समाचारं

ज़ेर्झिन्स्क्-नाट्यगृहे रूसीसेना इदानीं कियत् प्रदेशं जित्वा अस्ति ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति डोनेट्स्क-अग्रभागस्य न्यूयॉर्क-नगरं-जेर्झिन्स्क्-पक्षे भयंकरं युद्धं भवति ।

यदा रूसीसेना प्रथमवारं ज़ेर्झिन्स्क्-नगरे "सुरङ्ग"-अभियानं प्रारब्धवती तदा केवलं प्रथम-डोनेट्स्क-सेनायाः १३२ तमे मोटरयुक्त-राइफल-ब्रिगेड्-इत्यत्र "दिग्गजानां" स्वयंसेवी-ब्रिगेड्-इत्येतयोः निवेशः कृतः

पश्चात् "न्यूयॉर्कनगरम्" इति दिशायाः प्रक्षेपणानन्तरं रूसीसेनायाः संख्या प्रथमस्य डोनेट्स्क् सेनायाः ९ मोटरयुक्ता राइफलब्रिगेड् आसीत्

कृपया ज्ञातव्यं यत् 9th Motorized Rifle Brigade मूलतः केन्द्रीयसमूहस्य वामभागे आसीत् 9th Motorized Rifle Brigade केवलं आक्रमणं विना युद्धं कर्तुं चलबलं नियोक्तुं शक्नोति स्म

न्यूयॉर्क-चेक्-दिशि युक्रेन-सेना १० तः अधिकानि ब्रिगेड्-समूहानि सुदृढां कृत्वा रूस-सेनायाः पूर्वसैनिकाः निश्चितरूपेण पर्याप्ताः न सन्ति

अतः रूसीसेना अपि सुदृढीकरणं कृतवती, तस्य सुदृढीकरणार्थं प्रथमस्य डोनेट्स्क-सेनायाः प्रथम-मोटरयुक्त-राइफल-ब्रिगेड्-इत्यस्य चलसैनिकानाम् स्थानान्तरणं कृतवती तथा च अत्यन्तं कठिनं भविष्यति इति अनुमानं भवति संस्थापनव्यवस्थायाः पुनर्गठनं कठिनम्।

अस्मिन् सन्दर्भे रूसीसेना चेक-न्यूजीलैण्ड्-दिशि प्रथम-डोनेट्स्क-सेनायाः कुल-त्रयः मोटरयुक्त-राइफल-ब्रिगेड्-समूहाः, तथैव वेटरन्स्-स्वयंसेवी-ब्रिगेड्-इत्यस्य च निवेशं कृतवन्तः

स्पष्टतया वयं पूर्णसङ्गठितव्यवस्थायाः आधारेण अपि रूसीसेनायाः अत्र लाभः नास्ति, अपि च स्पष्टः हानिः अपि अस्ति ।

तथापि अद्यापि एतेन लघुबलेन आक्रमणं कुर्वन् अस्ति ।

न्यूयॉर्कनगरस्य दिशां उदाहरणरूपेण गृहीत्वा रूसीसेनायाः अत्र केवलं ९ मोटरयुक्तं राइफलब्रिगेड् अस्ति यद्यपि सा सम्पूर्णतया युद्धे भागं गृह्णाति तथापि युक्रेनसेनायाः २ नियमितब्रिगेड्, २ प्रादेशिकैः सह निबद्धुं प्रवृत्ता भविष्यति ब्रिगेड्स्, तथा २ स्वतन्त्राः बटालियनाः प्रतिआक्रमणं विना प्रतिद्वन्द्विनं फसयितुं साधु फलतः आक्रामकं निर्वाहयति परिणामान् च प्राप्नोति।

वर्तमान समये ९ तमे मोटर चालित-राइफल-ब्रिगेड्-संस्थायाः नदी-उपत्यकायां स्वस्य स्थानं सुदृढं कृत्वा, पूर्वदिशि युक्रेन-सेनायाः मूल-रक्षा-क्षेत्रं संपीडितम्, पश्चिमदिशि स्थितस्य उच्चभूमिस्य भागं च गृहीतम् अस्ति सेना न्यूयॉर्कनगरस्य मुख्यशरीरस्य उपरि आक्रमणं कर्तुं अतीव उत्तमं बाधकं।

