समाचारं

"फॉर्च्यून्" फॉर्च्यून् ग्लोबल ५०० इत्यनेन घोषितं यत् वाहन-अन्तर्जाल-उद्योगः पुनः स्वस्थः भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के बीजिंगसमये विश्वेन सह युगपत् नवीनतमा फॉर्च्यून ग्लोबल ५०० इति सूची प्रकाशिता । अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विकजीडीपी इत्यस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति

सूचीयां समावेशस्य सीमा (न्यूनतमविक्रयराजस्वम्) ३०.९ अब्ज अमेरिकीडॉलरतः ३२.१ अब्ज अमेरिकीडॉलर् यावत् वर्धिता । सूचीस्थानां सर्वेषां कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे २.३% वर्धितः, प्रायः २.९७ खरब अमेरिकीडॉलर् यावत् । ५०० कम्पनीनां कुललाभस्य पूर्ववर्षे (२०२२) सूचीस्थानां कम्पनीनां अपेक्षया किञ्चित् न्यूनत्वस्य अतिरिक्तं अन्ये सूचकाः, यत्र कुलसम्पत्तयः, कुलशुद्धसम्पत्तयः, कुलकर्मचारिणां संख्या च सन्ति, ततः परं सर्वोच्चशिखरं प्राप्तवन्तः फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनस्य स्थापना ।

अस्मिन् वर्षे २०२३ तमे वर्षे चीनदेशस्य १३३ कम्पनीनां कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् अस्ति । एतेषु १० कम्पनीषु प्रथमवारं चेरी ३९.१ अब्ज अमेरिकीडॉलर् राजस्वं प्राप्य ३८५ तमे स्थाने अस्ति । अन्येषां ९९ कम्पनीनां अधिकांशस्य क्रमाङ्कनं वर्षे वर्षे वर्धितम् अस्ति ।

गतवर्षे BYD इति चीनीयकम्पनी आसीत् यया स्वस्य क्रमाङ्कनं सर्वाधिकं सुधारितम्। अस्मिन् वर्षे कम्पनीयाः राजस्वं गतवर्षे ६३ अरब अमेरिकीडॉलर् तः ८५.१ अब्ज अमेरिकी डॉलरं यावत् वर्धितम्, पूर्ववर्षस्य तुलने ६९ स्थानानि च अस्य श्रेणीसुधारः अभवत् तस्मिन् एव काले गतवर्षे प्रथमवारं सूचीं कृत्वा अस्मिन् वर्षे CATL इत्यस्य राजस्वं ४८.८ अब्ज अमेरिकीडॉलर् तः ५६.६ बिलियन अमेरिकी डॉलरपर्यन्तं वर्धितम् । जीली इत्यस्य राजस्वस्य अपि ४० स्थानेषु सुधारः अभवत्, यत् ६०.४ बिलियन अमेरिकी डॉलरतः ७०.४ बिलियन अमेरिकी डॉलरं यावत् अभवत् । एताः कम्पनयः चीनीयकाराः विशेषतः विद्युत्काराः विश्वविपण्यं प्रति चालयन्ति ।

"क्रमाङ्कनस्य एतस्य सुधारस्य अर्थः अस्ति यत् वाहन-उद्योगस्य समग्र-प्रतिरूपेण प्रमुखाः परिवर्तनाः अभवन्, नूतन-बुद्धिमान् उत्पादकता-भवनस्य संस्थापकः प्रवर्तकः च युआन् शुआइ इत्यनेन उक्तं यत् एषः परिवर्तनः मुख्यतया विद्युत्-वाहनानां बुद्धिमान् च उदये प्रतिबिम्बितः अस्ति network technology , पारम्परिक ईंधनवाहनविपण्यस्य प्रतिस्पर्धात्मकं परिदृश्यं परिवर्तयति। प्रौद्योगिकी-नवीनतायाः, विपण्य-माङ्ग-वृद्धेः च उपरि अवलम्ब्य नूतनाः ऊर्जा-वाहन-कम्पनयः उद्योगे नूतनानां बलानां रूपेण द्रुतगत्या उद्भूताः सन्ति । तस्मिन् एव काले बुद्धिमान् संजालप्रौद्योगिक्याः लोकप्रियतायाः कारणेन वाहन-उद्योगस्य डिजिटल-परिवर्तनं सीमापार-एकीकरणं च प्रवर्धितम्, येन उद्योगस्य विकासे नूतनाः विकास-बिन्दवः आगताः

