समाचारं

"गुणवत्तायां दक्षतायां च सुधारः, जनानां आजीविकायाः ​​विषये केन्द्रितः" बीजिंग-संस्था वर्षस्य प्रथमार्धे विसङ्केतनस्य प्रचारस्य च विषये रिपोर्ट् कार्डं प्रकाशयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८६ सामान्यनिर्माणकम्पनयः मुक्ताः अभवन्, तेषां सुधारः च अभवत्; समयात् पूर्वं सम्पन्नम्; रोगं, सुधारं सुधारयितुम्, सुधारं च प्रवर्धयतु” (अतः परं “विशेषकार्याणि” इति उच्यते) अग्रेसरणं निरन्तरं कृतवान् यत् विकेन्द्रीकरणं सुधारणं च साधनरूपेण सुधारं च लक्ष्यरूपेण कृत्वा गुणवत्तां कार्यक्षमतां च सुधारयितुम् अधिकं ध्यानं दातव्यम्, तथा च दातव्यम् जनानां उत्तमजीवनस्य आकांक्षायां अधिकं ध्यानं दत्तम्।

शिक्षायाः चिकित्सासंसाधनस्य च विन्यासस्य अनुकूलनं करणम्

"विकेन्द्रीकरणं सुधारणं च सुधारं प्रवर्धयति। विकेन्द्रीकरणं सुधारणं च साधनानि सन्ति, राजधानीया: कार्याणां निरन्तरं अनुकूलनं सुधारणं च मौलिकं लक्ष्यं भवति वर्षस्य विशेषकार्याणि अराजधानीकार्यस्य विकेन्द्रीकरणस्य प्रमुखबिन्दुं दृढतया गृहीतवन्तः तथा च नगरविकासं प्रवर्धितवन्तः।

विशेषतया विकेन्द्रीकरणकार्यं सशक्ततया, व्यवस्थिततया, प्रभावीरूपेण च प्रवर्धितम्, ८६ सामान्यनिर्माणकम्पनीनां विकेन्द्रीकरणं, सुधारः च कृतः, तेषु ६ रसद-आधारानाम्, ४ प्रथम-स्तरीय-थोक-बाजाराणां च योजना, निर्माणं, नवीनीकरणं, उन्नयनं च त्वरितम् अभवत् , the Beijing Fresh Agricultural Products Circulation Center was successfully opened Baliqiao Agricultural Products Wholesale Market इत्यस्य थोककार्यं स्वीकृत्य 1,024 व्यापारिणः सुचारुतया स्थानान्तरिताः सन्ति, तेषां संचालनं निरन्तरं कृतम् अस्ति।

चिकित्सा-स्वास्थ्य-संसाधनानाम् विन्यासः निरन्तरं अनुकूलितः अस्ति, तथा च मैत्री-अस्पतालस्य शुन्यी-परिसरस्य चिकित्सालयाः उद्घाटिताः, अन्झेन्-अस्पतालस्य टोङ्गझौ-परिसरस्य, जिशुइटान्-अस्पतालस्य हुइलोङ्गगुआन्-परिसरस्य द्वितीयचरणं च सम्पन्नम् अस्ति and are expected to be put into use before the end of the year .

अधिकउच्चगुणवत्तायुक्तानां मूलभूतशिक्षासंसाधनानाम् बाह्यनियोजनं प्रवर्धयितुं हुआङ्गचेन्गेन् प्राथमिकविद्यालयस्य डाक्सिङ्ग ज़िहोङ्गमेन् शाखा अस्मिन् वर्षे सम्पन्नस्य अपेक्षा अस्ति; ;

कोरक्षेत्रे घनत्वस्य गुणवत्तायाश्च न्यूनीकरणस्य प्रचारं निरन्तरं कुर्वन्तु, तथा च बैता मन्दिर इत्यादिषु प्रमुखक्षेत्रेषु १३०० गृहेषु आवेदन-आधारित-पट्टे-रद्दीकरणं सम्पन्नं कुर्वन्तु, यत् प्रभावीरूपेण प्राचीनराजधानीशैल्याः पुनर्स्थापनं तथा च गुणवत्तायाः सुधारं प्रवर्धयति जीवनस्य वातावरणं १४ आवाससम्पत्त्याः नवीनीकरणं सुधारणं च सम्पन्नं करोति, तथा च बीजिंगजन्टिङ्ग् इत्यत्र प्रवासी चीनीयरात्रिनिकुञ्जं होटलं "पूर्ववत् पुरातनं पुनर्स्थापनं" इति पद्धतिं स्वीकुर्वति, ऐतिहासिकवास्तुशैलीं धारयितुं आधारेण च नूतनं रूपं करोति मूल ओवरसीज चाइनीज होटेलस्य।

