समाचारं

अमेरिकादेशे एकः पुरुषः उपराष्ट्रपतिः हैरिस् विरुद्धं "साइबरहिंसा" इति कारणेन न्यायालये उपस्थितः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Sinhua News Agency Micro Feature] अमेरिकादेशे एकः पुरुषः उपराष्ट्रपतिं कमला हैरिस् इत्यस्मै ऑनलाइन "हिंसकरूपेण धमकी" दत्तवान् इति आरोपः कृतः। ५ दिनाङ्के सः पुरुषः प्रथमवारं वर्जिनिया-देशस्य पश्चिममण्डलस्य संघीयजिल्लान्यायालये न्यायालये उपस्थितः ।

एसोसिएटेड् प्रेस इत्यनेन ६ दिनाङ्के वर्जिनिया-देशस्य पश्चिममण्डलस्य अमेरिकी-अटर्नी-कार्यालयस्य स्रोतांसि उद्धृत्य ज्ञातं यत् फ्रैङ्क् लुसिओ कैरिलो ६६ वर्षीयः अस्ति, सः विन्चेस्टर्-नगरे निवसति इति अस्मिन् मासे द्वितीये वर्जिनिया-देशस्य पश्चिममण्डलस्य संघीयजिल्लान्यायालयेन "उपराष्ट्रपतिं धमकी" इति नाम्ना कैरिलोविरुद्धं संघीय-आपराधिक-शिकायतां दाखिला

न्यायालयस्य दस्तावेजानुसारं कैरिलो इत्यनेन गतमासस्य २७ दिनाङ्के सामाजिकमाध्यमेषु हैरिस् इत्यस्य विरुद्धं "धमकी"युक्तानां टिप्पणीनां श्रृङ्खला स्थापिता, हैरिस् इत्यनेन स्वस्य अभियानस्य आरम्भस्य कतिपयेषु दिनेषु अनन्तरम्। एकस्मिन् पोस्ट् मध्ये पठितम् आसीत् यत् हैरिस् "जीवितः दग्धः भविष्यति। यदि अन्यः कोऽपि न करोति तर्हि अहं स्वयमेव करिष्यामि।"

कैरिलो इत्यनेन राष्ट्रपतिः जोसेफ् बाइडेन्, एफबीआई निदेशकः क्रिस्टोफर रे इत्येतयोः उपरि आक्रमणं कृत्वा सामाजिकमाध्यमेषु अपि टिप्पणीः प्रकाशिताः ।

न्यायालयस्य दस्तावेजाः दर्शयन्ति यत् एफबीआई-एजेण्ट्-जनाः द्वितीयदिने कैरिलो-निवासस्य अन्वेषणं कृतवन्तः तदा एकं राइफलं, पिस्तौलं च जप्तवन्तः ।

२०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनं नवम्बरमासस्य आरम्भे भविष्यति । हैरिस् आधिकारिकतया ५ दिनाङ्के डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जित्वा रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य च डोनाल्ड ट्रम्पस्य विरुद्धं सामना करिष्यति। ट्रम्पः जुलैमासे प्रचारसभायां "हत्याप्रयासः" अभवत्, तस्य दक्षिणकर्णं च क्षतिग्रस्तः अभवत् । शूटरस्य प्रेरणा अस्पष्टा एव अस्ति। (अन्त) (सूर्य शूओ) २.