समाचारं

अमेरिकादेशे ओरोपौचीज्वरस्य प्रकोपस्य विषये पैन अमेरिकनस्वास्थ्यसङ्गठनम् उच्चजोखिमचेतावनी जारीयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पैन अमेरिकन स्वास्थ्यसङ्गठनेन तृतीये दिनाङ्के महामारीविज्ञानसचेतना जारीकृता, अमेरिकादेशे हाले एव ओरोपौचेज्वरमहामारीविषये उच्चजोखिमचेतावनी जारीकृता, यत्र देशेभ्यः आह्वानं कृतम् यत् ते ओरोपौचेवायरसस्य निगरानीयं प्रयोगशालानिदानं च सुदृढं कुर्वन्तु।
अलर्ट-पत्रे उक्तं यत् ओरोपौची-ज्वरस्य नैदानिक-महामारी-विज्ञान-लक्षणयोः "हाले एव अत्यन्तं चिन्ताजनकाः परिवर्तनाः" अभवन्, यत्र नियमितरूपेण स्थानिकक्षेत्रेभ्यः बहिः प्रकरणानाम् वृद्धिः अपि अस्ति, यस्य पुष्टिः अद्यतनतया ब्राजील्-देशे प्रथमवारं वैश्विकरूपेण अभवत् तथा च वायरसस्य ऊर्ध्वाधरसंक्रमणस्य सम्भावना (गर्भावस्थायां प्रसवकाले वा मातुः शिशुपर्यन्तं) अमेरिकाक्षेत्रे संक्रमणजोखिमस्तरं वर्धयितुं निर्णयः अभवत्
सांख्यिकी दर्शयति यत् २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् ३० जुलैपर्यन्तं अमेरिकादेशस्य ५ देशेषु ओरोपोलोस्-ज्वरस्य कुलम् ८,०७८ पुष्टाः प्रकरणाः अभवन्, येषु ब्राजील्-देशे ७,२८४, बोलिविया-देशे ३५६, पेरु-देशे, कोलम्बिया-देशे, क्यूबा-देशे २९० प्रकरणाः च सन्ति, उभयत्र ७४ प्रकरणाः सन्ति प्रकरणाः । ब्राजील्-देशे ७६% प्रकरणाः अमेजन-क्षेत्रे भवन्ति ।
पैन अमेरिकन स्वास्थ्यसङ्गठनं बोधयति यत् ओरोपौच-वायरसस्य संक्रमणस्य जोखिमः वर्धमानः अस्ति यतः जलवायुपरिवर्तनं, वनानां कटनं, अनियंत्रितं, अनियोजितं च नगरीकरणं इत्यादीनां मानवीयक्रियाकलापानाम् प्रभावः जैविकनिवासस्थानानि प्रभावितयन्ति तथा च संवाहककीटानां मेजबानानाञ्च मध्ये दूरी न्यूनीकरोति परन्तु सम्प्रति ओरोपौच-विषाणुः व्यक्तितः व्यक्तिं प्रति संक्रमितः इति प्रमाणं नास्ति ।
विश्वस्वास्थ्यसङ्गठनस्य जालपुटस्य अनुसारं ओरोपौचेज्वरः ओरोपौचे-वायरसस्य एकधातु-आरएनए-वायरसस्य कारणेन भवति, मुख्यतया मशक-मिड्ज- इत्यादीनां रक्तचूषक-वाहक-कीटानां दंशैः प्रसारितः भवति लक्षणं डेंगूज्वरस्य सदृशं भवति, यथा उच्चज्वरः, शिरोवेदना, स्नायुवेदना, दाहः, सन्धिवेदना, वमनं च, यत् प्रायः ३ तः ६ दिवसान् यावत् भवति, ६०% पर्यन्तं संक्षिप्तरूपेण पुनरावृत्तिः भवति ब्राजील्, इक्वाडोर, पनामा, पेरु, त्रिनिदाड् टोबैगो च देशेषु ओरोपौचीज्वरस्य प्रकोपः ज्ञातः अस्ति ।
स्रोतः सीसीटीवी न्यूज क्लाइंट
सम्पादक ली जुआन
द्वितीय परीक्षण यांग ताओ
मिन् जी इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया