश्चित्य फिलाडेल्फिया-गलियारां जप्तव्यम् इति
प्रायः सर्वे देशाः इजरायल्-देशं कगारात् पश्चात्तापं कर्तुं आह्वयन्ति, यतः राफा-नगरस्य आक्रमणेन निश्चितरूपेण बहूनां नागरिकानां क्षतिः भविष्यति!
परन्तु इजरायलस्य निवारणाय बहिः जगतः "दबावः" पर्याप्तः नास्ति । इजरायल्-देशः कदापि मानवतावादस्य चिन्ताम् अकरोत् ? भवन्तः कदापि बहिः जनमतात् कदा भीताः अभवन् ? अन्तर्राष्ट्रीयसमुदायः बहुवारं युद्धविरामस्य आह्वानं कृतवान्, परन्तु इजरायल्-देशः सर्वदा तत् सपाटतया अङ्गीकृतवान् ।
अहं प्यालेस्टाइनस्य भविष्यस्य विषये निराशावादी अस्मि। अक्टोबर्-मासस्य ७ दिनाङ्कात् अधुना यावत् वयं चलन्तं विनाशकारीं मानवीयसंकटं दृष्टवन्तः, यत्र गाजा-देशे ३३,००० जनानां प्राणाः गताः | परन्तु अन्तर्राष्ट्रीयसमुदायः सारभूतसमाधानं कर्तुं न शक्नोति, युद्धविरामसम्झौताः च वारं वारं अङ्गीकृताः सन्ति । केचन प्रमुखाः देशाः एकस्मिन् समये एव आपूर्तिं विमानेन पातयन्ति, गोलाबारूदं च वितरन्ति ।
यद्यपि इजरायल् इत्यनेन विभिन्नकारणात् अस्थायीरूपेण स्वसैनिकाः निवृत्ताः, तथापि एकदा इराणस्य आक्रमणस्य खतरा दूरीकृत्य अन्तर्राष्ट्रीयसमुदायस्य दबावः शिथिलः जातः चेत् इजरायल् राफाह-नगरे आक्रमणं कर्तुं शक्नोति, ततः युद्धं पुनः आरभ्यते तावत् अधिकाः स्त्रियः बालकाः च रक्तकुण्डे पतन्ति ।
अवश्यं, अहं निश्छलतया आशासे यत् मम निराशावादः गलतः अस्ति, तथा च इजरायल्-देशे दबावं स्थापयितुं सम्पूर्णस्य अन्तर्राष्ट्रीय-समुदायस्य कृते सैनिक-निवृत्तिः महत्त्वपूर्णः अवसरः भविष्यति |.
समाचारपत्रं पश्यन्तु : झाङ्ग यिये
सम्पादकः चेन वेइकिन्
कला सम्पादक: जिन लिवेई
सम्पादकः झाङ्ग यिये
प्रतिवेदन/प्रतिक्रिया