मध्यनगरक्षेत्रे १४,००० नूतनानि पार्किङ्गस्थानानि योजिताः

वर्षस्य प्रथमार्धे विशेषकार्याणि "सप्त-अवस्थाः" "पञ्च-लक्षणाः" च परितः जनानां आजीविका-परियोजनानां प्रवर्धनं प्रति केन्द्रीकृतानि, जनानां "भोजनं, वस्त्रं, आवासं, परिवहनं च" इति विषये ध्यानं दत्तवन्तः इति कथ्यते

बीजिंगनगरविकाससुधारआयोगस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते नागरिकान् आत्मविश्वासेन भोजनं कर्तुं आरामेन शॉपिङ्गं कर्तुं च अनुमतिं दातुं बीजिंगदेशेन ३०० वृद्धानां परिचर्याभोजनस्थानकानां निर्माणं समयात् पूर्वमेव सम्पन्नं कृत्वा परिवर्तनं उन्नयनं च प्रवर्धितम् वृद्धानां परिचर्याभोजनसहायतासेवानां स्थायिसंचालनक्षमतां वर्धयितुं केन्द्रीयनगरे ५१ योग्यवृद्धपरिचर्यास्थानकानि विपण्य-उन्मुखसञ्चालनानि यावत्। Xizhimen वाणिज्यिकमण्डलं, Huairou न्यू सिटी वाणिज्यिकमण्डलं, Pinggu Wandefu वाणिज्यिकमण्डलम् इत्यादीनां "नवीनीकरणं" उन्नतीकरणं च कृतम् अस्ति, तथा च 55 सुविधाजनकजीवनजिल्हाः निर्मिताः सन्ति, येन द्वारे सब्जीविपणः, गलीपार्श्वे सुपरमार्केटः, तथा च चौराहस्य समीपे उद्यानं सर्वे Within reach सन्ति।

जनानां जीवनवातावरणं प्रभावीरूपेण सुधारयितुम् अतिदेयपुनर्वासपरियोजनानि व्यवस्थितरूपेण उन्नतानि सन्ति, यत्र डोङ्गचेङ्ग वाङ्गतान् आवासनवीनीकरणपरियोजनायां १३०० तः अधिकाः गृहाः स्थानान्तरिताः सन्ति ३०० तः अधिकानां भूमिगतस्थानानां (नागरिकवायुरक्षापरियोजनानां) कार्यात्मकपुनर्स्थापनं पुनः उपयोगः च सम्पन्नः अस्ति, येषु २४ सामुदायिकक्रियाकलापकेन्द्राणां, सामग्रीभण्डारस्य, अन्यसुविधासुविधानां च निर्माणार्थं उपयुज्यते

जनानां यात्रास्थितौ सुधारं कर्तुं, पुरातनकारखानानां अकुशलभवनानां च नवीनीकरणेन, खण्डानां नवीकरणेन च नूतनपार्किङ्गसुविधानां सम्भाव्यस्थानं गभीररूपेण अन्वेष्टुं च, मध्यनगरे नूतननिर्माणद्वारा, स्तब्धसाझेदारीद्वारा च १४,००० नवीनपार्किङ्गस्थानानि योजिताः सन्ति . "बीजिंग स्थिरयातायातसाझा पार्किङ्ग" WeChat एप्लेट् ऑनलाइन अस्ति निवासी स्वस्य आवश्यकतानुसारं विविधरीत्या, यथा प्रति भ्रमण/मासम्, साझापार्किंगसेवानां कृते ऑनलाइन-मञ्चस्य उपयोगं कर्तुं शक्नुवन्ति। हैडियनमण्डलस्य चुआङ्ग्ये रोड् तथा टोङ्गझौ मण्डलस्य ताइहु वेस्ट् रोड् इत्यनेन हरितीकरणं पुनः रोपणं च मार्गमरम्मतं च इत्यादीनि व्यापकसुधाराः सम्पन्नाः, येन अधिकसुलभयात्रायाः सह नगरीयस्थानानि निर्मिताः, नागरिकानां कृते अधिकं सुखदं वातावरणं च निर्मितम् अस्ति

