समाचारं

कोलम्बिया विश्वविद्यालयस्य अध्यक्षः ली त्सुङ्ग-दाओ इत्यस्य शोकं करोति : कोलम्बिया-छात्राणां पीढयः तस्य सदैव आभारी भविष्यन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भौतिकशास्त्रस्य नोबेल्पुरस्कारविजेता चीनीय-अमेरिकनभौतिकशास्त्रज्ञः च त्सुङ्ग-दाओ ली इत्यस्य निधनं २०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये ९७ वर्षे अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरे स्वगृहे अभवत्

अगस्तमासस्य ५ दिनाङ्के कोलम्बियाविश्वविद्यालयस्य अध्यक्षः मिनुशशफीक् इत्यनेन विद्यालयस्य आधिकारिकजालस्थले मृत्युपत्रं जारीकृतम् यत् कोलम्बियाविश्वविद्यालयः नोबेल्पुरस्कारविजेता विश्वप्रसिद्धः भौतिकशास्त्रज्ञः च प्राध्यापकः ली झेङ्गदाओ इत्यस्य मृत्योः विषये गभीरं शोकं करोति। सम्बन्धितक्षेत्रेषु तस्य अग्रणीयोगदानस्य सैद्धान्तिकप्रयोगात्मकभौतिकशास्त्रे गहनः प्रभावः अभवत् ।

मृत्युपत्रानुसारं १९५३ तमे वर्षे त्सुङ्ग-दाओ ली कोलम्बिया विश्वविद्यालये सहायकप्रोफेसररूपेण नियुक्तः अभवत्, तत्कालीनस्य महान् भौतिकशास्त्रविभागेषु एकस्मिन् सम्मिलितवान् १९५६ तमे वर्षे सः पूर्णप्रोफेसरः नियुक्तः । एकवर्षेण अनन्तरं ३१ वर्षे सः भौतिकशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवान् यत् सः निहितसंज्ञानं भङ्गयित्वा उपपरमाणुकणेषु समतायाः असंरक्षणस्य आविष्कारं कृतवान् सः कोलम्बिया विश्वविद्यालये प्रायः ६० वर्षाणि यावत् कार्यं कृतवान्, २०११ तमे वर्षे ८४ वर्षे निवृत्तः अभवत् ।

ली झेङ्गदाओ इत्यस्य शोधकार्यं क्वाण्टमक्षेत्रसिद्धान्तः, कणसिद्धान्तः, परमाणुभौतिकशास्त्रं, सांख्यिकीययान्त्रिकं, द्रवयान्त्रिकं, खगोलभौतिकशास्त्रं च इत्यादीनां क्षेत्राणां विस्तृतश्रेणीं कवरं करोति सः प्रियः शिक्षकः सहकर्मी च आसीत् यः कोलम्बियादेशस्य पीढयः सदा गमिष्यन्ति।