समाचारं

शानहाई परियोजनायाः लघुचलच्चित्रं "समुद्रजलात् निर्मितं चायं कीदृशं भवति" इति जापानस्य सप्पोरो अन्तर्राष्ट्रीयलघुचलच्चित्रमहोत्सवे शॉर्टलिस्ट् अभवत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुभसमाचारः! हुआङ्ग वेन्ली इत्यनेन निर्देशितं शानहाई परियोजनायाः समर्थितं च लघुचलच्चित्रं "What Does Tea Made from Sea Water Taste Like" (२०२३) जापानदेशस्य १९ तमे सप्पोरो अन्तर्राष्ट्रीयलघुचलच्चित्रमहोत्सवे शॉर्टलिस्ट् अभवत्, तथा च एकमात्रं चीनीयनिर्देशकं चीनीयचलच्चित्रं च शॉर्टलिस्ट् अभवत् अस्मिन् चलच्चित्रमहोत्सवे।
सप्पोरो अन्तर्राष्ट्रीयलघुचलच्चित्रमहोत्सवः & मार्केटः, कनाडादेशस्य स्क्रीनपुरस्कारयोग्यताद्वारा प्रमाणितः, जापानदेशे एशियायां च बृहत्तमः सम्माननीयः च लघुचलच्चित्रमहोत्सवः अस्ति, यत्र प्रतिवर्षं २,८०० तः ३,५०० पर्यन्तं विभिन्नप्रकारस्य कार्याणि आकर्षयन्ति प्रदर्शनी। १९ तमे सप्पोरो अन्तर्राष्ट्रीयलघुचलच्चित्रमहोत्सवः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ११-१४ दिनाङ्कपर्यन्तं भविष्यति ।
पूर्वं "समुद्रजलात् निर्मितस्य चायस्य स्वादः कीदृशः भवति" इति ४६ तमे मास्को-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य अप्रतियोगिता-एककस्य, ८ तमे ८६३५८ जियाजियाझुआङ्ग-लघुचलच्चित्रसप्ताहस्य मुख्यप्रतियोगिता-एककस्य च कृते शॉर्टलिस्ट् कृतम् अस्ति
प्रतिवेदन/प्रतिक्रिया