समाचारं

बाङ्गलादेशस्य ७६ वर्षीयः महिलाप्रधानमन्त्री भारतं प्रति पलायितवती तस्याः निवासस्थाने सहस्राणि आन्दोलनकारिणः आक्रमणं कृत्वा तस्याः फर्निचरं पालतूपजीविनं च अपहृतवन्तः।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये बाङ्गलादेशस्य राजधानी ढाकानगरस्य प्रधानमन्त्रिकार्यालये सहस्राणि आन्दोलनकारिणः आक्रान्ताः आसन्।

यदा जनसमूहः आगतवान् तदा प्रधानमन्त्रिकार्यालयस्य आयोजकः बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना तत्र नासीत् ।

७६ वर्षीयायाः हसीना इत्यस्याः सेनाप्रमुखेन जनरल् वेकर-उज्-जमानेन राष्ट्रस्य समक्षं भाषणेन राजीनामा दीयते इति घोषितम्, अन्तरिमसर्वकारस्य निर्माणं च क्रियमाणम् आसीत्

जनरल् ज़मानः अवदत् यत् सः सर्वेषां प्रमुखराजनैतिकदलानां (हसीना-दीर्घकालीन-अवामी-लीगं विहाय) नेताभिः सह वार्ताम् अकरोत्, शीघ्रमेव राष्ट्रपति-मोहम्मद-शहाबुद्दीन-दलस्य साक्षात्कारं करिष्यति, भविष्यस्य दिशानां विषये चर्चां कुर्वन्तु।

हसीना सैन्यहेलिकॉप्टरेण ढाकादेशात् निर्गन्तुं सज्जतां कुर्वती अपि छायाचित्रं गृहीतवती यत् सप्ततिवर्षीयः एषा महिलाराजनेत्री भविष्ये दीर्घकालं यावत् स्वदेशे एव निवसितुं न शक्नोति।

समाचारानुसारं हसीनाया: विमानं पूर्वोत्तरभारतस्य अगरतलानगरे अवतरत्। तस्याः पुत्रः सजीबवजेद् जॉयः बहिः जगति अवदत् यत् तस्य माता स्वपरिवारस्य आग्रहेण स्वस्य सुरक्षायै बाङ्गलादेशं त्यक्तवती।

जॉय इत्यनेन उक्तं यत् तस्याः माता "एतावत् परिश्रमस्य अनन्तरं अल्पसंख्याकाः तस्याः विरुद्धं अभवन् इति अतीव निराशा अभवत्" इति । तदतिरिक्तं हसीना राजनीतिं प्रति प्रत्यागन्तुं न प्रयतते इति अपि सः पुष्टिं कृतवान् ।

इदानीं हसीना-पितुः बाङ्गलादेशस्य पूर्वप्रधानमन्त्री शेख-मुजीबुर्रहमानस्य प्रतिमा अपि आन्दोलनकारिभिः "कब्जिता" आसीत्, ये प्रतिमायाः उपरि आरुह्य कुठारेण तस्याः शिरः कटयितुं प्रयतन्ते स्म

यदा हसीना केवलं २७ वर्षीयः (१९७५) आसीत् तदा तस्याः मातापितरौ, त्रयः भ्रातरः च विद्रोहीसेनाधिकारिभिः हताः, परन्तु सा विदेशे स्थित्वा पलायितवती ।

सा षड् वर्षाणाम् अनन्तरं स्वपितुः अवामीलीग्-पक्षस्य प्रभारं स्वीकृत्य पुनः आगता, दशकदीर्घं संघर्षं आरब्धवती यस्मिन् दीर्घकालं यावत् गृहनिरोधः अपि अन्तर्भवति स्म परन्तु हसीना इत्यस्याः संघर्षः कदापि न स्थगितवान् सा प्रथमवारं १९९६ तमे वर्षे प्रधानमन्त्री अभवत्, २००८ तमे वर्षे च प्रचण्डबहुमतेन पुनः निर्वाचिता ।तस्याः समर्थकाः बाङ्गलादेशस्य समृद्धिं प्राप्तुं साहाय्यं कृतवन्तः इति अतिशयोक्तिः नास्ति ततः परं ६% अतिक्रान्तम् ।

वर्धमानविरोधानाम् सम्मुखे हसीना स्पष्टतया निराशा अस्ति "१५ वर्षेषु मया अयं देशः निर्मितः। अन्यत् किं मया जनानां कृते न कृतम्?"

तदपि तस्याः उपरि "अधिकं निरङ्कुशता" इति आरोपः आसीत्, बहुभिः जनाभिः सह असन्तुष्टा च, विशेषतः "रोजगारकोटा" नीतेः घोषणायाः अनन्तरं, यया सप्ताहान् यावत् अशान्तिः उत्पन्ना, तस्य परिणामेण ३०० तः अधिकानां जनानां मृत्युः अभवत्

यद्यपि प्रधानमन्त्रिणः निवासस्थाने आक्रमणं कृतवन्तः आन्दोलनकारिणः न्यायस्य ध्वजस्य अधः आसन् तथापि तेषां यत् कृतं तत् तावत् गौरवपूर्णं नासीत् ।

ते प्रधानमन्त्रिकार्यालयात् बहिः फर्निचरं, आन्तरिकसज्जा इत्यादीनि स्थानान्तरितवन्तः। चोरी अपि अभवत्, केचन जनाः तस्मिन् एव द्रव्ये युद्धं कृतवन्तः ।

अन्यः महाविद्यालयस्य छात्रः सामाजिकमाध्यमेषु एकं लघु-वीडियो साझां कृतवान् यस्मिन् सः हसीना-शय्यायां "कब्जं" कृत्वा शय्याकक्षे साजसज्जाम् अपि दर्शितवान् । वस्तुतः तुल्यकालिकं विशालं स्थानं विहाय हसीनायाः कक्षः अत्यन्तं सरलः आसीत्, तेषां चिन्तनस्य इव भव्यं नासीत् ।