समाचारं

इजरायलस्य नेतृत्वे आन्तरिकविवादः उजागरः : सुरक्षाधिकारिणः बन्धकसौदां कर्तुं सहमताः सन्ति, परन्तु नेतन्याहूः क्रोधेन तस्य निन्दां करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अगस्तमासस्य ५ दिनाङ्के ब्रिटिश-वित्तीय-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं इजरायल्-नेतृत्वेन अद्यैव गाजा-देशे युद्धविराम-वार्तालापस्य विषये कलहः अभवत् ).

अस्मिन् विषये परिचितः व्यक्तिः प्रकटितवान् यत् नेतन्याहू इजरायलस्य सुरक्षाधिकारिणां च महत् मतभेदः अस्ति "सम्प्रति सर्वेषां सुरक्षाधिकारिणां मतं यत् इजरायलस्य सम्झौतेः कृते कोऽपि बाधकः नास्ति, परन्तु एतत् नेतन्याहू इत्यनेन अवश्यमेव सहमतिः कर्तव्या" इति।

समाचारानुसारं युद्धविरामसम्झौते समर्थनं कुर्वन्तः सुरक्षाअधिकारिणः इजरायलरक्षासेनायाः प्रमुखः हेजी हलेवी, इजरायलगुप्तचर-गुप्तसेवायाः (मोसाद्) प्रमुखः डेविड् बानिया, इजरायलस्य सामान्यसुरक्षासेवायाः (सिन् बेट्) रोनान् च प्रमुखः सन्ति बर्र् । विषये परिचिताः जनाः अपि प्रकटितवन्तः यत् गतसप्ताहे विवादास्पदसमागमे उपस्थिताः सर्वे रक्षाधिकारिणः सौदानां पक्षे आसन्।

इजरायलस्य रक्षामन्त्री गलान्टे अपि सम्झौतेः समर्थनं करोति इति मन्यते सः गतसप्ताहे इटलीदेशस्य रक्षामन्त्री सह दूरभाषेण अवदत् यत् "बन्धकविनिमयसम्झौतां प्राप्तुं महत्त्वपूर्णम् अस्ति।

इजरायलस्य प्रधानमन्त्री नेतन्याहू (मध्य), रक्षामन्त्री गलान्टे (वामभागे) इजरायलस्य रक्षाबलस्य मुख्याधिकारी हलेवी (दक्षिणे) च द पेपर

परन्तु नेतन्याहू "कठोर" वृत्तिम् अङ्गीकुर्वति, युद्धविरामसम्झौतेः विरोधं च सर्वदा कृतवान् । इजरायल-चैनल-१२ इत्यादिभिः इजरायल-माध्यमैः नेतन्याहू-संस्थायाः सुरक्षा-अधिकारिभिः सह रात्रौ विलम्बेन घोर-विवादः कृतः इति प्रकाशितम् । सः जुलै-मासस्य ३१ दिनाङ्के सुरक्षा-अधिकारिणः ताडितवान् यत् - "भवन्तः सर्वे कायराः सन्ति, वार्तालापं कर्तुं न जानन्ति... प्रधानमन्त्रिणः उपरि दबावं मा स्थापयन्तु, (हमास-गाजा-पट्टिकायाः ​​नेतारं) सिन्वर-इत्यत्र दबावं कुर्वन्तु।

इजरायलस्य सुरक्षाधिकारिणः प्रतिवादं कृतवन्तः यत् १० मासानां संघर्षस्य अनन्तरं हमास-सङ्घस्य "पर्याप्तं क्षतिः" अभवत्, इजरायल्-देशेन गाजा-पट्टिकायाः ​​खतरा दुर्बलः अभवत् इति तेषां मतं यत् इजरायल्-देशेन युद्धविराम-सम्झौतेः, निरोधितानां आदान-प्रदानस्य च अवसरं ग्रहीतुं आवश्यकम् अस्ति ।

फाइनेन्शियल टाइम्स् इति वृत्तपत्रेण दर्शितं यत् गाजादेशे युद्धविरामवार्तालापः मासान् यावत् स्थगितः अस्ति, यत्र हमासः "युद्धस्य स्थायिसमाप्तिः" इति आग्रहं करोति, नेतन्याहू च एतत् आग्रहं अङ्गीकृतवान् गतमासे हमास-सङ्घटनेन युद्धस्य समाप्त्यर्थं वार्तायां विलम्बं कर्तुं सहमतिः दत्ता, यावत् त्रिचरणीययुद्धविरामसौदानां प्रथमः सम्पन्नः न भवति तावत् यावत् "प्रमुखं रियायतं" दत्तवान्

परन्तु वार्तायां परिचिताः अनेके जनाः प्रकाशितवन्तः यत् तदनन्तरं नेतन्याहू "कठिनपरिस्थितयः" अग्रे कृतवान्, गाजापट्टिकायाः ​​मिस्रस्य च सङ्गमे "फिलाडेल्फिया-गलियारात्" निवृत्तिम् अङ्गीकृतवान्, हमास-उग्रवादिनः उत्तर-गाजा-देशं प्रति प्रत्यागमनं निवारयितुं च आग्रहं कृतवन्तः . इजरायल-निरोधितानां, प्यालेस्टिनी-कारागारस्य च संख्यायाः विषये अपि मतभेदाः सन्ति, येषां मुक्तिः भविष्यति ।