मुख्यनगरे प्रवेशानन्तरं रूसीसेना सम्प्रति पक्षद्वयेन कार्यं कुर्वती अस्ति, नगरस्य केन्द्रे औद्योगिकक्षेत्रे प्रारम्भिकं पिन्सर-आक्रमणं कृत्वा अवश्यं, रूसीसेनायाः कार्याणि कृते एतत् सर्वाधिकं खतरा नास्ति

रूसी ९ तमस्य मोटरयुक्तस्य राइफल-ब्रिगेडस्य मुख्या हाले प्रगतिः दक्षिणपक्षीयदिशि अस्ति ।

यतो हि न्यूयॉर्कनगरस्य, ज़ेर्झिन्स्क्-नगरस्य च दिशि रूसी-आक्रमणं मूलतः विच्छिन्नं आसीत्, अद्यापि मध्ये एकं विशालं क्षेत्रस्थानं आसीत् यत् न स्वच्छं कृतम् आसीत्

अवश्यं रूसीसेनायाः सम्प्रति एतेषां क्षेत्राणां प्रत्यक्षतया स्वच्छतायाः योजना नास्ति ।

मुख्यं सोपानं यत् यदि न्यूयॉर्क-नगरस्य चेक-नगरस्य च दिशि रूसीसैनिकाः सम्बद्धाः सन्ति तर्हि उपर्युक्तक्षेत्रेषु युक्रेन-सैनिकाः केवलं धारयितुं न शक्नुवन्ति |.

अधुना रूसीसेनायाः विकासस्य दिशा आक्रामकदिशाद्वयस्य "संयोजनं" निर्मातुं भवति ।

अतः वयं ज़ेर्झिन्स्क्-नगरस्य दिशि गतवन्तः ।

आश्चर्यजनककार्यक्रमेण रूसीसेना प्रथमपङ्क्तिजलपम्पिंगस्थानकं शुमीग्रामं च गृहीतवती पश्चात् लेनिन्सिक्-इत्येतत् स्वच्छं कृत्वा युक्रेन-सेनायाः प्रथमपङ्क्तिस्थानानि पूर्णतया समाप्तवती

द्वितीयपङ्क्तिः युक्रेन-सेनास्थानानि द्रुझबा, किरोवे, आर्टेमोवो च सन्ति यद्यपि रूसीसेना पूर्वमेव आक्रमणं कृतवती अस्ति तथापि एकस्मिन् दंशने एवम् विशालं नगरं खादितुम् कठिनम् अस्ति

विशेषतः युक्रेन-सेना-बलस्य आगमनानन्तरं रूसी-सेनायाः प्रगतिः अधिका कठिना भविष्यति ।

परन्तु एतत् न भवति अपि अर्धमार्गेण ।

यदि रूसीसेना एतौ नगरद्वयं पूर्णतया गृह्णाति तर्हि रूसीसेना वस्तुतः ज़ेर्झिन्स्क्-नगरं प्रविशति ।

अपि च न्यूयॉर्क-नगरस्य दिशि प्रतिध्वनितस्य आर्थोमोवो-दिशि रूसीसेनायाः भङ्गेन युक्रेन-सेनायाः कृते पूर्वमेव पार्श्वभागे स्थापिते क्षेत्रे धारणं कठिनम् अस्ति

इदानीं यदा अस्मिन् क्षेत्रे स्थितानां विशालः क्षेत्रः अन्येभ्यः समर्पितः अस्ति, तदा युद्धरेखाः समं भवन्ति चेत् युक्रेन-सेना अपि संकटे भविष्यति

अतः सम्पूर्णे न्यूयॉर्क-जेर्झिन्स्क-दिशि युक्रेन-सेनायाः वर्तमान-कार्यक्रमाः अत्यन्तं खतरनाकाः सन्ति, भविष्ये कथं समायोजनं कर्तव्यम् इति सम्पूर्ण-रक्षा-रेखायाः प्रवेशः भविष्यति इति जोखिमः अस्ति