तस्मिन् एव काले अस्मिन् समये १२८ चीनीय-कम्पनीषु (हाङ्गकाङ्ग-सहिताः) ५ नूतनाः कम्पनयः पुनः सूचीकृताः च कम्पनयः विहाय, ६ कम्पनीषु च येषां श्रेणी अपरिवर्तिता अस्ति, तेषु ४६ कम्पनयः स्वक्रमाङ्कनं सुदृढं कृतवन्तः, परन्तु ७१ रैङ्कं न्यूनीकृतम् अन्तर्जालक्षेत्रे बृहत्कम्पनीनां समग्रवृद्धिः वर्धिता अस्ति । ५ पञ्चसु अन्तर्जाल-विशालकायेषु, अलीबाबा-नगरं विहाय, यत् द्वौ स्थानौ पातितवान्, JD.com, Tencent, Meituan च सर्वेषां क्रमाङ्कनं सुदृढं कृतवन्तः, Pinduoduo प्रथमवारं सूचीं कृतवान् चीनस्य अन्तर्जाल-उद्योगस्य पुनरुत्थानस्य लाभं प्राप्य मेइटुआन्-इत्येतत् सूचीयां सर्वाधिकं क्रमाङ्कन-सुधारं प्राप्तवती चीनी-कम्पनी अभवत्, ८३ स्थानानि कूर्दित्वा ३८४ तमे स्थाने अभवत् ४७ तमे स्थाने स्थितः जिंग्डोङ्ग् समूहः प्रथमवारं चीनस्य पिंग एन् इत्यस्य स्थाने मुख्यभूमिचीनदेशस्य बृहत्तमा निजीकम्पनीरूपेण शीर्ष ५० मध्ये प्रविष्टवान् ।

युआन् शुआइ इत्यस्य मतं यत् स्थूल-आर्थिक-वातावरणस्य दृष्ट्या अस्मिन् फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् वाहन-कम्पनीनां अन्तर्जाल-कम्पनीनां च क्रमाङ्कनस्य सुधारः वैश्विक-आर्थिक-पुनरुत्थानेन आनयितायाः विपण्य-माङ्गल्याः वृद्धिः, चीनस्य विश्वस्य क्रमाङ्क-क्रमाङ्कस्य स्थितिः च इति कारणतः अस्ति 1 नवीनता-सञ्चालित-विकास-रणनीतिः प्रमुखा अर्थव्यवस्थाद्वयेन निरन्तरं प्रवर्धिता आसीत् । वाहन-उद्योगस्य सुधारः विशेषतया विद्युत्-वाहन-विपण्यस्य तीव्र-वृद्ध्या चालितः अस्ति, यस्य कारणं प्रौद्योगिकी-उन्नतिः, पर्यावरण-संरक्षणस्य विषये उपभोक्तृ-जागरूकतायाः वर्धनं, नूतन-ऊर्जा-वाहन-उद्योगाय सर्वकाराणां समर्थनं च अस्ति अन्तर्जालकम्पनीनां उदयस्य मुख्यतया डिजिटलरूपान्तरणस्य त्वरणं, ऑनलाइनसेवानां माङ्गल्याः उदयः, उद्यमैः प्रौद्योगिकीनवाचारस्य व्यावसायिकप्रतिमानस्य च निरन्तरं अन्वेषणं अनुकूलनं च भवति

युआन् शुआइ इत्यनेन उक्तं यत् अन्येषां उद्योगानां तुलने वाहन-उद्योगस्य अन्तर्जाल-उद्योगस्य च आर्थिकवृद्धौ, रोजगारसृजने च महत्त्वपूर्णाः लाभाः सन्ति। विनिर्माण-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना वाहन-उद्योगः अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिकशृङ्खलानां विकासं चालयितुं शक्नोति तथा च प्रत्यक्ष-अप्रत्यक्ष-रोजगारस्य बहूनां संख्यां सृजति तस्मिन् एव काले विद्युत्वाहनानां, बुद्धिमान् जालप्रौद्योगिक्याः च उदयेन सह वाहन-उद्योगे गहनाः परिवर्तनाः भवन्ति, येन आर्थिकवृद्धौ नूतनाः गतिः प्रविशति अन्तर्जाल-उद्योगः उच्चदक्षतायाः, लचीलतायाः, नवीनतायाः च सह सेवा-उद्योगस्य उन्नयनस्य प्रवर्धनस्य, सूचना-उपभोगस्य प्रवर्धनस्य, संसाधन-विनियोगस्य अनुकूलनस्य इत्यादिषु प्रमुखा भूमिकां निर्वहति, आर्थिक-वृद्धेः नूतनं इञ्जिनं च अभवत्

बीजिंग बिजनेस डेली रिपोर्टर जिन् चाओली तथा वाङ्ग कियान्क्सुए

प्रतिवेदन/प्रतिक्रिया