समाचारं

झेङ्ग किन्वेन् इत्यनेन उक्तं यत् तस्मै डेङ्ग जिकी इत्यस्य गीतानि रोचन्ते, तस्य प्रतिक्रिया च प्राप्ता यत् मम संगीतसङ्गीतसमारोहे स्वागतम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रान्स्देशे स्थानीयसमये अगस्तमासस्य ३ दिनाङ्के सायंकाले पेरिस् ओलम्पिकक्रीडायाः महिलानां एकलटेनिस्-अन्तिम-क्रीडायां क्रोएशिया-देशस्य खिलाडी वेकिच्-इत्येतत् पराजितवती, अस्मिन् स्पर्धायां चीनीय-क्रीडा-प्रतिनिधिमण्डलस्य प्रथमं ओलम्पिक-स्वर्णपदकं च प्राप्तवती
झेंग किनवेन फोटो: दृश्य चीन
कतिपयदिनानि पूर्वं झेङ्ग किन्वेन् मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे प्रकटितवती यत्, "अधुना एव डेङ्ग जिकी इत्यस्याः गीतानि मम रोचन्ते, यतः अहं मन्ये तस्याः बहवः गीतानि अतीव सार्थकानि सन्ति, तस्याः गीतेषु अपि अहं स्वस्य भागं प्राप्नुयाम्। तेषु बहवः अहं तस्याः गीतानां सम्बन्धं यथार्थतया कर्तुं शक्नोमि” इति ।
पश्चात् डेङ्ग जिकी इत्यनेन विडियो अग्रे प्रेषयित्वा प्रतिवदति यत् "झेङ्ग किन्वेन् इत्यस्य इव कृते भवतः बहु धन्यवादः... यदि भवतः विजयी पुनरागमनस्य अनन्तरं समयः अस्ति तर्हि मम संगीतसङ्गीतसमारोहे आगन्तुं भवतः स्वागतम्!
दूरस्थरूपेण द्वयोः संवादं दृष्ट्वा नेटिजनाः व्यक्तवन्तः यत् "इदं एतावत् उष्णम् अस्ति। उत्तमाः जनाः सर्वदा परस्परं आकर्षयन्ति।" " ...
Deng Ziqi photo: दृश्य चीन
सम्पादक ज़ेंग क्यूई
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया