समाचारं

केनेडी इत्यस्य निजपाठसन्देशः उजागरितः : ट्रम्पं "कष्टेन मानवीयं असामाजिकं च" इति उक्तवान्।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

"कैपिटल हिल्" द्वारा 5 दिनाङ्के सोमवासरे स्थानीयसमये स्वतन्त्रप्रत्याशी रोबर्ट केनेडी जूनियरस्य विषये विशेषप्रतिवेदने अमेरिकनपत्रिका "द न्यूयॉर्कर" इत्यनेन वार्ता भग्नवती यत् अद्यतनकाले पाठसन्देशविनिमये , केनेडी एकं अज्ञातग्राहकं न्यवेदयत् यत् ट्रम्पः "भयानकः व्यक्तिः अस्ति। सः अद्यपर्यन्तं दुष्टतमः राष्ट्रपतिः अस्ति, सः कष्टेन एव मानवः अस्ति। सः समाजस्य जनविरोधी भवितुम् अर्हति" इति।

ततः सः अपि अवदत् यत् राष्ट्रपतिः बाइडेन् ट्रम्पात् "अमेरिकादेशाय ग्रहाय च अधिकं खतरनाकः" इति लेखेन न व्याख्यातं यत् सः द्वयोः पुरुषयोः मूल्याङ्कनं किमर्थम् एवम् अकरोत्। प्रतिवेदनानुसारं ट्रम्पः, केनेडी वा अभियानं वा प्रतिवेदनस्य प्रतिक्रियां न दत्तवान् ।

एतेषां पाठसन्देशानां प्रेषणात् किञ्चित्कालपूर्वं ट्रम्प-केनेडी-योः सम्मेलन-कॉलः एव अभवत्, तस्य आह्वानस्य भागं लीक् कृत्वा केनेडी सार्वजनिकरूपेण क्षमायाचनां कृतवान् इति प्रतिवेदने उक्तम्

तस्मिन् समये ट्रम्पः प्रथमं बाल्यकालस्य टीकानां विषये मिथ्यादावान् दूरभाषेण साझां कृतवान् यत् बालकानां टीकाकरणं अश्वानाम् इव भवति एकवारं टीकाकरणं कृत्वा बालकेषु तत्कालं परिवर्तनं द्रष्टुं शक्यते सः केनेडी इत्यस्य टीकानां दीर्घकालीनसमर्थनस्य अपि प्रशंसाम् अकरोत् .

ततः ट्रम्पः विषयं परिवर्त्य स्वतन्त्रप्रत्याशीं स्वस्य अभियानस्य समर्थनार्थं प्रेरयितुं प्रयतितवान् । "काश भवान् किमपि कर्तुं शक्नोति। अहं मन्ये यत् भवतः कृते अतीव लाभप्रदं सार्थकं च भविष्यति" इति सः दूरभाषेण अवदत्। "वयं तस्मात् वयस्कात् बहु अग्रे स्मः, विजयं च प्राप्नुमः" इति सः अपि अवदत् ।

न्यूयॉर्कर-पत्रिकायाः ​​अनुसारं "फोन-घटनायाः" परदिने केनेडी मिल्वौकी-नगरे रिपब्लिकन-राष्ट्रिय-सम्मेलने भागं गृहीतवान् । तस्य अभियानप्रबन्धिका, स्नुषा च अमारिलिस् फॉक्स इत्यनेन अपि द न्यूयॉर्कर इत्यस्मै प्रकाशितं यत् ट्रम्पः तस्य दलेन सह सम्मेलने सुझावः दत्तः यत् केनेडी स्वस्य अभियानस्य समाप्तिम् अकरोत् तथा च पृष्टवान् यत् यदि सः पुनः व्हाइट हाउस् जित्वा किं करिष्यति तर्हि किं करिष्यति इति त्वं धारयितुम् इच्छसि, "ते च वदन्ति यत् 'वयं जानीमः यत् त्वं अस्मात् अधिकं प्राप्स्यसि यत् त्वं बाइडेन् इत्यस्मात् अधिकं प्राप्स्यसि।'"

फॉक्सः अग्रे अवदत् यत् केनेडी ट्रम्प-प्रशासने सेवां कर्तुं विरोधं न करोति, स्वास्थ्य-मानवसेवाविभागस्य प्रमुखः "अति रोचकः" पदः भविष्यति इति सः मन्यते इति परन्तु सा अपि उल्लेखितवती यत् यदि अस्मिन् वर्षे नवम्बरमासे डेमोक्रेटिकपक्षस्य उम्मीदवारः हैरिस् निर्वाचने विजयं प्राप्नोति तर्हि केनेडी अपि स्वस्य नूतनसर्वकारे सम्मिलितुं इच्छति।

न्यूयॉर्कनगरस्य वृत्तपत्रे उल्लेखितम् यत् २०१७ तमस्य वर्षस्य जनवरीमासे केनेडी तदानीन्तनस्य राष्ट्रपतिस्य ट्रम्पस्य दर्शनं कृतवान् तस्मिन् समये सः पत्रकारैः सह टीकासुरक्षासमितेः अध्यक्षत्वेन कार्यं कर्तुं ट्रम्पेन आमन्त्रितः इति। परन्तु पश्चात् ट्रम्प-अभियानेन एतादृशः प्रस्तावः कृतः इति अङ्गीकृतम् ।

यथा केनेडी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनस्य दौडं त्यक्त्वा स्वतन्त्ररूपेण धावितवान्, तथैव अयं विशेषलेखः सामान्यनिर्वाचने तस्य सहभागितायाः विषये तस्य मतानाम् अपि चर्चां करोति