बीजिंग रेलस्थानकं भित्तिविध्वंसनं पारदर्शकं दृश्यं च साक्षात्करोति

बीजिंगनगरविकाससुधारआयोगस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् विशेषकार्याणि वर्षस्य प्रथमार्धे मेगाशासनव्यवस्थायाः नवीनीकरणस्य कार्यमार्गस्य पालनम् अकरोत् नगरेषु नगरविकासस्य गुणवत्तां वर्धयितुं "संयोजनमुष्टिप्रहारं" स्थापयित्वा।

प्रथमं समस्याशासनद्वारा विकासक्षमतां मुक्तं कुर्वन्तु। तथ्याङ्कानि दर्शयन्ति यत् १०.९५ मिलियन वर्गमीटर् अवैधनिर्माणं ७८७ हेक्टेयरभूमिं च रिक्तं कृतम्, प्रायः ३९,००० नगरीय-असज्जा-वस्तूनाम् नवीनीकरणं कृतम्, तथा च १६१ प्रमुखचतुष्कोणेषु गैर-मोटरयुक्तानां वाहनानां, पदयात्रिकाणां च अवैध-दराः न्यूनीकृताः "गतिशीलनिष्कासनस्य" कार्यविचारः "प्रत्येकस्य प्रकरणस्य अन्वेषणं अन्वेषणं च निवारणं च" इत्यस्य अनुसारं कृतम् आसीत्, यत् ग्रीष्मर्तौ मार्गकब्जासमस्यानां पुनःप्रत्यागमनप्रवृत्तिं प्रभावीरूपेण नियन्त्रयितुं शक्नोति

द्वितीयं, प्रमुखस्थानकक्षेत्राणां परिष्कृतप्रबन्धनसेवाक्षमतासु निरन्तरं सुधारः कृतः अस्ति । बीजिंग-स्थानकेन "भित्तिषु दृश्येषु च निष्कासनं" प्राप्तम्, चौक-मध्ये ४ पुलिस-सुविधाः अनुकूलिताः, एकीकृताः च, तथा च वर्ग-तलस्य ४,०२७ वर्गमीटर्-परिमितं पुनः प्रशस्तं कृतम् अस्ति, उत्तमस्य भव्यस्य च बीजिंग-स्थानकस्य अनावरणं "चीनस्य first station" Chang'an Street दृश्यस्य पूरकं भवति, येन यात्रिकाणां कृते प्रस्थानार्थं सम्यक् स्थानं भवति। भवान् Chang'an Street एकदृष्ट्या द्रष्टुं शक्नोति।

नगरस्य हरितवर्णीयं “आधारं” निरन्तरं सुदृढं कुर्वन्तु । ध्वंसनेन विध्वंसनेन च रिक्तं २१४.७६ हेक्टेर् भूमिं २१४.७६ हेक्टेर् भूमिं हरितं कर्तुं प्रयुक्ता, तथा च ५०६.८१ हेक्टेर् भूमिः हरितजालेन आच्छादिता यस्याः एकवर्षे अन्तः उपयोगस्य योजना नासीत्, "हरितभूमिः द्रष्टुं अनावृता बीजिंग-कलाकेन्द्रस्य उत्तरभागे "हरिद्रादर्शनार्थं अनावरणं" अभवत्

तदतिरिक्तं वयं शासनप्रकारस्य वीथीनां नगरानां च "कठिनसुविधाः" "मृदुशासन" च द्वयोः क्षमतायोः उन्नयनार्थं प्रयत्नानाम् समन्वयं करिष्यामः। ज्ञातं यत् ४४५ वार्षिकशासनकार्यस्य समग्रप्रगतिः ५९.३% यावत् अभवत्, येषु ५९ सम्पन्नानि सन्ति, तथा च फाङ्गशान् किन्फू होम समुदायस्य विद्युत्प्रदायस्य नवीनीकरणम् इत्यादीनां कठिनसमस्यानां समाधानं कृतम् अस्ति

बीजिंग बिजनेस डेली रिपोर्टर जिन् चाओली चेंग लिआंग

प्रतिवेदन/प्रतिक्रिया