"मध्यस्थाः एतत् सन्देशं प्रेषयितुं प्रयतन्ते यत् यावत् इजरायल् स्वस्थानं मृदु न करोति तावत् वार्तायां अन्यः विघ्नः भवितुम् अर्हति" इति एकः राजनयिकः अवदत्।

इजरायल्-गाजा-पट्टिकायोः सीमायां इजरायल्-टङ्कानां दृश्य-चीनी-देशः

इजरायलस्य टाइम्स् इति वृत्तपत्रे उक्तं यत् नेतन्याहू इत्यनेन प्रस्तावितानां शर्तानाम् विरोधः हलेवी, गलान्ट् इत्यादिभिः वरिष्ठैः सुरक्षाधिकारिभिः कृतः इति तेषां मतं यत् नेतन्याहू वार्तायां बाधां जनयति, अतः वार्तायां भङ्गः भविष्यति इति। इजरायलप्रधानमन्त्रीकार्यालयेन तु हमासस्य समस्यायाः दोषं दत्त्वा हमासः "सम्झौते दर्जनशः परिवर्तनं कर्तुं प्रयतते" इति दावान् अकरोत् । नेतन्याहुः सुरक्षाधिकारिणः भर्त्सितवान् इति अपि प्रधानमन्त्रिकार्यालयेन अङ्गीकृतम्।

विश्लेषकाः मन्यन्ते यत् इजरायलस्य आन्तरिकराजनीतिः नेतन्याहू इत्यस्य निर्णयनिर्माणं प्रभावितं करोति। सुदूरदक्षिणपक्षस्य राष्ट्रियसुरक्षामन्त्री इटामारबेन्-ग्वेर्, वित्तमन्त्री बेजालेल् स्मोट्रिच् च जूनमासे धमकी दत्तवन्तौ यत् यदि सः किमपि प्रकारस्य युद्धविरामस्य सत्ताधारी गठबन्धनं स्वीकुर्यात् तर्हि ते दलात् बहिः नेष्यन्ति इति।

इजरायलस्य सूत्रैः फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समीपे उक्तं यत् नेतन्याहू अमेरिकीसर्वकारेण हस्ताक्षरितं "समझौतापत्रं" प्राप्तुं अन्तिमसप्ताहेषु अमेरिकादेशे दबावं ददाति। यदि सम्झौतेः प्रथमचरणस्य अन्ते वार्ता भग्नाः भवन्ति तर्हि "समझौतापत्रम्" इजरायल् गाजापट्ट्यां सैन्यकार्यक्रमं पुनः आरभुं शक्नोति एतेन नेतन्याहुः सुदूरदक्षिणपक्षस्य शान्तिं कर्तुं साधनं प्राप्नुयात् ।

स्रोतः स्पष्टतया अवदत् यत् "नेतन्याहू सम्झौतेः बहिः गत्वा हमास-सङ्घस्य आक्रमणं निरन्तरं कर्तुम् इच्छति। सः सम्झौता बाध्यकारी न भवेत्।"

इजरायल-आक्रमणे हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य हाले एव मृत्योः कारणात् गाजा-युद्धविराम-वार्तायां अधिकानि कष्टानि सन्ति कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मदः ३१ जुलै दिनाङ्के अवदत् यत् यदा वार्ता प्रचलति तदा गाजादेशे राजनैतिकहत्याः, नागरिकानां उपरि आक्रमणानि च निरन्तरं भवन्ति "यदा एकः दलः अन्यस्य पक्षस्य वार्ताकारस्य हत्यां करोति तदा मध्यस्थता कथं सफला भवितुम् अर्हति" इति।

मिस्रस्य विदेशमन्त्रालयेन अपि इजरायलस्य निन्दा कृता यत् सः मध्यस्थतायाः विध्वंसं कृत्वा गाजादेशे युद्धस्य समाप्त्यर्थं प्यालेस्टिनीजनानाम् दुःखस्य समाप्त्यर्थं मिस्रस्य तस्य भागिनानां च प्रयत्नानाम् दुर्बलीकरणं कृतवान् "अस्मिन् क्षेत्रे वर्धमानः प्रगतेः अभावेन सह सङ्गच्छते गाजादेशे युद्धविरामवार्तालापः, वर्धमानः "

इजरायलस्य निकटसहयोगिनः अमेरिकादेशः अपि इजरायल्-देशं क्षेत्रीयतनावानां निवारणाय यथाशीघ्रं युद्धविरामं कार्यान्वितुं आग्रहं कृतवान् । अमेरिकीराष्ट्रपतिः जो बाइडेन् गतसप्ताहे नेतन्याहू इत्यनेन सह दूरभाषेण उक्तवान् यत् इजरायल्-देशः युद्धविराम-सम्झौतेः अवसरं ग्रहीतुं अर्हति इति। नेतन्याहू इत्यनेन सह मया अतीव प्रत्यक्षं वार्तालापः कृतः, अधुना अस्माकं समीपे युद्धविरामस्य आधारः अस्ति, तेषां तत्कालं कार्यवाही कर्तव्या इति बाइडेन् अवदत्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।