लेखे लिखितम् यत् केनेडी इत्यनेन स्वीकृतं यत् तस्य अमेरिकादेशस्य राष्ट्रपतित्वस्य सम्भावना अतीव न्यूना अस्ति, परन्तु २०१६ तमे वर्षे ट्रम्पस्य विजयः विना किमपि राजनैतिकभविष्यस्य दृष्टिकोणं परिवर्तयति स्म

"अहं मन्ये अहं सर्वदा जानामि यत् महत्त्वाकांक्षारूपेण (राष्ट्रपतिपदस्य) अनुसरणं खतरनाकं वस्तु अस्ति। न्यूनातिन्यूनं मम भागः सर्वदा जानाति यत् तत् लक्ष्यं प्राप्तुं असम्भवम्" इति केनेडी अवदत् "किन्तु अहं मन्ये यत् एतत् ( ट्रम्पस्य विजयः अस्ति ) तस्य सम्भावनां विस्तारयति” इति ।

"कैपिटल हिल्" इति प्रतिवेदनानुसारं अमेरिकीनिर्वाचनपूर्वसूचनासंस्थायाः DECISION DESK HQ इत्यस्य नवीनतमेन सर्वेक्षणेन ज्ञातं यत् केनेडी इत्यस्य अनुमोदनस्य दरः ४.२%, हैरिस् इत्यस्य अनुमोदनस्य दरः ४५.९%, ट्रम्पस्य च ४४.४% इति

एबीसी इत्यनेन पूर्वं दर्शितं यत् यद्यपि स्वतन्त्राः उम्मीदवाराः दुर्लभाः एव कतिपयेभ्यः प्रतिशताङ्केभ्यः अधिकं मतं प्राप्नुवन्ति तथापि २००० तमे २०१६ तमे वर्षे च निर्वाचनेषु स्वतन्त्रपक्षेषु स्वमतस्य विभाजनं कृत्वा रिपब्लिकन्-दलस्य सदस्यान् बहिः उपविष्टुं अनुमतिं दत्तवन्तः इति आरोपः कृतः अस्ति Enjoy the benefits of being a fisherman.

५ दिनाङ्के न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​प्रतिवेदनस्य आधारेण वामपक्षीय-चिन्तन-समूहस्य "डेटा फ़ॉर् प्रोग्रेस्" इत्यस्य सर्वेक्षणेन ज्ञातं यत् षड्पक्षीय-भविष्यवाणीषु येषु केनेडी (रिपब्लिकन्, डेमोक्रेट्, लिबरटेरियन्स्, ग्रीनपार्टी तथा स्वातन्त्र्योत्तरस्य द्वौ उम्मीदवारौ), ट्रम्पस्य अनुमोदनरेटिंग् प्रमुखस्विंग् राज्येषु हैरिस् इत्यस्य अनुमोदनरेटिङ्ग् इत्यस्मात् १ प्रतिशताङ्कं अधिका अस्ति।

क्रॉसओवर-दत्तांशैः अपि ज्ञातं यत् षड्पक्षीय-प्रक्षेपणेषु कनिष्ठ-निम्न-आय-समूहेषु हैरिस्-महोदयेन ट्रम्प-महोदयेन मतं हारितम् । १८ तः ३४ वयसः ४६% मतदातारः अन्ततः ट्रम्पस्य समर्थनं कृतवन्तः, यदा तु केवलं ४१% मतदाताः हैरिस् इत्यस्य समर्थनं कृतवन्तः । परन्तु एकैकस्य मेलने हैरिस् ५२% युवानां मतं प्राप्स्यति ।

हैरिस् इत्यस्य स्थाने डेमोक्रेटिकपक्षः नामाङ्कितः अभवत् ततः परं निर्वाचने द्वयोः दलयोः गतिरोधः आसीत् । CBS द्वारा प्रकाशितेन अद्यतनेन सर्वेक्षणेन ज्ञातं यत् हैरिस् (50%) ट्रम्पस्य (49%) 1 प्रतिशताङ्केन अग्रणीः अस्ति, यत् अभूतपूर्वं परिणामः अस्ति यदा बाइडेन् पदार्थं प्रत्याशी अस्ति , अपि च ट्रम्पस्य अभियानदलं बहु असन्तुष्टं कृतवान्, मतदानस्य आरोपं कृतवान् डेमोक्रेटिकपक्षस्य अनुकूलतायै "मिथ्या" "हेरफेर" च भवति ।

ट्रम्प-अभियानस्य वरिष्ठः सल्लाहकारः ब्रायन ह्युग्स् इत्यनेन मतदानस्य परिणामस्य आलोचनां कृत्वा वक्तव्यं प्रकाशितम्। तस्य मते ३१०२ पञ्जीकृतमतदातानां अस्मिन् सर्वेक्षणे पूर्वसर्वक्षणानाम् अपेक्षया अधिकाः उदारमतदातारः न्यूनाः च रूढिवादी मतदातारः आसन् यदि भारः सम्यक् अस्ति तर्हि ट्रम्पः ५१% तः ४९% यावत् अग्रणीः भवेत्।

"नकलीवार्तामाध्यमाः खतरनाकायाः ​​उदारमतिनः कमलायाः आर्थिकविफलतायाः दुर्बलानाम् अपराधनीतीनां च अभिलेखं व्याप्तुं साहाय्यं कुर्वन्ति एव। अधुना, ते तस्याः परिणामान् व्याप्तुं मतदानस्य अपि उपयोगं करिष्यन्ति" इति ह्युग्स् लिखितवान्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।