समाचारं

अमेरिका अग्निना प्रज्वलितः अस्ति!अनेकानि गृहाणि दग्धानि अभवन्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV News क्लायन्ट्-रिपोर्ट्-अनुसारं ५ अगस्त-मासस्य अपराह्णे स्थानीयसमयेअमेरिकादेशस्य कैलिफोर्निया-देशस्य सैन् बर्नार्डिनो-नगरे एकस्मिन् पर्वतशिखरे अग्निः प्रज्वलितः ।शुष्कगुल्मस्य, पर्वतपार्श्वे उच्चतापमानस्य च कारणेन अग्निः शीघ्रं प्रसृतः ।त्रयः घण्टाभ्यः अधिकेषु दग्धः क्षेत्रः प्रायः २०,००० वर्गमीटर् तः प्रायः २२०,००० वर्गमीटर् यावत् वर्धितः, अनेके गृहाणि दग्धानि च

समीपस्थेषु क्षेत्रेषु निवासिनः निष्कासिताः, प्रायः २०० गृहाणि विद्युत् विच्छिन्नानि च अभवन् । सम्प्रति कोऽपि क्षतिः न ज्ञातः । एकः शङ्कितः गृहीतः, परन्तु पुलिसैः अधिका सूचना न प्रकाशिता।

अमेरिकादेशस्य कैलिफोर्निया-देशस्य "अग्निस्य शिखरस्य ऋतुः प्रविशति" ।

अगस्तमासस्य तृतीये चतुर्थे च स्थानीयसमये अमेरिकादेशस्य कैलिफोर्निया-देशे उच्चतापमानं प्रचण्डवायुः च अभवत् ।अस्मिन् वर्षे कैलिफोर्निया-देशे सम्प्रति बृहत्तमः वन्यजलाग्निः भवति ।प्रतिकूलवायुकारकाणां कारणेन अग्निनिवारणं अधिकं कठिनं भवितुम् अर्हति ।

एसोसिएटेड् प्रेसस्य प्रतिवेदनानुसारं .कैलिफोर्निया-देशे जुलै-मासस्य २४ दिनाङ्के प्रज्वलितस्य वन्य-अग्निः तीव्रगत्या प्रसृता ।अस्याः न्यूनातिन्यूनं ५४२ भवनानि दग्धानि, अन्ये ५० भवनानि च अग्निना क्षतिग्रस्ताः अभवन्वर्तमान अग्निक्षेत्रं १६१६ वर्गकिलोमीटर् यावत् अस्ति, अतः कैलिफोर्निया-देशे अभिलेखेषु चतुर्थः बृहत्तमः वन्यजलाग्निः अस्ति ।

अग्निः उत्तरदिशि अग्रे गच्छति, लासेन् ज्वालामुखीराष्ट्रियनिकुञ्जस्य परितः लावा परिदृश्ये प्रसृतः अस्ति, यत् वन्यज्वालामुखी-धमकीकारणात् निरुद्धम् अस्ति

उष्णतरं, शुष्कं च मौसमं अग्निस्य जोखिमं वर्धयति

अधुना अग्निनिवारणाय प्रायः ६४०० अग्निशामकाः प्रेषिताः सन्ति । राष्ट्रीयमौसमसेवायाः मौसमविज्ञानी रायन् वालब्रोन् इत्यनेन उक्तं यत् कतिपयदिनानां मृदुमौसमस्य अनन्तरं स्थानीयक्षेत्रे अधिकवायुयुक्तदिनानि आरभ्यन्ते इति अपेक्षा अस्ति मेघगर्जनानि विद्युत्रेखाः आर्द्रतां प्रति आगमिष्यन्ति, विद्युत्प्रहारः वर्धते, तदनुसारं अग्निप्रकोपः अपि वर्धते।तदतिरिक्तं आगामिषु कतिपयेषु दिनेषु स्थानीयं अधिकतमं तापमानं प्रायः ३९.४ डिग्री सेल्सियसपर्यन्तं वर्धते, येन वन्यजलाग्निनां द्रुततरप्रसारः, नूतनानां अग्नीनां उद्भवः अपि भवितुं शक्नोति

वाल्ब्रोन् इत्यनेन उक्तं यत् अपेक्षितेन तूफानेन अग्निनिवारणे सहायतार्थं पर्याप्तवृष्टिः आनेतुं न शक्यते, आगामिसप्ताहे च मौसमः उष्णतरः शुष्कः च भविष्यति इति अपेक्षा अस्ति। "पश्चात् पश्यन् वयं वस्तुतः केवलं कैलिफोर्निया-देशे अग्नि-शिखर-ऋतु-प्रवेशं कुर्मः।"

कैलिफोर्निया-देशे वन्यजलाग्निः अग्निप्रकोपस्य कारणेन अभवत् इति शङ्का अस्ति, ततः ४० वर्षीयः पुरुषः शङ्कितः पुलिसैः गृहीतः । सः मार्गपार्श्वे स्थिते खाते ज्वलन्तं यानं जानीतेव धक्कायति, तस्मात् वन्यजलाग्निः आरब्धा इति शङ्कितः अस्ति ।

अमेरिकादेशस्य अनेकेषु भागेषु वन्यजलाग्निः प्रभवति

अस्मिन् वर्षे जूनमासात् आरभ्य पश्चिमे अमेरिकादेशे क्रमेण उष्णवायुः भवति, अनेकेषु स्थानेषु वन्यजलाग्निः अपि प्रवृत्ता राष्ट्रिय-अन्तर-एजेन्सी-अग्निशामककेन्द्रेण उक्तं यत् सम्प्रति अमेरिका-देशस्य पश्चिमे प्रायः १०० अग्नयः प्रज्वलिताः सन्ति ।

अमेरिकादेशस्य कोलोराडो-नगरे अनेकेषु स्थानेषु वन्यजलाग्निः प्रज्वलितः अस्ति, यत्र रॉकी-पर्वतस्य पादे सघनजनसंख्यायुक्ते फ्रण्ट्-रेन्ज्-क्षेत्रे एकः वन्यजलाग्निः प्रसृतः अस्ति, यत्र न्यूनातिन्यूनम् एकः व्यक्तिः मृतः द्वितीयदिनपर्यन्तं कोलोराडो-राज्यस्य डेन्वर्-नगरस्य उत्तरदिशि दक्षिणदिशि च सघनजनसंख्यायुक्तेषु क्षेत्रेषु त्रीणि वन्यजलाग्निः प्रायः ३० भवनानि नष्टानि आसन्, सहस्राणि निवासिनः निष्कासनस्य आदेशं प्राप्तवन्तः च

द्वितीयदिनस्य अपराह्णे ओरेगन-देशस्य बेण्ड्-नगरस्य रिसोर्ट-नगरस्य समीपे उच्च-उच्च-मरुभूमिषु नूतनः अग्निः प्रज्वलितः, स्थानीयतया निष्कासन-सूचना जारीकृता, सहस्राणि जनानां कृते विद्युत्-आपूर्तिः कटिता, राजमार्ग-यातायातस्य च अवरुद्धता अभवत्

एसोसिएटेड् प्रेस-पत्रिकायाः ​​शोधकर्तृणां उद्धृत्य उक्तं यत् जलवायुपरिवर्तनेन पश्चिम-अमेरिका-देशः विश्वस्य अन्ये च भागाः शुष्काः भवन्ति, अतः अत्यन्तं वन्यजलाग्निः अधिकवारं भवति, अधिकः विनाशकारी च भवति

स्रोतः : चीनसमाचारसेवा (CNS1952) व्यापकः : CCTV समाचारग्राहकः